रेणुकाकवचं डामरेश्वरतन्त्रे षष्ठितमोऽध्यायः

रेणुकाकवचं डामरेश्वरतन्त्रे षष्ठितमोऽध्यायः

॥ श्री गणेशाय नमः ॥ श‍ृणु देवि प्रवक्ष्यामि रेणुकाकवचं परम् । येन विज्ञानमात्रेण सान्निध्यं रेणुका भवेत् ॥ रेणुकाकवचस्यास्य भार्गवस्तु ऋषिः स्मृतः । छन्दोऽनुष्टुप् तथा देवी रेणुका देवता मम ॥ इष्ट-काम्यार्थ-सिद्ध्यर्थे विनियोगो वरानने । रेणुका मे शिरः पातु परा शक्तिस्वरूपिणी ॥ भालं रक्षतु भुवनेशी लोचनं मे त्रिलोचनी । मुखं मे रेणुका पातु नासिकां कालनाशिनी ॥ भ्रुवौ सुभ्रूलता पातु दन्तान्मे कुन्ददन्तिका । ओष्ठं बिम्बोष्ठिका पातु जिंह्वां पातु सुरेश्वरी ॥ ग्रीवां रक्षतु इन्द्राणी कुक्षौ रक्षेत्कुलेश्वरी । गण्डं मे पातु चामुण्डा महालक्ष्मीस्तु कन्धरम् ॥ असौ हंसप्रिया पातु बाहू सायुधवाहुका । वाणीं वक्षस्थलं पातु हृदयं हृदयेश्वरी ॥ जघने घनवाहा मे गुह्यं गुह्येश्वरी मम । ऊरू वरोरुका पातु श्रीदेवी सिद्धिदेवता ॥ सर्वाङ्गं सर्वदा पातु सर्वाणी रूपिणी वरा । इति श्रीरेणुका वर्म दुष्कर्म त्रासनं सदा ॥ स्तुतिमात्रेण भक्तानां संरक्षणविचक्षणम् । जप्त्वा तु कवचं देव्याः यत्र तत्र तु गच्छति ॥ तत्र तत्र जयो लाभः कार्यसिद्धिश्च जायते । ॥ इति श्री डामरेश्वरतन्त्रे रेणुकाकवचं नाम षष्ठितमोऽध्यायः ॥ Encoded and proofread by Kaushal S. Kaloo kaushalskaloo at gmail.com
% Text title            : reNukAkavacham 2 shrIDAmareshvaratantre ShaShThitamo.adhyAyaH
% File name             : reNukAkavacham2.itx
% itxtitle              : reNukAkavacham 2 (DAmareshvaratantrAntargatam)
% engtitle              : Renuka Kavacham 2 from Damareshvaratantra Adhyaya 6
% Category              : kavacha, devii, reNukA, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : reNukA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Kaushal S. Kaloo kaushalskaloo at gmail.com
% Proofread by          : Kaushal S. Kaloo kaushalskaloo at gmail.com
% Description-comments  : shrIDAmareshvaratantre ShaShThitamo.adhyAyaH from shrIreNukAtantram, Pitambarapeeth, Datia
% Indexextra            : (DAmareshvaratantra)
% Latest update         : May 18, 2013
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org