श्रीमज्जगद्गुरुशङ्कराचार्यपदावलम्बनस्तुती

श्रीमज्जगद्गुरुशङ्कराचार्यपदावलम्बनस्तुती

ओमित्यशेषविबुधाः शिरसा यदाज्ञां सम्बिभ्रते सुममयीमिव नव्यमालाम् । ओङ्कारजापरतलभ्यपदाब्ज स त्वं श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ १॥ नम्रालिहृत्तिमिरचण्डमयूखमालिन् कम्रस्मितापहृतकुन्दसुधांशुदर्प । सम्राड्यदीयदयया प्रभवेद्दरिद्रः श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ २॥ मस्ते दुरक्षरततिर्लिखिता विधात्रा जागर्तु साध्वसलवोऽपि न मेऽस्ति तस्याः । लुम्पामि ते करुणया करुणाम्बुधे तां श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ ३॥ शम्पालतासदृशभास्वरदेहयुक्त सम्पादयाम्यखिलशास्त्रधियं कदा वा । शङ्कानिवारणपटो नमतां नराणां श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ ४॥ कन्दर्पदर्पदलनं कितवैरगम्यं कारुण्यजन्मभवनं कृतसर्वरक्षम् । कीनाशभीतिहरणं श्रितवानहं त्वां श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ ५॥ राकासुधाकरसमानमुखप्रसर्प- द्वेदांतवाक्यसुधया भवतापतप्तम् । संसिच्य मां करुणया गुरुराज शीघ्रं श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ ६॥ यत्नं विना मधुसुधासुरदीर्घकाव- धीरिण्य आशु वृण(णु)ते स्वयमेव वाचः । तं त्वत्पदाब्जयुगलं बिभृते हृदा यः श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ ७॥ श्रीशङ्करार्यकरुणावशतः प्रणीतं स्तोत्रं तदीयमनुवर्णयुतं तदङ्घ्र्योः । भक्त्या समर्पितमिदं पठतां नराणां विद्याविरक्तिमतुलां गुरुराट् तनोतु ॥ ८॥ इति श्रीचन्द्रशेखरभारतीमहास्वमिभिः विरचितम् आचार्यपदावलम्बनस्तुतिः सम्पूर्णम् । Encoded and proofread by Ramakrishna Upadrasta uramakrishna at gmail.com
% Text title            : majjagadgurusha.nkarAchAryapadAvalambanastutiH
% File name             : shankarAchAryapadAvalambanastuti.itx
% itxtitle              : jagadgurushaNkarAchAryapadAvalambanastutiH
% engtitle              : jagadgurushankarAchAryapadAvalambanastutiH
% Category              : deities_misc, stotra, shankarAchArya
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : hinduism
% Transliterated by     : Ramakrishna Upadrasta uramakrishna at gmail.com
% Proofread by          : Ramakrishna Upadrasta
% Latest update         : May 18, 2012
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org