शत्रुसंहारकमेकदन्तस्तोत्रम् अथवा गजवक्त्रस्तुतिः

शत्रुसंहारकमेकदन्तस्तोत्रम् अथवा गजवक्त्रस्तुतिः

श्रीगणेशाय नमः । सनत्कुमार उवाच । श‍ृणु शम्भ्वादयो देवा मदासुरविनाशने । उपायं कथयिष्यामि तत्कुरुध्वं मुनीश्वराः ॥ १॥ गणेशं पूजयध्वं वै यूयं सर्वे समावृताः । स बाह्यान्तरसंस्थो वै हनिष्यति मदासुरम् ॥ २॥ सनत्कुमारवाक्यं तच्छ्रुत्वा देवर्षिसत्तमाः । ऊचुस्तं प्रणिपत्यादौ भक्तिनम्रात्मकन्धराः ॥ ३॥ देवर्षय ऊचुः । केनोपायेन देवेशं गणेशं मुनिसत्तमम् । पूजयामो विशेषेण तं ब्रवीहि यथातथम् ॥ ४॥ एवं पृष्टो महायोगी देवैश्च मुनिभिः सह । उवाचाराधनं तेभ्यो गाणपत्यो महायशाः ॥ ५॥ एकाक्षरेण तं देवं हृदिस्थं गणनायकम् । विधिना पूजयध्वं च तुष्टस्तेन भविष्यति ॥ ६॥ ध्यानं तस्य प्रवक्ष्यामि श‍ृणुध्वं सुरसत्तमाः । यूयं तं तादृशं ध्यात्वा तोषयध्वं विधानतः ॥ ७॥ एकदन्तं चतुर्बाहुं गजवक्त्रं महोदरम् । सिद्धिबुद्धिसमायुक्तं मूषकारूढमेव च ॥ ८॥ नाभिशेषं सपाशं वै परशुं कमलं शुभम् । अभयं सन्दधन्तं च प्रसन्नवदनाम्बुजम् ॥ ९॥ भक्तेभ्यो वरदं नित्यमभक्तानां निषूदनम् । एतादृशं हृदि ध्यात्वा सेवध्वमेकदन्तकम् ॥ १०॥ सर्वेषां हृदि संस्थोऽयं बुद्धिप्रेरकभावतः । स्वयं बुद्धिपतिः साक्षादात्मा च सर्वदेहिनाम् ॥ ११॥ एकशब्दात्मिका माया देहरूपा विलासिनी । दन्तः सत्तात्मकः प्रोक्तः शब्दस्तत्र न संशयः ॥ १२॥ मायाया धारकोऽयं वै सत्तमात्रेण संस्थितः । एकदन्तो गणेशो वै कथ्यते वेदवादिभिः ॥ १३॥ सर्वसत्ताधरं पूर्णमेकदन्तं गजाननम् । सेवध्वं भक्तिभावेन भविष्यति सदा सुखम् ॥ १४॥ एवमुक्त्वा ययौ योगी स सनत्कुमार आदरात् । जय हेरम्बमन्त्रं वै समुच्चरन् मुखेन सः ॥ १५॥ ततो देवगणाः सर्वे मनुयस्तपसि स्थिताः । एकाक्षरविधानेन तोषयामासुरादरात् ॥ १६॥ पत्रभक्षा निराहारा वायुभक्षा जलाशिनः । कन्दमूलफलाहाराः केचित्केचिद्बभूविरे ॥ १७॥ संस्थिता ध्याननिष्ठा वै जपहोमपरायणाः । नानातपःप्रभावेण तोषयन् गणनायकम् ॥ १८॥ गतवर्षशतेषु वै सन्तुष्ट एकदन्तकः । आययौ तान्वरान्दातुं ध्यातस्तैर्यादृशस्तथा ॥ १९॥ जगाद स तपोयुक्तान् मुनीन्देवन्गजाननः । वरं वृणुत तुष्टोऽहं दास्यामि ब्राह्मणामराः ॥ २०॥ तस्य तद्वचनं श्रुत्वा हृष्टा देवर्षयोऽभवन् । उन्मील्य लोचने देवमपश्यन्समीपस्थितम् ॥ २१॥ दृष्ट्वा मूषकसंस्थं तं प्रणेमुस्ते गजाननम् । मुनयो देवदेवेन्द्रा पुपूजुर्भक्तिसंयुताः ॥ २२॥ पूजयित्वा यथान्यायं प्रणम्य करसम्पुटाः । तुष्टुवुरेकदन्तं तं भक्तिनम्रात्मकन्धराः ॥ २३॥ देवर्षय ऊचुः । नमस्ते गजवक्त्राय गणेशाय नमो नमः । अनन्तानन्दभोक्त्रे वै ब्रह्मणे ब्रह्मरूपिणे ॥ २४॥ आदिमध्यान्तहीनाय चराचरमयाय ते । अनन्तोदरसंस्थाय नाभिशेषाय ते नमः ॥ २५॥ कर्त्रे पात्रे च संहर्त्रे त्रिगुणानामधीश्वर । सर्वसत्ताधरायैव निर्गुणाय नमो नमः ॥ २६॥ सिद्धिबुद्धिपते तुभ्यं सिद्धिबुद्धिप्रदाय च । ब्रह्मभूताय देवेश सगुणाय नमो नमः ॥ २७॥ परशुधारिणे तुभ्यं कमलहस्तशोभिने । पाशाभयधरायैव महोदराय ते नमः ॥ २८॥ मूषकारूढदेवाय मूषकध्वजिने नमः । आदिपूज्याय सर्वाय सर्वपूज्याय ते नमः ॥ २९॥ सगुणात्मककायाय निर्गुणमस्तकाय ते । तयोदभेदरूपेण चैकदन्तय ते नमः ॥ ३०॥ देवान्ताऽगोचरायैव वेदान्तलभ्यकाय ते । योगाधीशाय वै तुभ्यं ब्रह्माधीशाय ते नमः ॥ ३१॥ अपारगुणधामायानन्तमायाप्रचरिणे । नानावतारभेदाय शान्तिदाय नमो नमः ॥ ३२॥ वयं धन्या वयं धन्या यैर्दृष्टो गणनायकः । ब्रह्मभूतमयः साक्षात्प्रत्यक्षं पुरतः स्थितः ॥ ३३॥ एवं स्तुत्वा प्रहर्षेण ननृतुर्भक्तिसंयुताः । साश्रुनेत्रान्सरोमाञ्चान्दृष्ट्वा तान् ढुण्ढिरब्रवीत् ॥ ३४॥ एकदन्त उवाच । वरं वृणुत देवेशा मनुयश्च यथेप्सितम् । दास्यामि तं न सन्देहो यद्यपि दुर्लभं भवेत् ॥ ३५॥ भवत्कृतं मदीयं तत् स्तोत्रं सर्वार्थदं भवेत् । पठते श्रुण्वते देवा नानासिद्धिप्रदं द्विजाः ॥ ३६॥ शत्रुनाशकरं चैव सुखानन्दप्रदायकम् । पुत्रपौत्रादिकं सर्वं लभते पाठतो नरः ॥ ३७॥ गृत्समद उवाच । एवं तस्य वचः श्रुत्वा हर्षयुक्ताः सुरर्षयः । ऊचुस्तमेकदन्तं ते प्रणम्य भक्तिभावतः ॥ ३८॥ सुरर्षय ऊचुः । यदि तुष्टोऽसि सर्वेश एकदन्त महाप्रभो । यदि देयो वरो नश्चेज्जहि दुष्टं मदासुरम् ॥ ३९॥ इति श्रीमुद्गलपुराणान्तर्गतं सनकादिकृतमेकदन्तस्तोत्रं समाप्तम् । Encoded by Karthik Chandan.P (kardan5380@yahoo.com) and Amith K Nagaraj (amithkn@rediffmail.com) Proofread by Ravin Bhalekar ravibhalekar@hotmail.com
% Text title            : shatrusaMhaarakamekadantastotram or Gajavaktrastuti
% File name             : shatrusaMhaarakamekadantastotram.itx
% itxtitle              : shatrusaMhArakamekadantastotram athavA gajavaktrastutiH (mudgalapurANAntargatam)
% engtitle              : shatrusaMhArakamekadantastotram
% Category              : ganesha, stotra
% Location              : doc_ganesha
% Sublocation           : ganesha
% Texttype              : stotra
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Karthik Chandan.P (kardan5380 at yahoo.com) : Amith K Nagaraj)
% Proofread by          : Ravin Bhalekar ravibhalekar at hotmail.com
% Description-comments  : mudgalapurANa
% Latest update         : September 17, 2004
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org