Shiva Sahasranama Stotram ( Shivarahasya Puranam )शिवसहस्रनाम स्तोत्रम् ( शिवरहस्यान्तर्गतं శివసహస్రనామ స్తోత్రమ్ ( శివరహస్యాన్తర్గతం ஶிவஸஹஸ்ரநாம ஸ்தோத்ரம் ( ஶிவரஹஸ்யாந்தர்கதஂ ಶಿವಸಹಸ್ರನಾಮ ಸ್ತೋತ್ರಮ್ ( ಶಿವರಹಸ್ಯಾನ್ತರ್ಗತಂ શિવસહસ્રનામ સ્તોત્રમ્ ( શિવરહસ્યાન્તર્ગતં শিবসহস্রনাম স্তোত্রম্ ( শিবরহস্যান্তর্গতং ଶିଵସହସ୍ରନାମ ସ୍ତୋତ୍ରମ୍ ( ଶିଵରହସ୍ଯାନ୍ତର୍ଗତଂ ശിവസഹസ്രനാമ സ്തോത്രമ് ( ശിവരഹസ്യാന്തര്ഗതം

Stotram Info:

Author : Eshwara
Deity : Shiva
Source : Shivarahasya Puranam
Stotram Type : Sahasra Nama Stotram

Download Stotram Lyrics (pdf & direct Links):

⇒ Shiva Sahasranama Stotram ( Shivarahasya Puranam ) In Sanskrit / Hindi :

Source 1 : sanskritdocuments.org | PDF Link| Text Link

⇒ Shiva Sahasranama Stotram ( Shivarahasya Puranam ) In Telugu:

Source 1 : sanskritdocuments.org | PDF Link| Text Link

⇒ Shiva Sahasranama Stotram ( Shivarahasya Puranam ) In Tamil:

Source 1 : sanskritdocuments.org | PDF Link| Text Link

⇒ Shiva Sahasranama Stotram ( Shivarahasya Puranam ) In Kannada:

Source 1 : sanskritdocuments.org | PDF Link| Text Link

⇒ Shiva Sahasranama Stotram ( Shivarahasya Puranam ) In Gujarati:

Source 1 : sanskritdocuments.org | PDF Link| Text Link

⇒ Shiva Sahasranama Stotram ( Shivarahasya Puranam ) In Punjabi:

Source 1 : sanskritdocuments.org | PDF Link| Text Link

⇒ Shiva Sahasranama Stotram ( Shivarahasya Puranam ) In Bengali:

Source 1 : sanskritdocuments.org | PDF Link| Text Link

⇒ Shiva Sahasranama Stotram ( Shivarahasya Puranam ) In Oriya:

Source 1 : sanskritdocuments.org | PDF Link| Text Link

⇒ Shiva Sahasranama Stotram ( Shivarahasya Puranam ) In Malayalam:

Source 1 : sanskritdocuments.org | PDF Link| Text Link

Meaning:

coming soon

Listen Online:

S.No Link Singer Music Song Name
coming soon

Buy & Download mp3 Audio:

S.No Link Singer Album Song Name Price
coming soon

Sample text lyrics in English:

shrIshivarahasyAntargataM shivasahasranAmastotram

{|| shrIshivarahasyAntargataM shivasahasranAmastotram ||}
|| shivarahasye pa~nchamAMshe chatvAriMsho.adhyAyaH ||
devI -
shrutaM sudarshanAkhyAnaM tvatto vismApanaM mama |
pradoShe pApinA tena dRRiShTashchAnyArchitaH shivaH || 1||

sheSheNa nAmasAhatraistvaM stutaH kathamIshvara |
tannAmnAM shravaNechChA me bhUyasI bhavati prabho || 2||

sUtaH -
tasmin kailAsashikhare sukhAsInaM maheshvaram |
praNamya prArthayAmAsa sA devI jagadaMbikA || 3||

tadA devyA mahAdevaH prArthitaH sarvakAmadaH |
bhavo bhavAnImAhetthaM sarvapApapraNAshakam || 4||

phaNIsho mukhasAhasraitryAni nAmAni chokttavAn |
tAni vaH sampravakShyAmi yathA mama guroH shrutam || 5||

IshvaraH -
RRiShiH Chando daivataM cha tAnyahaM kramashoM.abike |
sahasranAmnAM puNyaM me phaNindraH kRRitavAnume || 6||

RRiShistasya hi sheSho.ayaM Chando.anuShTup prakIrtitam |
devatAsyAhamIshAni sarvatra viniyojanam || 7||

dhyAnaM te kathayAmyadya shrUNu tvamagakanyake |
kailAse suhiraNyaviShTaravare devyA samAli~NgitaM