$1
श्रीवेङ्कटेश्वरस्तोत्रम्
$1

श्रीवेङ्कटेश्वरस्तोत्रम्

चतुरश्चतुरः सकृत्पुमर्थान् चतुरोदातुं इवोद्वहन् भुजान् यः । करुणावरुणालयः समिन्धे फणिशैते शरणन्तमाश्रयामः ॥ १॥ नमस्कर्मीकुर्मोस् नटजन मनोभीष्ट घटना पटियांसं शेषक्षितिधरशिरोभूषण मणिम् । त्रिलोकीनिर्माणस्थितिहरणलीलासुरषिकम् श्रियःकान्तंदेवं सुगुणनिधिं अस्मत्कुलगुरुम् ॥ २॥ श्रीमद् वेङ्कटशैलशेखरतटे सञ्चारमातन्वती निष्कम्पां तटितं सदैव दधति भूयो अमृतं वर्षति । सौहार्दं च धनञ्जये विधदती ध्यातुं तमोधुन्वति पुष्याद्वोनितरां प्रमोदलतिकां या कापि कादम्बिनीम् ॥ ३॥ जयन्ति श्रीकान्तप्रणयरसधारा मधुरिपोः कटाक्षः कारुण्यामृतजलधिकल्लोलनिकराः । त्रिलोकी कल्याणप्रणयनमहाकल्पविटपाः श्रितस्वान्तध्वान्तप्रषमकरणादित्यकिरणः ॥ ४॥ अहीनशैलस्थं अहीनवैभवं महो यदा भाति महोत्सवः सताम् निरन्तरं तं निगमान्तगोचरं चिरन्तनं चेतसि चिन्तयामहम् ॥ ५॥ ॥ इति श्री वट्टेपल्ले नरकण्ठीरव शास्त्रि विरचितम् श्री वेङ्कटेश्वरस्तोत्रं समाप्तम् ॥ From the book `Tirupati Sri Venkatesvara' by Sri Sadhu Subrahmanya Sastry page 371
Encoded and Proofread by YV Malleswara Rao malleswararaoy at yahoo.com
$1
% Text title            : veNkateshastotra
% File name             : venkaTeshastotra.itx
% itxtitle              : veNkaTeshvarastotram
% engtitle              : Shri Venkateshvara Stotram
% Category              : vishhnu, venkateshwara, stotra, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : venkateshwara
% Texttype              : stotra
% Author                : vaTTepalle narakaNThIrava shAstri
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Malleswara Rao Yellapragada malleswararaoy at yahoo.com
% Proofread by          : Malleswara Rao Yellapragada malleswararaoy at yahoo.com
% Latest update         : August 6, 2012
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org