श्रीहरिहरात्मजाष्टकम् अथवा शास्तुः गीताष्टकम्

श्रीहरिहरात्मजाष्टकम् अथवा शास्तुः गीताष्टकम्

हरिवरासनं विश्वमोहनं हरिदधीश्वरमाराध्यपादुकम् । अरिविमर्दनं नित्यनर्तनं हरिहरात्मजं देवमाश्रये ॥ १॥ शरणकीर्तनं भक्तमानसं भरणलोलुपं नर्तनालसम् । अरुणभासुरं भूतनायकं हरिहरात्मजं देवमाश्रये ॥ २॥ प्रणयसत्यकं प्राणनायकं प्रणतकल्पकं सुप्रभाञ्चितम् । प्रणवमन्दिरं कीर्तनप्रियं हरिहरात्मजं देवमाश्रये ॥ ३॥ तुरगवाहनं सुन्दराननं वरगदायुधं वेदवर्णितम् । गुरुकृपाकरं कीर्तनप्रियं हरिहरात्मजं देवमाश्रये ॥ ४॥ त्रिभुवनार्चितं देवतात्मकं त्रिनयनप्रभुं दिव्यदेशिकम् । त्रिदशपूजितं चिन्तितप्रदं हरिहरात्मजं देवमाश्रये ॥ ५॥ भवभयापहं भावुकावहं भुवनमोहनं भूतिभूषणम् । धवलवाहनं दिव्यवारणं हरिहरात्मजं देवमाश्रये ॥ ६॥ कलमृदुस्मितं सुन्दराननं कलभकोमलं गात्रमोहनम् । कलभकेसरी वाजिवाहनं हरिहरात्मजं देवमाश्रये ॥ ७॥ श्रितजनप्रियं चिन्तितप्रदं श्रुतिविभूषणं साधुजीवनम् । श्रुतिमनोहरं गीतलालसं हरिहरात्मजं देवमाश्रये ॥ ८॥ ॥ इति श्री हरिहरात्मजाष्टकं सम्पूर्णम् ॥ शरणं अय्यप्पा स्वामी शरणं अय्यप्पा । शास्ताष्टकम् अय्यप्प निद्रास्तोत्रम् There is extension found in some places जयवियत्पते जयजगत्पते जयदयानिधे जयजयार्यने । भूतनायक लोकनायक हरिहरात्मजं देवमाश्रये ॥ ९॥ प्रणवमन्त्रमे प्रभवमूलमे Malayalam words with मे ब्रह्मदैवमे धर्मदैवमे । ज्योतिरूपमे नादरूपमे हरिहरात्मजं देवमाश्रये ॥ १०॥ अद्भुताकृते चिन्मयाकृते निर्गुणाकृते निर्मलाकृते । मङ्गलाकृते मोहनाकृते हरिहरात्मजं देवमाश्रये ॥ ११॥ अन्ननायक प्राणनायक हृदयनायक ज्ञाननायक । सच्चिदात्मक विश्वनायक हरिहरात्मजं देवमाश्रये ॥ १२॥ जननकारक विश्वरक्षक नाशकारक वेदकारक । मोहिनीसुत धूर्जटीसुत हरिहरात्मजं देवमाश्रये ॥ १३॥ वैष्णवेश्वर शैवपूजित मण्डलेश्वर पण्डितेश्वर । कलियुगेश्वर केरलेश्वर हरिहरात्मजं देवमाश्रये ॥ १४॥ श्यामकोमल कुटिलकुन्तल जितरुचिर्मुख मदनमोहन । असिधनुर्धर मकुटभूषित हरिहरात्मजं देवमाश्रये ॥ १५॥ विपिन्नमध्यक श्वापतावृत मृगयतत्पर चटुललोचन । अश्ववाहन सैन्यसेवित हरिहरात्मजं देवमाश्रये ॥ १६॥ शबरिवासने ध्याननिष्ठने न्यासवृत्तने सर्वशक्तने । Malayalam words with ने वरदनय्यने परमदैवमे हरिहरात्मजं देवमाश्रये ॥ १७॥ भकतवत्सल शक्तिवर्धक शत्रुनाशक मुक्तिदायक । पाहिपाहिमां पाहिपाहिमां हरिहरात्मजं देवमाश्रये ॥ १८॥ शरणमय्यप्पा स्वामि शरणमय्यप्पा । हरिहरात्मजाष्टकम् शास्तुः गीताष्टकम् हरिवरासनम् शास्ताष्टकम् हरिहरात्मज आशयाष्टकम् अय्यप्प निद्रास्तोत्रम् Encoded by Karthik Raman, NA Proofread by Karthik Raman, Antaratma, NA, PSA Easwaran
% Text title            : hariharaatmajaashhtakam / shAstuH gItAShTakam / harivarAsanam shAstAShTakam / ayyappa nidrAstotram
% File name             : hariharaatmajaashhtakam.itx
% itxtitle              : hariharAtmajAShTakam athavA shAstuH gItAShTakam athavA harivarAsanam shAstAShTakam athavA ayyappa nidrAstotram
% engtitle              : hariharAtmajAShTakam
% Category              : aShTaka, deities_misc, ayyappa, stotra
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : ayyappa
% Texttype              : stotra
% Author                : Kumbakudi Kulathur Iyer
% Language              : Sanskrit
% Subject               : Hinduism/religion/traditional
% Transliterated by     : Karthik Raman, Antaratma antaratma at Safe-mail.net
% Proofread by          : Karthik Raman, Antaratma, PSA Easwaran
% Indexextra            : (meaning, , Videos 1, 2, 3)
% Latest update         : July 10, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org