श्रीगणेशस्तवराज भविष्योत्तरपुराणे

श्रीगणेशस्तवराज भविष्योत्तरपुराणे

ॐ नमः शिवाय ॥ अथ श्री गणेशस्तवराजः ॥ ॐ विघ्नेशो नः स पायाद्विहृतिषु जलधि पुष्कराग्रेण पीत्वा यस्मिन्नुद्धृत्य हस्तं वमति तदऽखिलं दृश्यते व्योम्नि देवैः । क्वाप्यऽनन्तः क्वच श्रीः क्वाप्यौर्बः क्वपि शैलः क्वचन मणिगणः क्वापि नक्रादिसत्वाः ॥ निर्विघ्नविश्वनिर्माणसिद्धये यदनुग्रहम् । मन्ये स वव्रे धातापि तस्मै विघजिते नमः ॥ सर्गारम्भेऽप्यजाताय बीजरुपेण तिष्ठते । धात्रा कृतप्रणामाय गणाधिपतये नमः ॥ गणेशाय नमः प्रह ववाञ्छिताम्बुजभानवे । सितदंष्ट्राकुरस्फीतविघ्नौघतिमिरेन्दवे ॥ प्रणमाम्यजमीशानं योगशास्त्रविशारदम । निःशेषगणवृन्दस्य नायकं सुविनायकम् ॥ श्री ब्रह्मोवाच भगवञ्छ्रोतुमिच्छामि विस्तरेण यथायथम । स्तवराजस्य माहात्मयं स्वरुपं च विशेषतः ॥ श्री नन्दिकेश्वर उवाच स्तवराजस्य माहात्मयं प्रवक्ष्यामि समासतः । श‍ृणुष्वावहितो भूत्वा सर्वसिद्धिकरं परम् ॥ कर्मणा मनसा वाचा ये प्रपन्ना विनायकम् । ते तरन्ति महाघोरं संसारं कामवर्जिताः ॥ सकृच्च जप्त्वा स्तवराजमुत्तमं तरत्यशेषं भवपाशपञ्जरम् । विमुच्यते संसृतिसागरान्नरो विभूतिमाप्नोति सुरैः सुदुर्लभाम् ॥ यत्फलं लभते जप्त्वा स्वरुपं चापि यादृशम् । यः प्रातरुत्थितो विद्वान्ब्राह्मो वापि महूर्तके ॥ विषुवायनकालेषु पुण्ये वा समयान्तरे ॥ सर्वदा वा जपञ्जन्तुः स्तवराजं स्तवोत्तमम् । यत्फलं लभते मर्त्यः तच्छृणुष्व चतुर्मुख ॥ गङ्गाप्रवाहवत्तस्य वाग्विभूतिर्विजृम्भते । बृहस्पतिसमो बुद्या पुरन्दरसमः श्रिया । तेजसादित्यसङ्काशो भार्गवेण समो नये ॥ धनदेन समो दाने तथा वित्तपरिग्रहे । धर्मराजसमो न्याये शिवभक्तो मया समः ॥ प्रतापे वह्निसङ्काशः प्रसादे शशिना समः । बलेन मरुता तुल्यो भवता ब्रह्मावर्चसे ॥ सर्वतत्वार्थविज्ञाने मयापि समतां व्रजेत् । एवमेतत्त्रिसन्ध्यं वै जपन्स्तवमनुत्तमम ॥ सर्वान्कामान्नरः प्राप्य भुक्त्वा भोगान्यथेप्सितान् । सशरीरः सुरेन्द्रस्य पदं न्यस्यति मूर्धनि ॥ प्राप्याष्टगुणमैश्वर्यं भुक्त्वा भोगान्सुपुष्कलान् । अक्षयो वीतशोकश्च निरातङ्को निरामयः ॥ जरामरणनिर्मुक्तो वेदशास्त्रार्थकोविदः । सिद्धचारणगन्धर्वदेवविद्याधरादिभिः ॥ संस्तूमानो मुनिभि: शंस्यमानो दिनेदिने । विचरत्यऽखिलाँल्लोकोन्बन्धुवर्गैः समं नरः ॥ एवं चिराय निर्वाह्य देवस्यानुचरोभवेत् । स्तवरजं सकृज्जप्त्वा मुच्यते सर्वकिल्वषैः ॥ सर्वसिद्धिमवाप्नोति पुनात्यासप्तमं कुलम् । नाशयेद्विघ्नसङ्घातांस्तेन् वैनायकं स्मृतम् ॥ स्तवराजमनुस्मरञ्जपन्हृदयाग्रे विलिखन्पठन्नपि । स सुरासुरसिद्धचारणैर्मुनिभिः प्रत्यहमेव पूज्यते ॥ तरति च भवचक्रं सर्वमोहं निहन्ति क्षिपति च परवादं मान्यते बन्धुवर्गैः । अखिलमपि च लोकं क्षेमतामाशु नीत्वा व्रजति यतिभिरीड्यं शाश्वतं धाम मर्त्यः ॥ यो जपति स्तवराजमशोकः क्षेमतमं पदमेति मनुष्यः । चारणसिद्धसुरैरभिवन्द्यो याति पदं परमं स विमुक्तः ॥ जपेद्यः स्तवराजाख्यमिमं प्रातः स्तवोत्तमम् ॥ तस्यापचारं क्षमते सर्वदैव विनायकः ॥ सर्वान्निहन्ति वै विघ्नान्विपदश्च समन्ततः । अशेषाभिर्गणाघ्यक्षः सम्पद्भिरभिषिञ्चति ॥ अस्य च प्रणता लक्ष्मीः कटाक्षानुविधायिनी । किं करोमीति वै भीत्या पुरस्तादेव तिष्ठति ॥ तस्मान्निःश्रेयसं गन्तुमतिभक्त्या विचक्षणः । स्तवराजं जपेज्जन्तुर्धर्मकामार्थसिद्धये ॥ आधिव्याध्यस्त्रशस्त्राग्नितमःपङ्कार्णवादिषु । भयेष्वन्येषु चाप्येतत्स्मरन्मुक्तो भवेन्नरः ॥ स्तवराजं सकृज्जप्त्वा मार्गं गच्छति मानवः । न जातु जायते तस्य चौरव्याघ्रादिभिर्भयम् ॥ यथा वरिष्ठो देवानामशेषाणां विनायकः । तथा स्तवो वरिष्ठोयं स्तवानां शम्भुभावितः ॥ अवतीर्णो यदा देवो विघ्नराजो विनायकः । तदा लोकोपकारार्थं प्रोक्तोऽयं शम्भुना स्वयम् ॥ विनायकप्रियकरो देवस्य हृदयङ्गमः । जप्यः स्तवोऽयं यत्नेन धर्मकामार्थसिद्धये ॥ अस्य श्रीमहागणपतिस्तवराजमन्त्रस्य श्री ईश्वर ऋषिः नानावृत्तानि छन्दांसि विनायको देवता तत्पुरुष इति बीजं एकदन्त इति शक्तिः वक्रतुण्ड इति कीलकं आत्मनो वाङ्गनःकायोपार्जितपापनिवारणार्थं सर्वविघ्ननिवारणार्थं धर्मकामार्थसिद्ध्यर्थे पाठे विनियोगः । ध्यानं जेतुं यस्त्रिपुरं हरेण हरिणा व्याजाब्दलेर्बन्धने स्त्रष्टुं वारिरुहोद्भवेन बिधिना शेषेण धर्तुं धराम् । पार्वत्या महिषासुरप्रमथने सिद्धाधिपैर्मुक्तये ध्यातः पञ्चशरेण लोकविजये पायात्स नागाननः ॥ श्री ईश्वर उवाच ॐकारममृतं ब्रह्म शिवमक्षरमव्ययम् । यमामनान्ति वेदेषु तं प्रपद्ये विनायकम् ॥ यतः प्रवृत्तिर्जगतां यः साक्षी हृदयस्थितः । आधारभूतो विश्वस्य तं प्रपद्ये विनायकम् ॥ यस्य प्रसादाच्छक्राद्याः प्राणन्ति निमिषन्ति च । प्रवर्तकं तं लोकानां प्रणमामि विनायकम् ॥ शिखाग्रे द्वादशाङ्गुल्ये स्थितं सूक्ष्मतनुं विभुम् । युञ्जन्ति यं मरीच्याद्यास्तं नमामि गणाधिपम् ॥ लीलया लोकरक्षार्थं द्विधाभूतो महेश्वरः । यः स्वयं जगतः साक्षी तं वन्दे द्विरदाननम् ॥ विघ्नेश्वरं विधातारं धातारं जगतामपि । प्रणमामि गणाध्यक्षं प्रणतार्तिविनाशनम् ॥ उत्सङ्गतल्पे यो देव्या भवान्याः क्रीडते विभु । बालो हरन्मनस्तस्यास्तं प्रपद्ये विनायकम् ॥ विधाय भूषणैश्चित्रैर्वेशकर्म मनोरमम् । यं हृष्टा पश्यतीशानी तं प्रपद्ये विनायकम् ॥ लीलया यः सृजँल्लोकान्भिन्दन्नपि मुहुर्मुहुः । सङ्क्रीडते महासत्वस्तं नतोऽस्मि गणाधिपम् ॥ सिन्दूरितमहाकुम्भस्तुङ्गदन्तः सुभैरवः । भिनत्ति दैत्यकरिणस्तं वन्दे द्विरडननम् ॥ यस्य मूर्ति व्रजन्त्याशु मदामोदानुषङ्गिणः । भ्रमरास्तीव्रसंरावीस्तं नमामि विनायकम् ॥ गम्भीरभीमनिनदं श्रुत्वा यद्बृंहितं क्षणात् । पतन्त्यसुरनागेन्द्रास्तं वन्दे द्विरदाननम् ॥ यो भिनत्ति गिरीन्सर्वानिघोरनिर्घातभैरवैः । रवैः सन्त्रासजननैस्तं वन्दे द्विरदाननम् ॥ लीलया प्रहता येन् पादाभ्यां धरणी क्षणात् । संशीर्यते सशैलौघा तं वन्दे चण्डविक्रमम् ॥ यत्कराताडनैर्भिन्नमम्भः शतसहस्रधा । विशीर्यते समुद्राणां तं नतोऽस्मि गणाधिपम् ॥ विमुखा यत्र दृश्यन्ते भ्रष्टवीर्याः पदच्युताः । निष्प्रभा विबुधाः सद्यस्तं प्रपद्ये विनायकम् ॥ यद्भ् प्रणिहितां लक्ष्मीं लभन्ते वासवादयः । स्वतन्त्रमेकं नेतारं विघ्नराजं नमाम्यहम् ॥ यत्पादपांसुनिचयं विभ्राणा मणिमौलिषु । अमरा बहु मन्यन्ते तं नतोऽस्मि गणाधिपम् ॥ वेदान्तगीतं पुरुषं वरेन्यमऽभयप्रदम् । हिरण्मयपुरान्तःस्थं तमस्मि शरणं गतः ॥ चित्सुधानन्दसन्मात्रं परानन्दस्वरुपिणम् । निष्कलं निर्मलं साक्षाद्विनायकमुपैमि तम् ॥ अनपायं च सद्भुतं भूतिदं भूतिवर्धनम् । नमामि सत्यंविज्ञानमनन्तं ब्रह्मरुपिणम् ॥ अनाद्यन्तं महादेवप्रियपुत्रं मनोरमम् ॥ द्विपाननं विभुं साक्षादात्मानं तं नमाम्यहम् ॥ विश्वामरेश्वरैर्वन्द्यमाधारं जगतामपि । प्रणमामि गणाध्यक्षं प्रणताज्ञानमोचनम् ॥ शिखाग्रे द्वादशाङ्गुल्ये स्थितं स्फटिकसन्निभम् । गोक्षीरधवलाकारं प्रणमामि गजाननम् ॥ अनाधारं नवाधारमनन्ताधारसंस्थितम् । धातारं च विधातारं तमस्मि शरणं गतः ॥ अनन्तदृष्टिं लोकादिमनन्तं विद्रुमप्रभम् । अप्रतर्क्यमनिर्देश्यं निरालम्बं नमाम्यहम् ॥ भूतालयं जगद्योनिमणीयांसमणोरपि । स्वसंवेद्यमसंवेद्यं वेद्यावेद्यं नमाम्यहम् ॥ प्रमाणप्रत्ययातीतं हंसमव्यक्तलक्षणम् । अनाविलमनाकारं तमस्मि शरणं गतः ॥ विश्वाकारमनाकारं विश्वावासमनामयम् । सकलं निष्कलं नित्यं नित्यानित्यं नमाम्यहम् ॥ संसारवैद्यं सर्वज्ञं सर्वभेषजभेषजम् । आत्मानं सदसत्व्यक्तं धातारं प्रणमाम्यहम् ॥ भ्रूमध्ये संस्थितं देवं नाभिमध्ये प्रतिष्ठितम् । हृन्मध्ये दीपवत्संस्थं वन्दे सर्वस्य मध्यगम् ॥ हृत्पुण्डरीकनिलयं सूर्यमण्डलनिष्ठितम् । तारकान्तरसंस्थानं तारकं तं नमाम्यहम् ॥ तेजस्विनं विकर्तारं सर्वकारणकारणम् । भक्तिगम्यमहं वन्दे प्रणवप्रतिपादितम् ॥ अन्तर्योगरतैर्युक्तैः कल्पितैः स्वस्तिकासनैः ॥ बद्धं हृत्कर्णिकामध्ये ध्यानगम्यं नमाम्यहम् ॥ ध्येयं दुर्ज्ञेयमद्वैतं त्रयीसारं त्रिलोचनम् । आत्मानं त्रिपुरारातेः प्रियसूनुं नमाम्यहम् ॥ स्कन्दप्रियं स्कन्दगुरुं स्कन्दस्याग्रजमेव च । स्कन्देन सहितं शश्वन्नमामि स्कन्दवत्सलम् ॥ नमस्ते विघ्नराजाय भक्तविघ्नविनाशिने । विघ्नाध्यक्षाय विघ्नानां निहन्त्रे विश्वचक्षुषे ॥ विघ्नदात्रेऽप्यभक्तानां भक्तानां विघ्नहारिणे ॥ विघ्नेश्वराय वीराय विघ्नेशाय नमोनमः ॥ कुलाद्रिमेरुकैलासशिखराणां प्रभेदिने । दन्तभिन्नाभ्रमालाय करिराजाय ते नमः ॥ किरीटिने कुण्डलिने मालिने हारिणे तथा । नमो मौञ्जीसनाथाय जटिने ब्रह्मचारिणे ॥ डिण्डिमुण्डाय चण्डाय नमोऽध्ययनशीलिने ॥ वेदाध्ययनयुक्ताय सामगानपराय च । त्र्यक्षाय च वरिष्ठाय नमश्चन्द्रशिखण्डिने ॥ कपर्दिने करालाय शङ्करप्रियसूनवे । सुताय हैमवत्याश्च हर्त्रे च सुरविद्विषाम् ॥ ऐरावणादिभिर्दिव्यैर्दिग्गजैः संस्तुताय च । स्वबृंहितपरित्रस्तैर्नमस्ते मुक्तिहेतवे ॥ कूष्माण्डगणनाथाय गणानां पतये नमः । वज्रिणाराधितायैव वज्रिवज्रनिवारिणे ॥ पूष्णो दन्तभिदे साक्षान्मरुतां भीषणाय च । ब्रह्मणश्च शिरोहर्त्रे विवस्वद्बन्धनाय च ॥ अग्नेश्चैव सरस्वत्या इन्द्रस्य च बलच्छिदे । भैरवाय सुभीमाय भयानकरवाय च ॥ विभीषणाय भीष्माय नागाभरणधारिणे । प्रमत्ताय प्रचण्डाय वक्रतुण्डाय ते नमः ॥ हेरम्बाय नमस्तुभ्यं प्रलम्बजठराय च । आखुवाहाय देवाय चैकदन्ताय ते नमः ॥ शूर्पकर्णाय शूराय परश्वधधराय च । सृणिहस्ताय धीराय नमः पाशासिपाणये ॥ धारणाय नमस्तुभ्यं धारणाभिरताय च । धारणाभ्यासयुक्तानां पुरस्तात्संस्तुताय च ॥ प्रत्याहाराय वै तुभ्यं प्रत्याहाररताय च । प्रत्याहाररतानां च प्रत्याहारस्थितात्मने ॥ विघ्नाध्यक्षाय दक्षाय लोकाध्यक्षाय धीमते । भूताध्यक्षाय भव्याय गणाध्यक्षाय ते नमः ॥ योगपीठान्तरस्थाय योगिने योगधारिणे । योगिनां हृदिसंस्थाय योगगम्याय ते नमः ॥ ध्यानाय ध्यानगम्याय शिवध्यानपराय च । ध्येयानामपि ध्येयाय नमो ध्येयतमाय च ॥ सप्तपातालपादाय सप्तब्दीपोरुजङ्घिने । नमो दिग्बाहवे तुभ्यं व्योमदेहाय ते नमः ॥ सोमसूर्याग्निनेत्राय ब्रह्मविद्यामदाम्भसे । ब्रह्माण्डकुण्डपीठाय हृदयालानकाय च ॥ ज्योतिर्मण्डलपुच्छाय हृद्यालानकाय च । ध्यानार्द्रबद्धपादाय पूजाधोरणधारिणे ॥ सोमार्कबिम्बघण्टाय दिक्करीन्द्रवियोगिने । आकाशसरसो मध्ये क्रीडागहनशालिने ॥ सुमेरुदन्तकोशाय पृथिवीस्थलगाय च । सुघोषाय सुभीमाय सुरकुञ्जरभेदिने ॥ हेमाद्रिकूटभेत्त्रे च दैत्यदानवमर्दिने । गजाकाराय देवाय गजराजाय ते नमः ॥ ब्रह्मणे ब्रह्मरुपाय ब्रह्मगोत्रेऽव्ययाय च । ब्रह्मघ्ने ब्रह्मणायैव ब्रह्मणः प्रियबन्धवे ॥ यज्ञाय यज्ञगोप्त्रे च यज्ञानां फलदायिने ॥ यज्ञहर्त्रे यज्ञकर्त्रे सर्वयज्ञमयाय च । सर्वनेत्राधिवासाय सर्वैश्वर्यप्रदायिने । गुहाशयाय गुह्याय योगिने ब्रह्मवादिने ॥ १०० ॥ ॐ गं तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्ती प्रचोदयात् ॥ एकाक्षरपरायैव मायिने ब्रह्मचारिणे । भूतानां भुवनेशानां पतये पापहारिणे ॥ सर्वारम्भनिहन्त्रे च विमुखानां निजार्चने । नमो नमो गणेशाय विघ्नेशाय नमो नमः ॥ त्रिपुरं दग्धुकामेन पूजिताय त्रिशूलिना । दयाशील दयाहार दयापर नमोऽस्तु ते ॥ विनायकाय वै तुभ्यं विकृताय नमो नमः । नमस्तुभ्यं जगद्धात्रे नमस्तुभ्यं वियोगिने ॥ नमस्तुभ्यं त्रिनेत्राय त्रिनेत्रप्रियसूनवे । सप्तकोटिमहामन्त्रैर्मन्त्रितावयवाय ते ॥ मन्त्राय नम्त्रिणां नित्यं मन्त्राणां फलदायिने । लीलया लोकरक्षार्थं विभक्तनिजमूर्तये ॥ स्वयं शिवाय देवाय लोकक्षेमानुपालिने । नमो नमः क्षमाभर्त्रे नमः क्षेमतमाय च ॥ दयामयाय देवाय सर्वभूतदयालवे ॥ दयाकर दयारुप दयामूर्ते दयापर ॥ दयाप्राप्य दयासार दयाकृतिरतात्मक ॥ जगतां तु दयाकर्त्रे सर्वकर्त्रे नमो नमः ॥ नमः कारुण्यदेहाय वीराय शुभदन्तिने । भक्तिगम्याय भक्तानां दुःखहर्त्रे नमोऽस्तु ते ॥ नमः समस्तगीर्वाणवन्दिताङिघ्रयुगाय ते । जगतां तस्थुषां भर्त्रे विघ्नहर्त्रे नमोऽस्तु ते ॥ नमो नमस्ते गणनायकाय सुनायकायाखिलनायकाय । विनायकायाभयदायकाय नमः शुभानामुपनायकाय ॥ गणाधिराजाय गणानुशास्त्रे गजाधिराजाय गजाननाय । शताननायामितमाननाय नमो नमो दैत्यविनाशनाय ॥ अनामयायामलधीमयाय । स्वमाययाविष्टजगन्मयाय । अमेयमायाविकसन्मयाय नमो नमस्तेऽस्तु मनोमयाय ॥ नमस्ते समस्ताधिनाथाधिकर्त्रे नमस्ते समस्तोरुविस्तारभाजे । नमस्ते समस्ताधिकायातिभूम्ने नमस्ते पुनर्व्यस्तविन्यस्तधाम्ने ॥ पात्रे सुराणां प्रमथेश्वराणां शास्त्रेऽनुशास्त्रे सचराचरस्य । नेत्रे प्रनेत्रे च शरीरभाजां धात्रे वराणां भवते नमोऽस्ते ॥ नमोऽस्तु ते विघ्नविनाशकाय नमोऽस्तु ते भक्तभयापहाय । नमोऽस्तु ते मुक्तमनस्थिताय नमश्च भूयो गणनायकाय ॥ अखिलभुवनभर्त्रे सम्पदामेकदात्रे निखिलतिमिरभेत्त्रे निष्कलायाव्ययाय । प्रणतमनुजगोप्त्रे प्राणिनां त्राणकर्त्रे सकलविबुधशास्त्रे विश्वनेत्रे नमोऽस्तु ॥ दशनकुललिशभिन्नैर्निर्गतेर्दिग्गजानां विलसितशुभदन्तं मौक्तिकैश्चन्द्रगौरैः । भवन्मुपसरन्तं प्रेक्ष्य गौरी भवन्तं सुदृढमथ कराभ्यां श्लिष्यते प्रेमनुन्ना ॥ मृदुनि ललितशीते तल्परङ्गे भवान्याः शुभविलसितभावां नृत्यलीलां विधाय । अचलदुहितुरङ्कादऽङ्कमन्यं विसर्पन्- पितुरुपहरसि त्वं नृत्यहर्षोपहारम् ॥ भुजगवलयितेनोपस्पृश्न्पाणिना त्वां सरभसमथ बाह्वोरन्तराले निवेश्य । कलमधुरसुगीतं नृत्तमालोकयंस्ते कलमऽविकलतालं चुम्बते हस्तेपद्मे ॥ कुवलयशतशीतैर्भूरिकल्हारहृद्यैः तव मुहुरपि गात्रस्पर्शनैः सम्प्रहृष्यन् । क्षिपति च सुविशाले स्वाङ्कमध्ये भवन्तं तव मुहुरनुरागान्मूर्ध्नि जिघ्रन्महेशः ॥ बालोऽबालपराक्रमः सुरगणैः सम्प्रार्थ्यसेऽहर्निशं गायन्किम्पुरुषङ्गनाविरचितैः स्तोत्रैरभिष्टूयसे । हाहाहूहुकतुम्बुरुप्रभृतिभिस्त्वं गीयसे नारद स्तोत्रैरद्भुतचेष्टितैः प्रतिदिनं प्रोद्धोषसे सामभिः ॥ त्वां नमन्ति सुरसिद्धचारणा- स्त्वां यजन्ति निखिला द्विजातयः । त्वां पठन्ति मुनयः पुराविद- स्त्वां स्मरन्ति यतयः सनातनाः ॥ परं पुराणं गुणिनं महान्तं हिरण्मयं पुरुषं योगगम्यम् । यमामनन्त्यात्मभुवं मनीषिणो विपस्चितं कविमप्यक्षयं च ॥ गणानान्त्वा गणनाथं सुरेन्द्रं कविं कवीनामतिमेध्यविग्रहम् । ज्येष्ठराजमृषभं केतुमेकमानः श‍ृण्वन्नूतिभिः सीद शश्वत् ॥ नमो नमो वाङ्मनसातिभूमये नमो नमो वाङ्मनसैकभूतये । नमो नमोनन्तसुखैकदायिने नमो नमोनन्तसुखैकसिन्धवे ॥ नमो नमः शाश्वतशान्तिहेतवे क्षमादयापूरितचारुचेतसे । गजेन्द्ररुपाय गणेश्वराय ते परस्य पुंसः प्रथमाय सूनवे ॥ नमो नमः कारणकारणाय ते नमो नमो मङ्गलमङ्गलात्मने । नमो नमो वेदविदां मनीषिणा- मुपासनीयाय नमो नमो नमः ॥ ३॥ श्री ईश्वर उवाच वैनायकं स्तवं पुण्यं सर्वपापप्रणाशनम् । चिन्ताशोकप्रशमनमायुरारोग्यवर्धनम् ॥ नृपाणां सततं रक्षा द्विजानां च विशेषतः । स्तवराज इति ख्यातं सर्व सिद्धिकरं परम् ॥ यः पठेच्छृणुयाद्वापि सर्वपापैः प्रमुच्यते । रुपं वीर्यं बलं प्रज्ञां यशश्चायुः समन्वितम् ॥ मनीषां सिद्धिमारोग्यं श्रियमप्यक्षयिष्णुताम् । सर्वलोकाधिपत्यं च सर्वदेवाधिराजताम् ॥ प्राप्याष्टगुणमैश्वर्यं च सर्वदेवाधिराजताम् ॥ प्राप्याष्टगुणमैश्वर्यं प्राप्य भूतिं च शाश्वतीम् । उद्धृत्यासप्तमं वंशं दुस्तराद्भ्वसागरात् ॥ काञ्चनेन विमानेन शतनामायुतेन च । विचरत्यखिलाँल्लोकान्सशरीरो गणाधिपः ॥ भत्प्रिश्च भवेन्मर्त्यः सर्वदेवप्रियः सदा । प्रियौ विनायकस्यापि प्रियोस्माकं विशेषतः ॥ सङ्कल्पसिद्धः सर्वज्ञः सर्वभूतहिते रतः । स्तवराजं जपन्मर्त्यः सुहृद्भिः सह मोदते॥ स्तवराजजपासक्तभावयुक्तस्य धीमतः । अस्मिञ्जपन्त्रयेप्यस्ति नासाध्यं न च दुष्करम् ॥ तस्मात्सर्वप्रयत्नेन स्तवराजं जपेन्नरः । सकृज्जप्त्वा लभेन्मुक्तिं दुःस्वप्नेषु भयेष्वपि ॥ सर्वं तरति पाष्मानं ब्रह्मभूतो भवेन्नरः । तस्मात्सम्पूजितो ह्येष धर्मकामार्थसिद्धये ॥ स्तवराजमिमं स्तवोत्तमं प्रलपंश्चैव पठन्स्मरन्नपि । कुरुते शुभकर्म मानवः शुभमभ्येति शुभानि चाक्षुते ॥ बहुनात्र किमुक्तेन स्तवराजमिमं जपन् । सर्वं तद्भद्रमाद्यौति यद्यदिच्छति शाश्वतम् ॥ स्तवानाम्प्यशेषाणां वरिष्ठोयं यतः स्तवः । स्तवराज इति ख्यातिं सर्वलोकेषु यास्यति ॥ श्रीनन्दिकेश्वर उवाच । इत्थमेषं स्तवः प्रोक्तः प्रशस्तः शम्भुनास्वयम् । सर्वसिद्धिकरो नॄणां सर्वाभीषटफलप्रदः ॥ तस्मादनेन स्तोत्रेण स्तवराजेन मानवः । स्तवञ्जपन्स्मरन्वापि कुर्वन्निर्वाणमृच्छति ॥ एवं ते कथितं ह्येतत्क्रमेण परिपृच्छतः । विनायकस्य माहात्म्वं प्रतिष्ठाचर्नयोर्विधिः ॥ प्रशंसा ब्रह्मगायत्र्याः कल्पस्तस्याश्च शोभनः । उक्तमेतत्परं ब्रह्म किं भूयः श्रोतुमिच्छसि ॥ इति विरचयति स्म त्र्यम्बकः स्तोत्रमेतद्वरमिभवदनस्य स्वामिनोऽत्यादरेण । गुरुवरचरणाग्रान्मूर्ध्नि कृत्वा वराज्ञां पठितमिह वरेण्यं धोरविघ्नौघशान्त्यै ॥ लाक्षासिन्दूरवर्णं सुरवरनमितं मोदकर्मोदितास्यं हस्ते दन्तं ददानं दिनकरसदृशं तेजसोग्रं त्रिनेत्रम् । दक्षे रत्नाक्षसूत्रं वरपरशुधरं साखुसिंहासनस्थं गाङ्गेयं रौद्रमूर्तिं त्रिपुरवधकरं विघ्नभक्षं नमामि ॥ नमताशेषविघ्नौधवारणं वारणाननम् । कारणं सर्वसिद्धीनां दुरितार्णवतारणम् ॥ शङ्कर जगदम्बिकयोरङ्के पङ्केन खेलन्तम् । लम्बोदरमवलम्बे स्तम्भेरमराजचारुमुखम् ॥ इति श्रीभविष्योत्तर उत्तरखण्डे नन्दिकेश्वरसंवादे गणेशस्तवराजः सम्पूर्णः ॥ From Bhavishyottarapurana. Encoded and proofread by Pranav and Vrushali Tendulkar
% Text title            : gaNeshastavarAja bhaviShyapurANe
% File name             : gaNeshastavarAjabhaviShyapurANa.itx
% itxtitle              : gaNeshastavarAjaH (bhaviShyottarapurANAntargataH)
% engtitle              : Ganeshastavaraja from Bhavishyottara Purana
% Category              : stavarAja, ganesha
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Pranav and Vrushali Tendulkar pranav.tendulkar at gmail.com
% Proofread by          : Pranav and Vrushali Tendulkar pranav.tendulkar at gmail.com
% Indexextra            : (Scan 1, 2)
% Latest update         : August 22, 2010
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org