नवग्रहस्तोत्रं वादिराजयतिविरचित

नवग्रहस्तोत्रं वादिराजयतिविरचित

भास्वान्मे भासयेत् तत्त्वं चन्द्रश्चाह्लादकृद्भवेत् । मङ्गलो मङ्गलं दद्यात् बुधश्च बुधतां दिशेत् ॥ १॥ गुरुर्मे गुरुतां दद्यात् कविश्च कवितां दिशेत् । शनिश्च शं प्रापयतु केतुः केतुं जयेऽर्पयेत् ॥ २॥ राहुर्मे राहयेद्रोगं ग्रहाः सन्तु करग्रहाः । नवं नवं ममैश्वर्यं दिशन्त्वेते नवग्रहाः ॥ ३॥ शने दिनमणेः सूनो ह्यनेकगुणसन्मणे । अरिष्टं हर मेऽभीष्टं कुरु मा कुरु सङ्कटम् ॥ ४॥ हरेरनुग्रहार्थाय शत्रुणां निग्रहाय च । वादिराजयतिप्रोक्तं ग्रहस्तोत्रं सदा पठेत् ॥ ५॥ ॥ इति श्रीवादिराजयतिविरचितं नवग्रहस्तोत्रम् ॥
% Text title            : vAdirAjayati-virachita-navagrahastotram 3
% File name             : navagrahastotravAdirAja.itx
% itxtitle              : navagrahastotram 3 (vAdirAjayativirachitam bhAsvAnme bhAsayet tattvaM)
% engtitle              : ShrI Navagrahastotram by Shri Vadirajayati
% Category              : navagraha, stotra, vAdirAja
% Location              : doc_z_misc_navagraha
% Sublocation           : navagraha
% Texttype              : stotra
% Author                : Vadirajayati
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Latest update         : August 5, 2012
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org