यमाष्टकम्

यमाष्टकम्

श्रीनारायण उवाच - शक्तेरुत्कीर्तनं श्रुत्वा सावित्री यमवक्त्रतः । साश्रुनेत्रा सपुलका यमं पुनरुवाच सा ॥ १॥ सावित्र्युवाच - शक्तेरुत्कीर्तनं धर्म सकलोद्धारकारणम् । श्रोतॄणां चैव वक्तॄणां जन्ममृत्युजराहरम् ॥ २॥ दानवानां च सिद्धानां तपसां च परं पदम् । योगानां चैव वेदानां कीर्तनं सेवनं विभो ॥ ३॥ मुक्तित्वममरत्वं च सर्वसिद्धित्वमेव च । श्रीशक्तिसेवकस्यैव कलां नार्हन्ति षोडशीम् ॥ ४॥ भजामि केन विधिना वद वेदविदांवर । शुभकर्मविपाकं च श्रुतं नॄणां मनोहरम् ॥ ५॥ कर्माशुभविपाकं च तन्मे व्याख्यातुमर्हसि । इत्युक्त्वा च सती ब्रह्मन् भक्तिनम्रात्मकन्धरा ॥ ६॥ तुष्टाव धर्मराजं च वेदोक्तेन स्तवेन च । (अथ यमाष्टकम् ।) सावित्र्युवाच - तपसा धर्ममाराध्य पुष्करे भास्करः पुरा ॥ ७॥ धर्मं सूर्यः सुतं प्राप धर्मराजं नमाम्यहम् । समता सर्वभूतेषु यस्य सर्वस्य साक्षिणः ॥ ८॥ अतो यन्नाम शमनमिति तं प्रणमाम्यहम् । येनान्तश्च कृतो विश्वे सर्वेषां जीविनां परम् ॥ ९॥ कामानुरूपं कालेन तं कृतान्तं नमाम्यहम् । बिभर्ति दण्डं दण्डाय पापिनां शुद्धिहेतवे ॥ १०॥ नमामि तं दण्डधरं यः शास्ता सर्वजीविनाम् । विश्वं च कलयत्येव यः सर्वेषु च सन्ततम् ॥ ११॥ अतीव दुर्निवार्यं च तं कालं प्रणमाम्यहम् । तपस्वी ब्रह्मनिष्ठो यः संयमी सञ्जितेन्द्रियः ॥ १२॥ जीवानां कर्मफलदस्तं यमं प्रणमाम्यहम् । स्वात्मारामश्च सर्वज्ञो मित्रं पुण्यकृतां भवेत् ॥ १३॥ पापिनां क्लेशदो यस्तं पुण्यमित्रं नमाम्यहम् । यज्जन्म ब्रह्मणोंऽशेन ज्वलन्तं ब्रह्मतेजसा ॥ १४॥ यो ध्यायति परं ब्रह्म तमीशं प्रणमाम्यहम् । इत्युक्त्वा सा च सावित्री प्रणनाम यमं मुने ॥ १५॥ (फलश्रुतिः ।) यमस्तां शक्तिभजनं कर्मपाकमुवाच ह । इदं यमाष्टकं नित्यं प्रातरुत्थाय यः पठेत् ॥ १६॥ यमात्तस्य भयं नास्ति सर्वपापात्प्रमुच्यते । महापापी यदि पठेन्नित्यं भक्तिसमन्वितः । यमः करोति संशुद्धं कायव्यूहेन निश्चितम् ॥ १७॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे यमाष्टकवर्णनं नामेकत्रिशोऽध्यायः ॥ ३१॥ The above verses (7 to 15) in praise of Lord Yama - the god of death - are from Devi Bhagavatam (9-31). Savitri asked many questions about the paths taken by jivas (souls) after death and Yama answers them in detail. In the course of his reply, Yama described the glory of Devi. Savitri was very much pleased with the answers given by the god of death and in these verses praised him in gratitude. The last verse says that those who recite the verses daily in the morning will be free from sins and also from fear of death. Encoded and proofread by N.Balasubramanian bbalun@dataone.in
% Text title            : yamAShTakam
% File name             : yamAShTakam.itx
% itxtitle              : yamAShTakam (sAvitrIproktaM tapasA dharmamArAdhya puShkare bhAskaraH purA)
% engtitle              : yamAShTakam
% Category              : aShTaka, deities_misc
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : N.Balasubramanian bbalun at dataone.in
% Proofread by          : N.Balasubramanian bbalun at dataone.in
% Description-comments  : Devi Bhagavatam (9-31) Savitri p[raising Yama
% Indexextra            : (Devi Bhagavatam)
% Latest update         : December 13, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org