कमलापत्यष्टकम्

कमलापत्यष्टकम्

भुजगतल्पगतं घनसुन्दरं गरुडवाहनमम्बुजलोचनम् । नलिनचक्रगदाकरमव्ययं भजत रे मनुजाः कमलापतिम् ॥ १॥ अलिकुलासितकोमलकुन्तलं विमलपीतदुकूलमनोहरम् । जलधिजाश्रितवामकलेवरं भजत रे मनुजाः कमलापतिम् ॥ २॥ किमु जपैश्च तपोभिरुताध्वरैरपि किमुत्तमतीर्थनिषेवणैः । किमुत शास्त्रकदंबविलोकनैः भजत रे मनुजाः कमलापतिम् ॥ ३॥ मनुजदेहमिमं भुवि दुर्लभं समधिगम्य सुरैरपि वाञ्छितम् । विषयलंपटतामपहाय वै भजत रे मनुजाः कमलापतिम् ॥ ४॥ न वनिता न सुतो न सहोदरो न हि पिता जननी न च बान्धवाः । व्रजति साकमनेन जनेन वै भजत रे मनुजाः कमलापतिम् ॥ ५॥ सकलमेव चलं सचराचरं जगदिदं सुतरां धनयौवनम् । समवलोक्य विवेकदृशा द्रुतं भजत रे मनुजाः कमलापतिम् ॥ ६॥ विविधरोगयुतं क्षणभङ्गुरं परवशं नवमार्गमलाकुलम् । परिनिरीक्ष्य शरीरमिदं स्वकं भजत रे मनुजाः कमलापतिम् ॥ ७॥ मुनिवरैरनिशं हृदि भावितं शिवविरिञ्चिमहेन्द्रनुतं सदा । मरणजन्मजराभयमोचनं भजत रे मनुजाः कमलापतिम् ॥ ८॥ हरिपदाष्टकमेतदनुत्तमं परमहंसजनेन समीरितम् । पठति यस्तु समाहितचेतसा व्रजति विष्णुपदं स नरो ध्रुवम् ॥ ९॥ इति श्रीमत्परमहंसस्वामिब्रह्मानन्दविरचितं कमलापत्यष्टकं समाप्तं॥ Proofread by PSA EASWARAN
% Text title            : kamalApatyaShTakam
% File name             : kamalApatyaShTakam.itx
% itxtitle              : kamalApatyaShTakam
% engtitle              : KamalApatyashtakam
% Category              : aShTaka, vishhnu, vishnu_misc, brahmAnanda, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : vishnu_misc
% Author                : Swami Barhmananda
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Latest update         : June 13, 2013
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org