Narayana Stutiनारायणस्तुती నారాయణస్తుతీ நாராயணஸ்துதீ ನಾರಾಯಣಸ್ತುತೀ નારાયણસ્તુતી নারাযণস্তুতী ନାରାଯଣସ୍ତୁତୀ നാരായണസ്തുതീ

Stotram Info:

Author : Brahma
Deity : Maha Vishnu > Narayana
Source : Narasimha Puranam
Stotram Type : Stuti

Download Stotram Lyrics (pdf & direct Links):

⇒ Narayana Stuti In Sanskrit / Hindi :

Source 1 : sanskritdocuments.org | PDF Link| Text Link

⇒ Narayana Stuti In Telugu:

Source 1 : sanskritdocuments.org | PDF Link| Text Link

⇒ Narayana Stuti In Tamil:

Source 1 : sanskritdocuments.org | PDF Link| Text Link

⇒ Narayana Stuti In Kannada:

Source 1 : sanskritdocuments.org | PDF Link| Text Link

⇒ Narayana Stuti In Gujarati:

Source 1 : sanskritdocuments.org | PDF Link| Text Link

⇒ Narayana Stuti In Punjabi:

Source 1 : sanskritdocuments.org | PDF Link| Text Link

⇒ Narayana Stuti In Bengali:

Source 1 : sanskritdocuments.org | PDF Link| Text Link

⇒ Narayana Stuti In Oriya:

Source 1 : sanskritdocuments.org | PDF Link| Text Link

⇒ Narayana Stuti In Malayalam:

Source 1 : sanskritdocuments.org | PDF Link| Text Link

Meaning:

coming soon

Listen Online:

S.No Link Singer Music Song Name
coming soon

Buy & Download mp3 Audio:

S.No Link Singer Album Song Name Price
coming soon

Sample text lyrics in English:

nArAyaNastutI brahmokta narasiMhapurANe

{|| nArAyaNastutI brahmokta narasiMhapurANe ||}
nArada uvAcha
kiM ta~nj~nAnaM paraM deva kashcha yogaH parastathA |
etanme tattvataH sarvaM tvamAchakShva pitAmaha || 59||

brahmovAcha
yaH paraH prakRRRiteH proktaH puruShaH pa~nchaviMshakaH |
sa eva sarvabhUtAnAM nara ityabhidhIyate || 60||

narAjjAtAni tattvAni nArANIti tato viduH |
tAnyeva chAyanaM tasya tena nArAyaNaH smRRRitaH || 61||

nArAyaNAjjagatsarvaM sargakAle prajAyate |
tasminneva punastachcha pralaye sampralIyate || 62||

nArAyaNaH paraM brahma tattvaM nArAyaNaH param |
nArAyaNaH paraM jyotirAtmA nArAyaNaH paraH || 63||

parAdapi parashchAsau tasmAnnAtiparaM mune |
yachcha ki~nchijjagatyasmin dRRRishyate shrUyate.api vA || 64||

antarbahishcha tatsarvaM vyApya nArAyaNaH sthitaH |
evaM viditvA taM devAH sAkAraM vyAharanmuhuH || 65||

namo nArAyaNAyeti dhyAtvA chAnanyamAnasAH |
kiM tasya dAnaiH kiM tIrthaiH kiM tapobhiH kimadhvaraiH || 66||

yo nityaM dhyAyate devaM nArAyaNamananyadhIH |
eta~nj~nAnaM varaM nAto yogashchaiva parastathA || 67||