श्रीधर्मशास्तुः अष्टोत्तरशतनामस्तोत्रम्

श्रीधर्मशास्तुः अष्टोत्तरशतनामस्तोत्रम्

श्रीपूर्णापुष्कलाम्बासमेत श्रीहरिहरपुत्रस्वामिने नमः ॥ ध्यानम् - कल्हारोज्ज्वल नीलकुन्तलभरं कालाम्बुद श्यामलं कर्पूराकलिताभिरामवपुषं कुन्देन्दुबिम्बाननम् । श्रीदण्डाङ्कुश-पाश-शूल-विलसत्पाणिं मदान्त- द्विपारूढं शत्रुविमर्दनं हृदि महाशास्तारमाद्यं भजे ॥ ॐ महाशास्ता महादेवो महादेवसुतोऽव्ययः । लोककर्ता लोकभर्ता लोकहर्तापरात्परः ॥ १॥ त्रिलोकरक्षको धन्वी तपस्वी भूतसैनिकः । मन्त्रवेदी महावेदी मारुतो जगदीश्वरः ॥ २॥ लोकाध्यक्षोऽग्रणीः श्रीमानप्रमेयपराक्रमः । सिम्हारूढो गजारूढो हयारूढो महेश्वरः ॥ ३॥ नानाशस्त्रधरोऽनर्घो नानाविद्याविशारदः । नानारूपधरो वीरो नानाप्राणिनिषेवितः ॥ ४॥ भूतेशो भूतिदो भृत्यो भुजङ्गाभरणोज्ज्वलः । इक्षुधन्वी पुष्पबाणो महारूपो महाप्रभुः ॥ ५॥ मायादेवीसुतो मान्यो महनीयो महागुणः । महाशैवो महारुद्रो वैष्णवो विष्णुपूजकः ॥ ६॥ विघ्नेशो वीरभद्रेशो भैरवो षण्मुखप्रियः । मेरुश‍ृङ्गसमासीनो मुनिसङ्घनिषेवितः ॥ ७॥ वेदो भद्रो जगन्नाथो गणनाथो गणेश्वरः । महायोगी महामायी महाज्ञानी महास्थिरः ॥ ८॥ वेदशास्ता भूतशास्ता भीमहासपराक्रमः । नागहारो नागकेशो व्योमकेशः सनातनः ॥ ९॥ सगुणो निर्गुणो नित्यो नित्यतृप्तो निराश्रयः । लोकाश्रयो गणाधीशश्चतुष्षष्टिकलामयः ॥ १०॥ ऋग्यजुःसामाथर्वात्मा मल्लकासुरभञ्जनः । त्रिमूर्तिर्दैत्यमथनः प्रकृतिः पुरुषोत्तमः ॥ ११॥ कालज्ञानी महाज्ञानी कामदः कमलेक्षणः । कल्पवृक्षो महावृक्षो विद्यावृक्षो विभूतिदः ॥ १२॥ संसारतापविच्छेत्ता पशुलोकभयङ्करः । रोगहन्ता प्राणदाता परगर्वविभञ्जनः ॥ १३॥ सर्वशास्त्रार्थ तत्त्वज्ञो नीतिमान् पापभञ्जनः । पुष्कलापूर्णासंयुक्तः परमात्मा सताङ्गतिः ॥ १४॥ अनन्तादित्यसङ्काशः सुब्रह्मण्यानुजो बली । भक्तानुकम्पी देवेशो भगवान् भक्तवत्सलः ॥ इति श्रीधर्मशास्तुः अष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥ Encoded by Antaratma antaratma at Safe-mail.net Proofread by Antaratma, PSA Easwaran
% Text title            : dharmashaastuH aShTottarashatanaamastotraM
% File name             : dharmashaastaa108stotra.itx
% itxtitle              : dharmashAstuH aShTottarashatanAmastotram (mahAshAstA mahAdevo mahAdevasuto.avyayaH)
% engtitle              : dharmashAstuH aShTottarashatanAmastotram
% Category              : aShTottarashatanAma, deities_misc, ayyappa, stotra
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : ayyappa
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : Hinduism/religion/traditional
% Transliterated by     : Antaratma antaratma at Safe-mail.net
% Proofread by          : Antaratma, PSA Easwaran
% Latest update         : July 10, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org