Varaha Stotramवराहस्तोत्रम् వరాహస్తోత్రమ్ வராஹஸ்தோத்ரம் ವರಾಹಸ್ತೋತ್ರಮ್ વરાહસ્તોત્રમ્ বরাহস্তোত্রম্ ଵରାହସ୍ତୋତ୍ରମ୍ വരാഹസ്തോത്രമ്

Stotram Info:

Author : UnKnown
Deity : Maha Vishnu > Varaha
Source : Bhagavata Puranam
Stotram Type : Stotram

Download Stotram Lyrics (pdf & direct Links):

⇒ Varaha Stotram In Sanskrit / Hindi :

Source 1 : sanskritdocuments.org | PDF Link| Text Link

⇒ Varaha Stotram In Telugu:

Source 1 : sanskritdocuments.org | PDF Link| Text Link

⇒ Varaha Stotram In Tamil:

Source 1 : sanskritdocuments.org | PDF Link| Text Link

⇒ Varaha Stotram In Kannada:

Source 1 : sanskritdocuments.org | PDF Link| Text Link

⇒ Varaha Stotram In Gujarati:

Source 1 : sanskritdocuments.org | PDF Link| Text Link

⇒ Varaha Stotram In Punjabi:

Source 1 : sanskritdocuments.org | PDF Link| Text Link

⇒ Varaha Stotram In Bengali:

Source 1 : sanskritdocuments.org | PDF Link| Text Link

⇒ Varaha Stotram In Oriya:

Source 1 : sanskritdocuments.org | PDF Link| Text Link

⇒ Varaha Stotram In Malayalam:

Source 1 : sanskritdocuments.org | PDF Link| Text Link

Meaning:

coming soon

Listen Online:

S.No Link Singer Music Song Name
1play.raaga.com/.... NS.Prakash rao - Sri Varaha Stothram ( Sri Varahi Slokas )

Buy & Download mp3 Audio:

S.No Link Singer Album Song Name Price
1itunes.apple.com/.... NS.Prakash rao Sri Varahi Slokas Sri Varaha Stothram 12 ₹

Sample text lyrics in English:

varAhastotram

{|| varAhastotram ||}
shrI gaNeshAya namaH || RRiShaya UchuH ||
jitaM jitaM te.ajita yaj~nabhAvanA trayIM tanuM svAM paridhunvate namaH |
yadromagarteShu nililyuradhvarAstasmai namaH kAraNasUkarAya te || 1||

rUpaM tavaitannanu duShkRRitAtmanAM durdarshanaM deva yadadhvarAtmakam |
ChandAMsi yasya tvachi barhiromasvAjyaM dRRishi tva~NghriShu chAturhotram || 2||

sruktuNDa AsItsruva Isha nAsayoriDodare chamasAH karNarandhre |
prAshitramAsye grasane grahAstu te yachcharvaNaM te bhagavannagnihotram || 3||

dIkShAnujanmopasadaH shirodharaM tvaM prAyaNIyodayanIyadaMShTraH |
jihvA pravargyastava shIrShakaM kratoH sabhyAvasathyaM chitayo.asavo hi te || 4||

somastu retaH savanAnyavasthitiH saMsthAvibhedAstava deva dhAtavaH |
satrANi sarvANi sharIrasandhistvaM sarvayaj~nakraturiShTibandhanaH || 5||

namo namaste.akhilayantradevatAdravyAya sarvakratave kriyAtmane |
vairAgyabhaktyAtmajayAnubhAvitaj~nAnAya vidyAgurave namo namaH || 6||

daMShTrAgrakoTyA bhagavaMstvayA dhRRitA virAjate bhUdhara bhUH sabhUdharA |
yathA vanAnniHsarato datA dhRRitA mata~Ngajendrasya sapatrapadminI || 7||

trayImayaM rUpamidaM cha saukaraM bhUmaNDalenAtha datA dhRRitena te |
chakAsti shRRi~NgoDhaghanena bhUyasA kulAchalendrasya yathaiva vibhramaH || 8||

saMsthApayainAM jagatAM satasthuShAM lokAya patnImasi mAtaraM pitA |
vidhema chAsyai namasA saha tvayA yasyAM svatejo.agnimivAraNAvadhAH || 9||

kaH shraddadhItAnyatamastava prabho rasAM gatAyA bhuva udvibarhaNam |