भक्तमनोरथसिद्धिप्रदं गणेशस्तोत्रम्

भक्तमनोरथसिद्धिप्रदं गणेशस्तोत्रम्

श्री गणेशाय नमः । स्कन्द उवाच । नमस्ते योगरूपाय सम्प्रज्ञातशरीरिणे । असम्प्रज्ञातमूर्ध्ने ते तयोर्योगमयाय च ॥ १॥ वामाङ्गभ्रान्तिरूपा ते सिद्धिः सर्वप्रदा प्रभो । भ्रान्तिधारकरूपा वै बुद्धिस्ते दक्षिणाङ्गके ॥ २॥ मायासिद्धिस्तथा देवो मायिको बुद्धिसंज्ञितः । तयोर्योगे गणेशान त्वं स्थितोऽसि नमोऽस्तु ते ॥ ३॥ जगद्रूपो गकारश्च णकारो ब्रह्मवाचकः । तयोर्योगे हि गणपो नाम तुभ्यं नमो नमः ॥ ४॥ चतुर्विधं जगत्सर्वं ब्रह्म तत्र तदात्मकम् । हस्ताश्चत्वार एवं ते चतुर्भुज नमोऽस्तु ते ॥ ५॥ स्वसंवेद्यं च यद्ब्रह्म तत्र खेलकरो भवान् । तेन स्वानन्दवासी त्वं स्वानन्दपतये नमः ॥ ६॥ द्वंद्वं चरसि भक्तानां तेषां हृदि समास्थितः । चौरवत्तेन तेऽभूद्वै मूषको वाहनं प्रभो ॥ ७॥ जगति ब्रह्मणि स्थित्वा भोगान्भुंक्षि स्वयोगगः । जगद्भिर्ब्रह्मभिस्तेन चेष्टितं ज्ञायते न च ॥ ८॥ चौरवद्भोगकर्ता त्वं तेन ते वाहनं परम् । मूषको मूषकारूढो हेरम्बाय नमो नमः ॥ ९॥ किं स्तौमि त्वां गणाधीश योगशान्तिधरं परम् । वेदादयो ययुः शान्तिमतो देवं नमाम्यहम् ॥ १०॥ इति स्तोत्रं समाकर्ण्य गणेशस्तमुवाच ह । वरं वृणु महाभाग दास्यामि दुर्लभं ह्यपि ॥ ११॥ त्वया कृतमिदं स्तोत्रं योगशान्तिप्रदं भवेत् । मयि भक्तिकरं स्कंद सर्वसिद्धिप्रदं तथा ॥ १२॥ यं यमिच्छसि तं तं वै दास्यामि स्तोत्रयंत्रितः । पठते श‍ृण्वते नित्यं कार्तिकेय विशेषतः ॥ १३॥ इति श्रीमुद्गलपुराणन्तर्वर्ति गणेशस्तोत्रं समाप्तम् । Encoded by Karthik Chandan.P (kardan5380 at yahoo.com) and Amith K Nagaraj (amithkn at rediffmail.com) Proofread by Ravin Bhalekar ravibhalekar at hotmail.com
% Text title            : bhaktamanorathasiddhipradaM gaNeshastotram
% File name             : bhaktamanorathasiddhipradaMgaNeshastotram.itx
% itxtitle              : gaNeshastotram bhaktamanorathasiddhipradam
% engtitle              : gaNeshastotram bhaktamanorathasiddhipradam
% Category              : ganesha, stotra
% Location              : doc_ganesha
% Sublocation           : ganesha
% Texttype              : stotra
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Karthik Chandan.P , Amith K Nagaraj
% Proofread by          : Ravin Bhalekar ravibhalekar at hotmail.com
% Description-comments  : mudgalapurANa
% Latest update         : May 12, 2004
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org