गङ्गाष्टकं श्रीवाल्मिकिविरचितम्

गङ्गाष्टकं श्रीवाल्मिकिविरचितम्

मातः शैलसुता-सपत्नि वसुधा-श‍ृङ्गारहारावलि स्वर्गारोहण-वैजयन्ति भवतीं भागीरथीं प्रार्थये । त्वत्तीरे वसतः त्वदंबु पिबतस्त्वद्वीचिषु प्रेङ्खतः त्वन्नाम स्मरतस्त्वदर्पितदृशः स्यान्मे शरीरव्ययः ॥ १॥ त्वत्तीरे तरुकोटरान्तरगतो गङ्गे विहङ्गो परं त्वन्नीरे नरकान्तकारिणि वरं मत्स्योऽथवा कच्छपः । नैवान्यत्र मदान्धसिन्धुरघटासंघट्टघण्टारण- त्कारस्तत्र समस्तवैरिवनिता-लब्धस्तुतिर्भूपतिः ॥ २॥ उक्षा पक्षी तुरग उरगः कोऽपि वा वारणो वाऽ- वारीणः स्यां जनन-मरण-क्लेशदुःखासहिष्णुः । न त्वन्यत्र प्रविरल-रणत्किङ्किणी-क्वाणमित्रं वारस्त्रीभिश्चमरमरुता वीजितो भूमिपालः ॥ ३॥ काकैर्निष्कुषितं श्वभिः कवलितं गोमायुभिर्लुण्टितं स्रोतोभिश्चलितं तटाम्बु-लुलितं वीचीभिरान्दोलितम् । दिव्यस्त्री-कर-चारुचामर-मरुत्संवीज्यमानः कदा द्रक्ष्येऽहं परमेश्वरि त्रिपथगे भागीरथी स्वं वपुः ॥ ४॥ अभिनव-बिसवल्ली-पादपद्मस्य विष्णोः मदन-मथन-मौलेर्मालती-पुष्पमाला । जयति जयपताका काप्यसौ मोक्षलक्ष्म्याः क्षपित-कलिकलङ्का जाह्नवी नः पुनातु ॥ ५॥ एतत्ताल-तमाल-साल-सरलव्यालोल-वल्लीलता- च्छत्रं सूर्यकर-प्रतापरहितं शङ्खेन्दु-कुन्दोज्ज्वलम् । गन्धर्वामर-सिद्ध-किन्नरवधू-तुङ्गस्तनास्पालितं स्नानाय प्रतिवासरं भवतु मे गाङ्गं जलं निर्मलम् ॥ ६॥ गाङ्गं वारि मनोहारि मुरारि-चरणच्युतम् । त्रिपुरारि-शिरश्चारि पापहारि पुनातु माम् ॥ ७॥ पापापहारि दुरितारि तरङ्गधारि शैलप्रचारि गिरिराज-गुहाविदारि । झङ्कारकारि हरिपाद-रजोपहारि गाङ्गं पुनातु सततं शुभकारि वारि ॥ ८॥ गङ्गाष्टकं पठति यः प्रयतः प्रभाते वाल्मीकिना विरचितं शुभदं मनुष्यः । प्रक्षाल्य गात्र-कलिकल्मष-पङ्क-माशु मोक्षं लभेत् पतति नैव नरो भवाब्धौ ॥ ९॥ ॥ इति वाल्मीकिविरचितं गङ्गाष्टकं सम्पूर्णम् ॥ Encoded and proofread by N.Balasubramanian bbalu@sify.com
% Text title            : ga.ngAShTakam
% File name             : gangAShTakamValmiki.itx
% itxtitle              : gaNgAShTakam (vAlmikIvirachitam)
% engtitle              : GangAShTakam by Sage Valmiki
% Category              : aShTaka, devii, nadI, vAlmIki, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : nadI
% Author                : Sage Valmiki
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : N.Balasubramanian bbalu at sify.com
% Proofread by          : N.Balasubramanian bbalu at sify.com
% Indexextra            : (Hindi)
% Latest update         : August 10, 2007
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org