श्रीहरिहरपुत्राष्टोत्तरशतनामावली

श्रीहरिहरपुत्राष्टोत्तरशतनामावली

अस्य श्री हरिहरपुत्राष्टोत्तरशतनामावल्यस्य । ब्रह्मा ऋषिः । अनुष्टुप् छन्दः । श्री हरिहरपुत्रो देवता । ह्रीं बीजम् । श्रीं शक्तिः । क्लीं कीलकम् । श्री हरिहरपुत्र प्रीत्यर्थे जपे विनियोगः ॥ ह्रीं इत्यादिभिः षडङ्गन्यासः ॥ ध्यानं - त्रिगुणितमणिपद्मं वज्रमाणिक्यदण्डं सितसुमशरपाशमिक्षुकोदण्डकाण्डं घृतमधुपात्रं बिभृतं हस्तपद्मैः हरिहरसुतमीडे चक्रमन्त्रात्ममूर्तिम् ॥ आश्याम-कोमल-विशालतनुं विचित्र- वासोदधानमरुणोत्पल-दामहस्तम् । उत्तुङ्गरत्न-मकुटं कुटिलाग्रकेशम् शास्तारमिष्टवरदं प्रणतोऽस्ति नित्यम् ॥ ॐ महाशास्त्रे नमः । ॐ विश्वशास्त्रे नमः । ॐ लोकशास्त्रे नमः । ॐ धर्मशास्त्रे नमः । ॐ वेदशास्त्रे नमः । ॐ कालशस्त्रे नमः । ॐ गजाधिपाय नमः । ॐ गजारूढाय नमः । ॐ गणाध्यक्षाय नमः । ॐ व्याघ्रारूढाय नमः । १० ॐ महाद्युतये नमः । ॐ गोप्त्रे नमः । ॐ गीर्वाणसंसेव्याय नमः । ॐ गतातङ्काय नमः । ॐ गणाग्रण्ये नमः । ॐ ऋग्वेदरूपाय नमः । ॐ नक्षत्राय नमः । ॐ चन्द्ररूपाय नाम्ः । ॐ बलाहकाय नमः । ॐ दूर्वाश्यामाय नमः । ॐ महारूपाय नमः । ॐ क्रूरदृष्टये नमः । २० ॐ अनामयाय नमः । ॐ त्रिनेत्राय नमः । ॐ उत्पलकराय नमः । ॐ कालहन्त्रे नमः । ॐ नराधिपाय नमः । ॐ खण्डेन्दुमौळितनयाय नमः । ॐ कल्हारकुसुमप्रियाय नमः । ॐ मदनाय नमः । ॐ माधवसुताय नमः । ॐ मन्दारकुसुमार्चिताय नमः । ॐ महाबलाय नमः । ॐ महोत्साहाय नमः । ॐ महापापविनाशनाय नमः । ॐ महाशूराय नमः । ॐ महाधीराय नमः । ॐ महासर्पविभूषणाय नमः । ॐ असिहस्ताय नमः । ॐ शरधराय नमः । ४० ॐ हालाहलधरात्मजाय नमः । ॐ अर्जुनेशाय नमः । ॐ अग्नि नयनाय नमः । ॐ अनङ्गमदनातुराय नमः । ॐ दुष्टग्रहाधिपाय नमः । ॐ श्रीदाय नमः । ॐ शिष्टरक्षणदीक्षिताय नमः । ॐ कस्तूरीतिलकाय नमः । ॐ राजशेखराय नमः । ॐ राजसत्तमाय नमः । ५० ॐ राजराजार्चिताय नमः । ॐ विष्णुपुत्राय नमः । ॐ वनजनाधिपाय नमः । ॐ वर्चस्कराय नमः । ॐ वररुचये नमः । ॐ वरदाय नमः । ॐ वायुवाहनाय नमः । ॐ वज्रकायाय नमः । ॐ खड्गपाणये नमः । ॐ वज्रहस्ताय नमः । ६० ॐ बलोद्धताय नमः । ॐ त्रिलोकज्ञाय नमः । ॐ अतिबलाय नमः । ॐ पुष्कलाय नमः । ॐ वृत्तपावनाय नमः । ॐ पूर्णाधवाय नमः । ॐ पुष्कलेशाय नमः । ॐ पाशहस्ताय नमः । ॐ भयापहाय नमः । ॐ फट्काररूपाय नमः । ७० ॐ पापघ्नाय नमः । ॐ पाषण्डरुधिराशनाय नमः । ॐ पञ्चपाण्डवसन्त्रात्रे नमः । ॐ परपञ्चाक्षराश्रिताय नमः । ॐ पञ्चवक्त्रसुताय नमः । ॐ पूज्याय नमः । ॐ पण्डिताय नमः । ॐ परमेश्वराय नमः । ॐ भवतापप्रशमनाय नमः । ॐ भक्ताभीष्टप्रदायकाय नमः । ८० ॐ कवये नमः । ॐ कवीनामधिपाय नमः । ॐ कृपाळवे नमः । ॐ क्लेशनाशनाय नमः । ॐ समाय नमः । ॐ अरूपाय नमः । ॐ सेनान्ये नमः । ॐ भक्तसम्पत्प्रदायकाय नमः । ॐ व्याघ्रचर्मधराय नमः । ॐ शूलिने नमः । ॐ कपालिने नमः । ॐ वेणुवादनाय नमः । ॐ कम्बुकण्ठाय नमः । ॐ कलरवाय नमः । ॐ किरीटादिविभूषणाय नमः । ॐ धूर्जटये नमः । ॐ वीरनिलयाय नमः । ॐ वीराय नमः । ॐ वीरेन्दुवन्दिताय नमः । ॐ विश्वरूपाय नमः । १०० ॐ वृषपतये नमः । ॐ विविधार्थफलप्रदाय नमः । ॐ दीर्घनासाय नमः । ॐ महाबाहवे नमः । ॐ चतुर्बाहवे नमः । ॐ जटाधराय नमः । ॐ सनकादिमुनिश्रेष्ठस्तुत्याय नमः । ॐ हरिहरात्मजाय नमः ॥ १०८ इति श्रीहरिहरपुत्राष्टोत्तरशतनामावलिः सम्पूर्णम् ॥ Encoded by Antaratma antaratma at Safe-mail.net Proofread by Antaratma, PSA Easwaran
% Text title            : hariharaputraaShTottarashatanaamaavaliH
% File name             : hariharaputra108avali.itx
% itxtitle              : hariharaputrAShTottarashatanAmAvaliH 1
% engtitle              : hariharaputrAShTottarashatanAmAvalI 1
% Category              : aShTottarashatanAmAvalI, deities_misc, ayyappa, nAmAvalI
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : ayyappa
% Texttype              : nAmAvalI
% Language              : Sanskrit
% Subject               : Hinduism/religion/traditional
% Transliterated by     : Antaratma antaratma at Safe-mail.net
% Proofread by          : Antaratma, PSA Easwaran
% Description-comments  : See corresponding stotram
% Indexextra            : (stotram)
% Latest update         : July 10, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org