श्रीविनायकस्तोत्रम्

श्रीविनायकस्तोत्रम्

ॐ मूषिकवाहन मोदकहस्त चामरकर्ण विलम्बितसूत्र । वामनरूप महेश्वरपुत्र विघ्नविनायक पाद नमस्ते ॥ देवदेवसुतं देवं जगद्विघ्नविनायकम् । हस्तिरूपं महाकायं सूर्यकोटिसमप्रभम् ॥ १॥ वामनं जटिलं कान्तं ह्रस्वग्रीवं महोदरम् । धूम्रसिन्दूरयुद्गण्डं विकटं प्रकटोत्कटम् ॥ २॥ एकदन्तं प्रलम्बोष्ठं नागयज्ञोपवीतिनम् । त्र्यक्षं गजमुखं कृष्णं सुकृतं रक्तवाससम् ॥ ३॥ दन्तपाणिं च वरदं ब्रह्मण्यं ब्रह्मचारिणम् । पुण्यं गणपतिं दिव्यं विघ्नराजं नमाम्यहम् ॥ ४॥ देवं गणपतिं नाथं विश्वस्याग्रे तु गामिनम् । देवानामधिकं श्रेष्ठं नायकं सुविनायकम् ॥ ५॥ नमामि भगवं देवं अद्भुतं गणनायकम् । वक्रतुण्ड प्रचण्डाय उग्रतुण्डाय ते नमः ॥ ६॥ चण्डाय गुरुचण्डाय चण्डचण्डाय ते नमः । मत्तोन्मत्तप्रमत्ताय नित्यमत्ताय ते नमः ॥ ७॥ उमासुतं नमस्यामि गङ्गापुत्राय ते नमः । ओङ्काराय वषट्कार स्वाहाकाराय ते नमः ॥ ८॥ मन्त्रमूर्ते महायोगिन् जातवेदे नमो नमः । परशुपाशकहस्ताय गजहस्ताय ते नमः ॥ ९॥ मेघाय मेघवर्णाय मेघेश्वर नमो नमः । घोराय घोररूपाय घोरघोराय ते नमः ॥ १०॥ पुराणपूर्वपूज्याय पुरुषाय नमो नमः । मदोत्कट नमस्तेऽस्तु नमस्ते चण्डविक्रम ॥ ११॥ विनायक नमस्तेऽस्तु नमस्ते भक्तवत्सल । भक्तप्रियाय शान्ताय महातेजस्विने नमः ॥ १२॥ यज्ञाय यज्ञहोत्रे च यज्ञेशाय नमो नमः । नमस्ते शुक्लभस्माङ्ग शुक्लमालाधराय च ॥ १३॥ मदक्लिन्नकपोलाय गणाधिपतये नमः । रक्तपुष्प प्रियाय च रक्तचन्दन भूषित ॥ १४॥ अग्निहोत्राय शान्ताय अपराजय्य ते नमः । आखुवाहन देवेश एकदन्ताय ते नमः ॥ १५॥ शूर्पकर्णाय शूराय दीर्घदन्ताय ते नमः । विघ्नं हरतु देवेश शिवपुत्रो विनायकः ॥ १६॥ फलश्रुति जपादस्यैव होमाच्च सन्ध्योपासनसस्तथा । विप्रो भवति वेदाढ्यः क्षत्रियो विजयी भवेत् ॥ वैश्यो धनसमृद्धः स्यात् शूद्रः पापैः प्रमुच्यते । गर्भिणी जनयेत्पुत्रं कन्या भर्तारमाप्नुयात् ॥ प्रवासी लभते स्थानं बद्धो बन्धात् प्रमुच्यते । इष्टसिद्धिमवाप्नोति पुनात्यासत्तमं कुलं ॥ सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम् । सर्वकामप्रदं पुंसां पठतां श्रुणुतामपि ॥ ॥ इति श्रीब्रह्माण्डपुराणे स्कन्दप्रोक्त विनायकस्तोत्रं सम्पूर्णम् ॥ Encoded and proofread by M Suresh (msuresh at altavista.net)
% Text title            : Vinayaka Stotram 1
% File name             : vinaayaka.itx
% itxtitle              : vinAyakastotram 1
% engtitle              : vinAyakastotra 1
% Category              : ganesha, stotra
% Location              : doc_ganesha
% Sublocation           : ganesha
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : M Suresh msuresh at altavista.net
% Proofread by          : M Suresh msuresh at altavista.net
% Description-comments  : shrIbrahmANDapurANe skandaprokta
% Latest update         : January 21, 1999
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org