नरसिंहस्तुती शुक्राचार्यप्रोक्त नरसिंहपुराणे

नरसिंहस्तुती शुक्राचार्यप्रोक्त नरसिंहपुराणे

मार्कण्डेय उवाच वामनेन स विद्धाक्षो बहुतीर्थेषु भार्गवः । जाह्नवीसलिले स्थित्वा देवमभ्यर्च्य वामनम् ॥ १॥ ऊर्ध्वबाहुः स देवेशं शंखचक्रगदाधरम् । हृदि संचिन्त्य तुष्टाव नरसिंहं सनातनम् ॥ २॥ शुक्र उवाच नमामि देवं विश्वेशं वामनं विष्णुरूपिणम् । बलिदर्पहरं शान्तं शाश्वतं पुरुषोत्तमम् ॥ ३॥ धीरं शूरं महादेवं शङ्खचक्रगदाधरम् । विशुद्धं ज्ञानसम्पन्नं नमामि हरिमच्युतम् ॥ ४॥ सर्वशक्तिमयं देवं सर्वगं सर्वभावनम् । अनादिमजरं नित्यं नमामि गरुडध्वजम् ॥ ५॥ सुरासुरैर्भक्तिमद्भिः स्तुतो नारायणः सदा । पूजितं च हृषीकेशं तं नमामि जगद्गुरुम् ॥ ६॥ हृदि संकल्प्य यद्रूपं ध्यायन्ति यतयः सदा । ज्योतीरूपमनौपम्यं नरसिंहं नमाम्यहम् ॥ ७॥ न जानन्ति परं रूपं ब्रह्माद्या देवतागणाः । यस्यावताररूपाणि समर्चन्ति नमामि तम् ॥ ८॥ एतत्समस्तं येनादौ सृष्टं दुष्टवधात्पुनः । त्रातं यत्र जगल्लीनं तं नमामि जनार्दनम् ॥ ९॥ भक्तैरभ्यर्चितो यस्तु नित्यं भक्तप्रियो हि यः । तं देवममलं दिव्यं प्रणमामि जगत्पतिम् ॥ १०॥ दुर्लभं चापि भक्तानां यः प्रयच्छति तोषितः । तं सर्वसाक्षिणं विष्णुं प्रणमामि सनातनम् ॥ ११॥ नरसिंहपुराणे अध्याय ५५ श्लोक २-१२, अध्याय श्लोक संख्या २० श्रीनरसिंहपुराणे शुक्रवरप्रदानो नाम पञ्चपञ्चाशोऽध्यायः ॥ ५५॥ From Narasimhapurana adhyAya 55 verses 2-12 Proofread by Singanallur Ganesan singanallur at gmail.com
% Text title            : narasiMhastuti shukrAchAryaproktaM narasiMhapurANe
% File name             : narasiMhastutishukrAchAryaproktaNP.itx
% itxtitle              : narasiMhastutiH (shukrAchAryaproktA narasiMhapurANAntargatA)
% engtitle              : Narasimha stuti by Shukracharya
% Category              : vishhnu, dashAvatAra, stotra, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : dashAvatAra
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Singanallur Ganesan singanallur at gmail.com
% Translated by         : https://archive.org/details/NarsimhaPuranGitapress
% Description-comments  : Narasimhapurana adhyAya 55
% Indexextra            : (narasiMhapurANa)
% Latest update         : June 6, 2013
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org