मुकुन्दमालास्तोत्रम् कुलशेखरविरचितम् संस्करण् १ अथवा २

मुकुन्दमालास्तोत्रम् कुलशेखरविरचितम् संस्करण् १ अथवा २

संस्करण् - १ श्लोक संख्या ४० श्रीवल्लभेति वरदेति दयापरेति भक्तप्रियेति भवलुण्ठनकोविदेति । नाथेति नागशयनेति जगन्निवासेत्य् आलापिनं प्रतिदिनं कुरु मां मुकुन्द ॥ १॥ जयतु जयतु देवो देवकीनन्दनोऽयं जयतु जयतु कृष्णो वृष्णिवंशप्रदीपः । जयतु जयतु मेघश्यामलः कोमलाङ्गो जयतु जयतु पृथ्वीभारनाशो मुकुन्दः ॥ २॥॥ का २॥ मुकुन्द मूर्ध्ना प्रणिपत्य याचे भवन्तमेकान्तमियन्तमर्थम् । अविस्मृतिस्त्वच्चरणारविन्दे भवे भवे मेऽस्तु भवत्प्रसादात् ॥ ३॥॥ का ३॥ नाहं वन्दे तव चरणयोर्द्वन्द्वमद्वन्द्वहेतोः कुम्भीपाकं गुरुमपि हरे नारकं नापनेतुम् । रम्यारामामृदुतनुलता नन्दने नापि रन्तुं भावे भावे हृदयभवने भावयेयं भवन्तम् ॥ ४॥॥ का ५॥ नास्था धर्मे न वसुनिचये नैव कामोपभोगे यद् भाव्यं तद् भवतु भगवन्पूर्वकर्मानुरूपम् । एतत्प्रार्थ्यं मम बहुमतं जन्मजन्मान्तरेऽपि त्वत्पादाम्भोरुहयुगगता निश्चला भक्तिरस्तु ॥ ५॥॥ का ६॥ दिवि वा भुवि वा ममास्तु वासो नरके वा नरकान्तक प्रकामम् । अवधीरितशारदारविन्दौ चरणौ ते मरणेऽपि चिन्तयामि ॥ ६॥॥ का ७॥ कृष्ण त्वदीयपदपङ्कजपञ्जरान्तं अद्यैव मे विशतु मानसराजहंसः । प्राणप्रयाणसमये कफवातपित्तैः कण्ठावरोधनविधौ स्मरणं कुतस्ते ॥ ७॥ चिन्तयामि हरिमेव सन्ततं मन्दहासमुदिताननाम्बुजं नन्दगोपतनयं परात् परं नारदादिमुनिवृन्दवन्दितम् ॥ ८॥ करचरणसरोजे कान्तिमन्नेत्रमीने श्रममुषि भुजवीचिव्याकुलेऽगाधमार्गे । हरिसरसि विगाह्यापीय तेजोजलौघं भवमरुपरिखिन्नः क्लेशमद्य त्यजामि ॥ ९॥ सरसिजनयने सशङ्खचक्रे मुरभिदि मा विरमस्व चित्त रन्तुम् । var विरमेह सुखतरमपरं न जातु जाने var सुखकर हरिचरणस्मरणामृतेन तुल्यम् ॥ १०॥॥ का ८॥ माभीर्मन्दमनो विचिन्त्य बहुधा यामीश्चिरं यातनाः var माभैर्मन्दमनो नामी नः प्रभवन्ति पापरिपवः स्वामी ननु श्रीधरः । आलस्यं व्यपनीय भक्तिसुलभं ध्यायस्व नारायणं लोकस्य व्यसनापनोदनकरो दासस्य किं न क्षमः ॥ ११॥॥ का ९॥ भवजलधिगतानां द्वन्द्ववाताहतानां सुतदुहितृकलत्रत्राणभारार्दितानाम् । विषमविषयतोये मज्जतामप्लवानां भवतु शरणमेको विष्णुपोतो नराणाम् ॥ १२॥ भवजलधिमगाधं दुस्तरं निस्तरेयं कथमहमिति चेतो मा स्म गाः कातरत्वम् । सरसिजदृशि देवे तारकी भक्तिरेका var तावकी नरकभिदि निषण्णा तारयिष्यत्यवश्यम् ॥ १३॥॥ का १०॥ तृष्णातोये मदनपवनोद्धूतमोहोर्मिमाले दारावर्ते तनयसहजग्राहसङ्घाकुले च । संसाराख्ये महति जलधौ मज्जतां नस्त्रिधामन् पादाम्भोजे वरद भवतो भक्तिनावं प्रयच्छ ॥ १४॥॥ का ११॥ माद्राक्षं क्षीणपुण्यान्क्षणमपि भवतो भक्तिहीनान्पदाब्जे माश्रौषं श्राव्यबन्धं तव चरितमपास्यान्यदाख्यानजातम् । var श्राव्यबद्धं मास्मार्षं माधव त्वामपि भुवनपते चेतसापह्नुवानान् var मास्प्राक्षं माभूवं त्वत्सपर्यापरिकररहितो जन्मजन्मान्तरेऽपि ॥ १५॥॥ का २३॥ var त्वत्सपर्याव्यतिकररहितो जिह्वे कीर्तय केशवं मुररिपुं चेतो भज श्रीधरं पाणिद्वन्द्व समर्चयाच्युतकथाः श्रोत्रद्वय त्वं श‍ृणु । कृष्णं लोकय लोचनद्वय हरेर्गच्छाङ्घ्रियुग्मालयं जिघ्र घ्राण मुकुन्दपादतुलसीं मूर्धन् नमाधोक्षजम् ॥ १६॥॥ का २६॥ हे लोकाः श्रुणुत प्रसूतिमरणव्याधेश्चिकित्सामिमां var भो लोकाः योगज्ञाः समुदाहरन्ति मुनयो यां याज्ञवल्क्यादयः । अन्तर्ज्योतिरमेयमेकममृतं कृष्णाख्यमापीयतां तत्पीतं परमौषधं वितनुते निर्वानमत्यन्तिकम् ॥ १७॥॥ का १८॥ var यत्पितं हे मर्त्याः परमं हितं श्रुणुत वो वक्ष्यामि सङ्क्षेपतः संसारार्णवमापदूर्मिबहुलं सम्यक् प्रविश्य स्थिताः । नानाज्ञानमपास्य चेतसि नमो नारायणायेत्यमुं मन्त्रं सप्रणवं प्रणामसहितं प्रावर्तयध्वं मुहुः ॥ १८॥ पृथ्वीरेणुरणुः पयांसि कणिकाः फल्गुस्फुलिङ्गोऽनल - स्तेजो निःश्वसनं मरुत् तनुतरं रन्ध्रं सुसूक्ष्मं नभः । क्षुद्रा रुद्रपितामहप्रभृतयः कीटाः समस्ताः सुरा दृष्टे यत्र स तावको विजयते ᳚भूमावधूतावधिः ॥ १९॥॥ का १२॥ बद्धेनाञ्जलिना नतेन शिरसा गात्रैः सरोमोद्गमैः कण्ठेन स्वरगद्गदेन नयनेनोद्गीर्णबाष्पाम्बुना । नित्यं त्वच्चरणारविन्दयुगलध्यानामृतास्वादिनां अस्माकं सरसीरुहाक्ष सततं सम्पद्यतां जीवितम् ॥ २०॥॥ का १९॥ हे गोपालक हे कृपाजलनिधे हे सिन्धुकन्यापते हे कंसान्तक हे गजेन्द्रकरुणापारीण हे माधव । हे रामानुज हे जगत्त्रयगुरो हे पुण्डरीकाक्ष मां हे गोपीजननाथ पालय परं जानामि न त्वां विना ॥ २१॥ भक्तापायभुजङ्गगारुडमणिस्त्रैलोक्यरक्षामणिर् var भक्ताद्वेषि गोपीलोचनचातकाम्बुदमणिः सौन्दर्यमुद्रामणिः यः कान्तामणिरुक्मिणीघनकुचद्वन्द्वैकभूषामणिः var श्री कान्ता श्रेयो देवशिखामणिर्दिशतु नो गोपालचूडामणिः ॥ २२॥॥ का २८॥ var श्रेयो ध्येय शत्रुच्छेदैकमन्त्रं सकलमुपनिषद्वाक्यसम्पूज्यमन्त्रं संसारोत्तारमन्त्रं समुचिततमसः सङ्घनिर्याणमन्त्रम् । var समुदितमनसां सर्वैश्वर्यैकमन्त्रं व्यसनभुजगसन्दष्टसन्त्राणमन्त्रं जिह्वे श्रीकृष्णमन्त्रं जप जप सततं जन्मसाफल्यमन्त्रम् ॥ २३॥॥ का २९ ॥ व्यामोहप्रशमौषधं मुनिमनोवृत्तिप्रवृत्त्यौषधं var व्यामोहोद्दलनौषधं दैत्येन्द्रार्तिकरौषधं त्रिजगतां सञ्जीवनैकौषधम् । var दैत्यानर्थकरौषधं भक्तात्यन्तहितौषधं भवभयप्रध्वंसनैकौषधं var भक्तार्तिप्रशमौषधं भवभयप्रध्वंसि दिव्यौषधं श्रेयःप्राप्तिकरौषधं पिब मनः श्रीकृष्णदिव्यौषधम् ॥ २४॥॥ का ३० ॥ var श्रीकृष्णनामौषधम् आम्नायाभ्यसनान्यरण्यरुदितं वेदव्रतान्यन्वहं var कृच्छूव्रतान्यन्वहं मेदश्छेदफलानि पूर्तविधयः सर्वं हुतं भस्मनि । var मेदच्छेदपदानि तीर्थानामवगाहनानि च गजस्नानं विना यत्पद - द्वन्द्वाम्भोरुहसंस्मृतिं विजयते देवः स नारायणः ॥ २५॥॥ का १३॥ var द्वन्द्वाम्भोरुहसंस्तुतिं श्रीमन्नाम प्रोच्य नारायणाख्यं केन प्रापुर्वाञ्छितं पापिनोऽपि । var येन हा नः पूर्वं वाक्प्रवृत्ता न तस्मिं - स्तेन प्राप्तं गर्भवासादिदुःखम् ॥ २६॥॥ का २२॥ मज्जन्मनः फलमिदं मधुकैटभारे मत्प्रार्थनीयमदनुग्रह एष एव । त्वद्भृत्यभृत्यपरिचारकभृत्यभृत्य- भृत्यस्य भृत्य इति मां स्मर लोकनाथ ॥ २७॥ नाथे नःपुरुषोत्तमे त्रिजगतामेकाधिपे चेतसा var श्रीपुरुषोत्तमे सेव्ये स्वस्य पदस्य दातरि परे नारायणे तिष्ठति । यं कञ्चित्पुरुषाधमं कतिपयग्रामेशमल्पार्थदं सेवायै मृगयामहे नरमहो मूढा वराका वयम् ॥ २८॥॥ का १७॥ मदन परिहर स्थितिं मदीये मनसि मुकुन्दपदारविन्दधाम्नि । हरनयनकृशानुना कृशोऽसि स्मरसि न चक्रपराक्रमं मुरारेः ॥ २९॥॥ का २४॥ तत्त्वं ब्रुवाणानि परं परस्तान् var परस्मात् मधु क्षरन्तीव मुदावहानि । var अहो क्षरन्तीव सुधां पदानि । प्रवर्तय प्राञ्जलिरस्मि जिह्वे var आवर्तय नामानि नारायणगोचराणि ॥ ३०॥॥ का २०॥ इदं शरीरं परिणामपेशलं var श्लथसन्धिजर्जरं पतत्यवश्यं परिणामपेशलम् । var पतत्यवश्यं श्लथसंधि जर्जरम् । किमौषधैः क्लिश्यसि मूढ दुर्मते निरामयं कृष्णरसायनं पिब ॥ ३१॥॥ का २१॥ दारा वाराकरवरसुता ते तनूजो विरिञ्चिः var तेऽङ्गजोऽयं स्तोता वेदस्तव सुरगणो भृत्यवर्गः प्रसादः । मुक्तिर्माया जगद् अविकलं तावकी देवकी ते var मुक्तिर्मध्ये माता मित्रं बलरिपुसुतस्तत्त्वदन्यंन जाने ॥ ३२॥॥ का २५॥ var बलरिपुसुतस्तत्त्वतोऽन्यन्न कृष्णो रक्षतु नो जगत्त्रयगुरुः कृष्णं नमध्वं सदा कृष्णेनाखिलशत्रवो विनिहताः कृष्णाय तस्मै नमः । कृष्णादेव समुत्थितं जगदिदं कृष्णस्य दासोऽस्म्यहं कृष्णे तिष्ठति विश्वमेतद् अखिलं हे! कृष्ण रक्षस्व माम् ॥ ३३॥ तत् त्वं प्रसीद भगवन् कुरु मय्यनाथे विष्णो कृपां परमकारुणिकः खलु त्वम् । संसारसागरनिमग्नमनन्त दीनं उद्धर्तुमर्हसि हरे पुरुषोत्तमोऽसि ॥ ३४॥ नमामि नारायणपादपङ्कजं करोमि नारायणपूजनं सदा । वदामि नारायणनाम निर्मलं स्मरामि नारायणतत्त्वमव्ययम् ॥ ३५॥ श्रीनाथ नारायण वासुदेव श्रीकृष्ण भक्तप्रिय चक्रपाणे । श्रीपद्मनाभाच्युत कैटभारे श्रीराम पद्माक्ष हरे मुरारे ॥ ३६॥ अनन्त वैकुण्ठ मुकुन्द कृष्ण var आनन्द गोविन्द मुकुन्द राम गोविन्द दामोदर माधवेति । var नारायणानन्त निरामयेति । वक्तुं समर्थोऽपि न वक्ति कश्चित् अहो जनानां व्यसनाभिमुख्यम् ॥ ३७॥ ॥ का १४ ॥ var व्यसनानिमोक्षे ध्यायन्ति ये विष्णुमनन्तमव्ययं हृत्पद्ममध्ये सततं व्यवस्थितम् । समाहितानां सतताभयप्रदं ते यान्ति सिद्धिं परमां तु वैष्णवीम् ॥ ३८॥ क्षीरसागरतरङ्गशीकरा - सारतारकितचारुमूर्तये । भोगिभोगशयनीयशायिने माधवाय मधुविद्विषे नमः ॥ ३९॥ ॥ का १५॥ यस्य प्रियौ श्रुतिधरौ कविलोकवीरौ var कविलोकगीतौ मित्रे द्विजन्मवरपद्मशरावभूताम् । var द्विजन्मपरिवारशिवावभूताम् । तेनाम्बुजाक्षचरणाम्बुजषट्पदेन राज्ञा कृता कृतिरियं कुलशेखरेण ॥ ४०॥॥ का ३४॥ var स्तुतिरियं ॥ इति श्रीकुलशेखरेण विरचिता मुकुन्दमाला सम्पूर्णा ॥
संस्करण् - २ श्लोक संख्या ५४ वन्दे मुकुन्दमरविन्ददलायताक्षं कुन्देन्दुशङ्खदशनं शिशुगोपवेषम् । इन्द्रादिदेवगणवन्दितपादपीठं वृन्दावनालयमहं वसुदेवसूनुम् ॥ १॥॥ का १॥ श्रीवल्लभेति वरदेति दयापरेति भक्तप्रियेति भवलुण्ठनकोविदेति । नाथेति नागशयनेति जगन्निवासेत्य् आलापिनं प्रतिदिनं कुरु मां मुकुन्द ॥ २॥॥ का ??॥ जयतु जयतु देवो देवकीनन्दनोऽयं जयतु जयतु कृष्णो वृष्णिवंशप्रदीपः । जयतु जयतु मेघश्यामलः कोमलाङ्गो जयतु जयतु पृथ्वीभारनाशो मुकुन्दः ॥ ३॥॥ का २॥ मुकुन्द मूर्ध्ना प्रणिपत्य याचे भवन्तमेकान्तमियन्तमर्थम् । अविस्मृतिस्त्वच्चरणारविन्दे भवे भवे मेऽस्तु भवत्प्रसादात् ॥ ४॥॥ का ३॥ नाहं वन्दे तव चरणयोर्द्वन्द्वमद्वन्द्वहेतोः कुम्भीपाकं गुरुमपि हरे नारकं नापनेतुम् । रम्यारामामृदुतनुलता नन्दने नापि रन्तुं भावे भावे हृदयभवने भावयेयं भवन्तम् ॥ ५॥॥ का ५॥ नास्था धर्मे न वसुनिचये नैव कामोपभोगे यद् भाव्यं तद् भवतु भगवन्पूर्वकर्मानुरूपम् । एतत्प्रार्थ्यं मम बहुमतं जन्मजन्मान्तरेऽपि त्वत्पादाम्भोरुहयुगगता निश्चला भक्तिरस्तु ॥ ६॥॥ का ६॥ दिवि वा भुवि वा ममास्तु वासो नरके वा नरकान्तक प्रकामम् । अवधीरितशारदारविन्दौ चरणौ ते मरणेऽपि चिन्तयामि ॥ ७॥॥ का ७॥ चिन्तयामि हरिमेव सन्ततं मन्दहासमुदिताननाम्बुजं नन्दगोपतनयं परात् परं नारदादिमुनिवृन्दवन्दितम् ॥ ८॥॥ का ??॥ करचरणसरोजे कान्तिमन्नेत्रमीने श्रममुषि भुजवीचिव्याकुलेऽगाधमार्गे । हरिसरसि विगाह्यापीय तेजोजलौघं भवमरुपरिखिन्नः क्लेशमद्य त्यजामि ॥ ९॥॥ का ??॥ सरसिजनयने सशङ्खचक्रे मुरभिदि मा विरमस्व चित्त रन्तुम् । var विरमेह सुखतरमपरं न जातु जाने var सुखकर हरिचरणस्मरणामृतेन तुल्यम् ॥ १०॥॥ का ८॥ माभीर्मन्दमनो विचिन्त्य बहुधा यामीश्चिरं यातनाः var माभैर्मन्दमनो नामी नः प्रभवन्ति पापरिपवः स्वामी ननु श्रीधरः । आलस्यं व्यपनीय भक्तिसुलभं ध्यायस्व नारायणं लोकस्य व्यसनापनोदनकरो दासस्य किं न क्षमः ॥ ११॥॥ का ९॥ भवजलधिगतानां द्वन्द्ववाताहतानां सुतदुहितृकलत्रत्राणभारार्दितानाम् । विषमविषयतोये मज्जतामप्लवानां भवतु शरणमेको विष्णुपोतो नराणाम् ॥ १२॥ भवजलधिमगाधं दुस्तरं निस्तरेयं कथमहमिति चेतो मा स्म गाः कातरत्वम् । सरसिजदृशि देवे तारकी भक्तिरेका var तावकी नरकभिदि निषण्णा तारयिष्यत्यवश्यम् ॥ १३॥॥ का १०॥ तृष्णातोये मदनपवनोद्धूतमोहोर्मिमाले दारावर्ते तनयसहजग्राहसङ्घाकुले च । संसाराख्ये महति जलधौ मज्जतां नस्त्रिधामन् पादाम्भोजे वरद भवतो भक्तिनावं प्रयच्छ ॥ १४॥॥ का ११॥ पृथ्वीरेणुरणुः पयांसि कणिकाः फल्गुस्फुलिङ्गोऽनल - स्तेजो निःश्वसनं मरुत् तनुतरं रन्ध्रं सुसूक्ष्मं नभः । क्षुद्रा रुद्रपितामहप्रभृतयः कीटाः समस्ताः सुरा दृष्टे यत्र स तावको विजयते ᳚भूमावधूतावधिः ॥ १५॥॥ का १२॥ हे लोकाः श्रुणुत प्रसूतिमरणव्याधेश्चिकित्सामिमां var भो लोकाः योगज्ञाः समुदाहरन्ति मुनयो यां याज्ञवल्क्यादयः । अन्तर्ज्योतिरमेयमेकममृतं कृष्णाख्यमापीयतां तत्पीतं परमौषधं वितनुते निर्वानमत्यन्तिकम् ॥ १६॥॥ का १८॥ var यत्पितं हे मर्त्याः परमं हितं श्रुणुत वो वक्ष्यामि सङ्क्षेपतः संसारार्णवमापदूर्मिबहुलं सम्यक् प्रविश्य स्थिताः । नानाज्ञानमपास्य चेतसि नमो नारायणायेत्यमुं मन्त्रं सप्रणवं प्रणामसहितं प्रावर्तयध्वं मुहुः ॥ १७॥ नाथे नःपुरुषोत्तमे त्रिजगतामेकाधिपे चेतसा var श्रीपुरुषोत्तमे सेव्ये स्वस्य पदस्य दातरि परे नारायणे तिष्ठति । यं कञ्चित्पुरुषाधमं कतिपयग्रामेशमल्पार्थदं सेवायै मृगयामहे नरमहो मूढा वराका वयम् ॥ १८॥॥ का १७॥ बद्धेनाञ्जलिना नतेन शिरसा गात्रैः सरोमोद्गमैः कण्ठेन स्वरगद्गदेन नयनेनोद्गीर्णबाष्पाम्बुना । नित्यं त्वच्चरणारविन्दयुगलध्यानामृतास्वादिनां अस्माकं सरसीरुहाक्ष सततं सम्पद्यतां जीवितम् ॥ १९॥॥ का १९॥ यत् कृष्णप्रणिपातधूलिधवलं तद् वर्ष्म तद् वै शिरस् var तद्वै शिरः स्याच्छुमं ते नेत्रे तमसोज्झिते सुरुचिरे याभ्यां हरिर्दृश्यते । सा बुद्धिर्विमलेन्दुशङ्खधवला या माधवाध्यायिनी var बुद्धिर्नियमैर्यमैश्च विमला सा जिह्वामृतवर्षिणी प्रतिपदं या स्तौति नारायणम् ॥ २०॥॥ का २७॥ जिह्वे कीर्तय केशवं मुररिपुं चेतो भज श्रीधरं पाणिद्वन्द्व समर्चयाच्युतकथाः श्रोत्रद्वय त्वं श‍ृणु । कृष्णं लोकय लोचनद्वय हरेर्गच्छाङ्घ्रियुग्मालयं जिघ्र घ्राण मुकुन्दपादतुलसीं मूर्धन् नमाधोक्षजम् ॥ २१॥॥ का २६॥ आम्नायाभ्यसनान्यरण्यरुदितं वेदव्रतान्यन्वहं var कृच्छूव्रतान्यन्वहं मेदश्छेदफलानि पूर्तविधयः सर्वं हुतं भस्मनि । var मेदच्छेदपदानि तीर्थानामवगाहनानि च गजस्नानं विना यत्पद - द्वन्द्वाम्भोरुहसंस्मृतिं विजयते देवः स नारायणः ॥ २२॥॥ का १३॥ var द्वन्द्वाम्भोरुहसंस्तुतिं मदन परिहर स्थितिं मदीये मनसि मुकुन्दपदारविन्दधाम्नि । हरनयनकृशानुना कृशोऽसि स्मरसि न चक्रपराक्रमं मुरारेः ॥ २३॥॥ का २४॥ नाथे धातरि भोगिभोगशयने नारायणे माधवे देवे देवकिनन्दने सुरवरे चक्रायुधे शार्ङ्गिणि । लीलाशेषजगत्प्रपञ्चजठरे विश्वेश्वरे श्रीधरे गोविन्दे कुरु चित्तवृत्तिमचलामन्यैस्तु किं वर्तनैः ॥ २४॥ माद्राक्षं क्षीणपुण्यान्क्षणमपि भवतो भक्तिहीनान्पदाब्जे माश्रौषं श्राव्यबन्धं तव चरितमपास्यान्यदाख्यानजातम् । var श्राव्यबद्धं मास्मार्षं माधव त्वामपि भुवनपते चेतसापह्नुवानान् var मास्प्राक्षं माभूवं त्वत्सपर्यापरिकररहितो जन्मजन्मान्तरेऽपि ॥ २५॥॥ का २३॥ var त्वत्सपर्याव्यतिकररहितो मज्जन्मनः फलमिदं मधुकैटभारे मत्प्रार्थनीयमदनुग्रह एष एव । त्वद्भृत्यभृत्यपरिचारकभृत्यभृत्य- भृत्यस्य भृत्य इति मां स्मर लोकनाथ ॥ २६॥ तत्त्वं ब्रुवाणानि परं परस्तान् var परस्मात् मधु क्षरन्तीव मुदावहानि । var अहो क्षरन्तीव सुधां पदानि । प्रवर्तय प्राञ्जलिरस्मि जिह्वे var आवर्तय नामानि नारायणगोचराणि ॥ २७॥॥ का २०॥ नमामि नारायणपादपङ्कजं करोमि नारायणपूजनं सदा । वदामि नारायणनाम निर्मलं स्मरामि नारायणतत्त्वमव्ययम् ॥ २८॥ श्रीनाथ नारायण वासुदेव श्रीकृष्ण भक्तप्रिय चक्रपाणे । श्रीपद्मनाभाच्युत कैटभारे श्रीराम पद्माक्ष हरे मुरारे ॥ २९॥ अनन्त वैकुण्ठ मुकुन्द कृष्ण var आनन्द गोविन्द मुकुन्द राम गोविन्द दामोदर माधवेति । var नारायणानन्त निरामयेति । वक्तुं समर्थोऽपि न वक्ति कश्चित् अहो जनानां व्यसनाभिमुख्यम् ॥ ३०॥ ॥ का १४ ॥ var व्यसनानिमोक्षे भक्तापायभुजङ्गगारुडमणिस्त्रैलोक्यरक्षामणिर् var भक्ताद्वेषि गोपीलोचनचातकाम्बुदमणिः सौन्दर्यमुद्रामणिः यः कान्तामणिरुक्मिणीघनकुचद्वन्द्वैकभूषामणिः var श्री कान्ता श्रेयो देवशिखामणिर्दिशतु नो गोपालचूडामणिः ॥ ३१॥॥ का २८॥ var श्रेयो ध्येय शत्रुच्छेदैकमन्त्रं सकलमुपनिषद्वाक्यसम्पूज्यमन्त्रं संसारोत्तारमन्त्रं समुचिततमसः सङ्घनिर्याणमन्त्रम् । var समुदितमनसां सर्वैश्वर्यैकमन्त्रं व्यसनभुजगसन्दष्टसन्त्राणमन्त्रं जिह्वे श्रीकृष्णमन्त्रं जप जप सततं जन्मसाफल्यमन्त्रम् ॥ ३२॥॥ का २९ ॥ व्यामोहप्रशमौषधं मुनिमनोवृत्तिप्रवृत्त्यौषधं var व्यामोहोद्दलनौषधं दैत्येन्द्रार्तिकरौषधं त्रिजगतां सञ्जीवनैकौषधम् । var दैत्यानर्थकरौषधं भक्तात्यन्तहितौषधं भवभयप्रध्वंसनैकौषधं var भक्तार्तिप्रशमौषधं भवभयप्रध्वंसि दिव्यौषधं श्रेयःप्राप्तिकरौषधं पिब मनः श्रीकृष्णदिव्यौषधम् ॥ ३३॥॥ का ३० ॥ var श्रीकृष्णनामौषधम् कृष्ण त्वदीयपदपङ्कजपञ्जरान्तं अद्यैव मे विशतु मानसराजहंसः । प्राणप्रयाणसमये कफवातपित्तैः कण्ठावरोधनविधौ स्मरणं कुतस्ते ॥ ३४॥ चेतश्चिन्तय कीर्तयस्व रसने नम्रीभव त्वं शिरो हस्तावञ्जलिसम्पुटं रचयतं वन्दस्व दीर्घं वपुः । आत्मन् संश्रय पुण्डरीकनयनं नागाचलेन्द्रस्थितं धन्यं पुण्यतमं तदेव परमं दैवं हि संसिद्धये ॥ ३५॥ श‍ृण्वन् जनार्दनकथागुणकीर्तनानि देहे न यस्य पुलकोद्गमरोमराजिः । नोत्पद्यते नयनयोर्विमलाम्बुमाला धिक् तस्य जीवितमहो पुरुषाधमस्य ॥ ३६॥ अन्धस्य मे हृतविवेकमहाधनस्य चौरैः प्रभो बलिभिरिन्द्रियनामधेयैः । मोहान्धकूपकुहरे विनिपातितस्य देवेश देहि कृपणस्य करावलम्बम् ॥ ३७॥ इदं शरीरं परिणामपेशलं var श्लथसन्धिजर्जरं पतत्यवश्यं परिणामपेशलम् । var पतत्यवश्यं श्लथसंधि जर्जरम् । किमौषधैः क्लिश्यसि मूढ दुर्मते निरामयं कृष्णरसायनं पिब ॥ ३८॥॥ का २१॥ आश्चर्यमेतद् धि मनुष्यलोके सुधां परित्यज्य विषं पिबन्ति । नामानि नारायणगोचराणि त्यक्त्वान्यवाचः कुहकाः पठन्ति ॥ ३९॥॥ का ३१ ॥ त्यजन्तु बान्धवाः सर्वे निन्दन्तु गुरवो जनाः । तथापि परमानन्दो गोविन्दो मम जीवनम्ः ॥ ४०॥ सत्यं ब्रवीमि मनुजाः स्वयमूर्ध्वबाहुर् यो यो मुकुन्द नरसिंह जनार्दनेति । जीवो जपत्यनुदिनं मरणे रणे वा पाषाणकाष्ठसदृशाय ददात्यभीष्टम् ॥ ४१॥ नारायणाय नम इत्यमुमेव मन्त्रं संसारघोरविषनिर्हरणाय नित्यम् । श‍ृण्वन्तु भव्यमतयो यतयोऽनुरागाद् उच्चैस्तरामुपदिशाम्यहमूर्ध्वबाहुः ॥ ४२॥ चित्तं नैव निवर्तते क्षणमपि श्रीकृष्णपादाम्बुजा - न्निन्दन्तु प्रियबान्धवा गुरुजना गृह्णन्तु मुञ्चन्तु वा । दुर्वादं परिघोषयन्तु मनुजा वंशे कलङ्कोऽस्तु वा तादृक्प्रेमधरानुरागमधुना मत्ताय मानं तु मे ॥ ४३॥ कृष्णो रक्षतु नो जगत्त्रयगुरुः कृष्णं नमध्वं सदा कृष्णेनाखिलशत्रवो विनिहताः कृष्णाय तस्मै नमः । कृष्णादेव समुत्थितं जगदिदं कृष्णस्य दासोऽस्म्यहं कृष्णे तिष्ठति विश्वमेतद् अखिलं हे! कृष्ण रक्षस्व माम् ॥ ४४॥ हे गोपालक हे कृपाजलनिधे हे सिन्धुकन्यापते हे कंसान्तक हे गजेन्द्रकरुणापारीण हे माधव । हे रामानुज हे जगत्त्रयगुरो हे पुण्डरीकाक्ष मां हे गोपीजननाथ पालय परं जानामि न त्वां विना ॥ ४५॥ दारा वाराकरवरसुता ते तनूजो विरिञ्चिः var तेऽङ्गजोऽयं स्तोता वेदस्तव सुरगणो भृत्यवर्गः प्रसादः । मुक्तिर्माया जगद् अविकलं तावकी देवकी ते var मुक्तिर्मध्ये माता मित्रं बलरिपुसुतस्तत्त्वदन्यंन जाने ॥ ४६॥॥ का २५॥ var बलरिपुसुतस्तत्त्वतोऽन्यन्न प्रणाममीशस्य शिरःफलं विदुः तदर्चनं पाणिफलं दिवौकसः । मनःफलं तद्गुणतत्त्वचिन्तनं वचःफलं तद्गुणकीर्तनं बुधाः ॥ ४७॥ श्रीमन्नाम प्रोच्य नारायणाख्यं केन प्रापुर्वाञ्छितं पापिनोऽपि । var येन हा नः पूर्वं वाक्प्रवृत्ता न तस्मिं- स्तेन प्राप्तं गर्भवासादिदुःखम् ॥ ४८॥॥ का २२॥ ध्यायन्ति ये विष्णुमनन्तमव्ययं हृत्पद्ममध्ये सततं व्यवस्थितम् । समाहितानां सतताभयप्रदं ते यान्ति सिद्धिं परमां तु वैष्णवीम् ॥ ४९॥ तत् त्वं प्रसीद भगवन् कुरु मय्यनाथे विष्णो कृपां परमकारुणिकः खलु त्वम् । संसारसागरनिमग्नमनन्त दीनं उद्धर्तुमर्हसि हरे पुरुषोत्तमोऽसि ॥ ५०॥ क्षीरसागरतरङ्गशीकरा - सारतारकितचारुमूर्तये । भोगिभोगशयनीयशायिने माधवाय मधुविद्विषे नमः ॥ ५१॥ ॥ का १५॥ अलमलमलमेका प्राणिनां पातकानां निरसनविषये या कृष्ण कृष्णेति वाणी । यदि भवति मुकुन्दे भक्तिरानन्दसान्द्रा करतलकलिता सा मोक्षसम्राज्यलक्ष्मीः ॥ ५२॥ यस्य प्रियौ श्रुतिधरौ कविलोकवीरौ var कविलोकगीतौ मित्रे द्विजन्मवरपद्मशरावभूताम् । var द्विजन्मपरिवारशिवावभूताम् । तेनाम्बुजाक्षचरणाम्बुजषट्पदेन राज्ञा कृता कृतिरियं कुलशेखरेण ॥ ५३॥॥ का ३४॥ var स्तुतिरियं मुकुन्दमालां पठतां नराणां अशेषसौख्यं लभते न कः स्वित् । समस्तपापक्षयमेत्य देही प्रयाति विष्णोः परमं पदं तत् ॥ ५४॥ ॥ इति श्रीकुलशेखरेण विरचिता मुकुन्दमाला सम्पूर्णा ॥
Proofread by Madhavi U mupadrasta at gmail.com Sequence based on mukundamAlA by Ravindra Seth in Hindi available at DLI. Some pAThabehda/variations are observed in numbering of the verses. This would offset numbers stated in the reference and above. श्रीगोविन्दपदाम्भोजमधुनो महदद्भुतम् । var श्रीमुकुन्दपदाम्भोजमधुनः परमाद्भुतम् । यत्पायिनो न मुह्यन्ति मुह्यन्ति यदपायिनः ॥ ५॥ ॥ का ४॥ var मुञ्चन्ति मुञ्चन्ति रजसि निपतितानां मोहजालावृतानां जननमरणदोलादुर्गसंसर्गगानाम् । शरणमशरणानामेक एवातुराणां कुशलपथनियुक्तश्चक्रपाणिर्नराणाम् ॥ १६॥ अपराधसहस्रसङ्कुलं पतितं भीमभवार्णवोदरे । अगतिं शरणागतं हरे कृपया केवलमात्मसात् कुरु ॥ १७॥ मा मे स्त्रीत्वं मा च मे स्यात् कुभावो मा मूर्खत्वं मा कुदेशेषु जन्म । मिथ्यादृष्टिर्मा च मे स्यात् कदाचित् जातौ जातौ विष्णुभक्तो भवेयम् ॥ १८॥ कायेन वाचा मनसेन्द्रियैश्च बुद्ध्यात्मना वानुसृतिर्स्वभावात् । करोमि यद् यत् सकलं परस्मै नारायणायैव समर्पयामि ॥ १९॥ यत् कृतं यत् करिष्यामि तत् सर्वं न मया कृतम् । तव्या कृतं तु फलभुक् त्वमेव मधुसूदन ॥ २०॥ There are two variants to this stotra found in publications. Version 1 is more common, and 2 appears to be expanded by the devotees. The sequence differs and there are quite a few variations found among different prints.
% Text title            : mukundamAlAstotra kulashekhara
% File name             : mukundamAlA.itx
% itxtitle              : mukundamAlAstotram (kulashekharavirachitam)
% engtitle              : MukundamAlAstotram by Kulashekhara Versions 1 and 2
% Category              : vishhnu, krishna, stotra, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Texttype              : stotra
% Author                : kulashekhara
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : GM original modified and proofread as per mukundamAlA by Ravindra Seth in  Hindi available at DLI.
% Proofread by          : Proofread by Madhavi U mupadrasta at gmail.com, KSR
% Description-comments  : There are two variants to this stotra found in
% Indexextra            : (Hindi1 | Telugu1 | Telugu2 | ISKCON Text/Meaning | Audio | Video | kAvyamAla1,p14, sangraha)
% Latest update         : December 1, 2012
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org