$1
श्रीविष्णोः षोडशनामस्तोत्रम्
$1

श्रीविष्णोः षोडशनामस्तोत्रम्

औषधे चिन्तयेद्विष्णुं भोजने च जनार्दनम् । शयने पद्मनाभं च विवाहे च प्रजापतिम् ॥ १॥ युद्धे चक्रधरं देवं प्रवासे च त्रिविक्रमम् । नारायणं तनुत्यागे श्रीधरं प्रियसंगमे ॥ २॥ दुःस्वप्ने स्मर गोविंदं संकटे मधुसूदनम् । कानने नारसिंहं च पावके जलशायिनम् ॥ ३॥ जलमध्ये वराहं च पर्वते रघुनन्दनम् । गमने वामनं चैव सर्वकार्येषु माधवम् ॥ ४॥ षोडशैतानि नामानि प्रातरूत्थाय यः पठेत् । सर्वपापविर्निमुक्तो विष्णुलोके महीयते ॥ ५॥ । इति श्रीविष्णोः षोडशनामस्तोत्रं सम्पूर्णम् । Proofread by satish bharadwaj satish\_uma@hotmail.com
$1
% Text title            : viShNoH ShoDashanAmastotram
% File name             : vishhnu16.itx
% itxtitle              : viShNoH ShoDashanAmastotram
% engtitle              : viShNoH ShoDashanAmastotram
% Category              : vishhnu, stotra, ShoDasha, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : vishnu
% Texttype              : stotra
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : WebD
% Proofread by          : satish bharadwaj satish_uma at hotmail.com
% Latest update         : September 8, 2004
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org