रेणुकास्तवराजस्तोत्रम् कौलार्णवे भैरवोक्तम्

रेणुकास्तवराजस्तोत्रम् कौलार्णवे भैरवोक्तम्

श्री गणेशाय नमः । सदाशिवं नमस्कृत्य उमां दुर्गां गणेश्वरम् । वक्ष्यामि रेणुकास्तोत्रं भुक्ति-मुक्ति-फलप्रदम् । गुप्तप्रकट-सिद्धानां योगिनी चक्र-पादुकाम् । नमामि शिरसा नाथं काल कौलेश्वरं प्रभुम् ॥ आनन्द-पीठ-मध्यस्थमानन्द-परवेष्टितम् । प्रणम्य च कुलानन्दं ज्ञानानन्द-प्रकाशकम् ॥ अक्षरं क्षरमाद्यन्तं प्रकृतिं पुरुषं परम् । तं वन्दे सच्चिदानन्दमेकवीरं सशाम्भवम् ॥ सिंहपर्वतमासीनं देवदेवेश्वरोत्तमम् । तत्रस्थञ्च सुरवासिनमात्रेयं ब्रह्मवादिनम् ॥ अनुसूया वरं प्राप्तं पुत्रस्नेहेन वत्सलाम् । यत्र योगीश्वरो विष्णुः सम्भविष्यत्वयोनिजाम् ॥ नानाभोगसमाकीर्णं क्रीडते प्रमदादिभिः । मदिरानन्दचैतन्यं ज्ञानानन्दप्रबोधकम् ॥ जमदग्नेस्तु या भार्या रेणुका नाम विश्रुता । राममातेति विख्याता त्रिषु लोकेषु विस्तृता ॥ दत्तात्रयो महात्माऽसौ नागपिङ्गलपूर्वकम् । रेणुकायाः विनिक्षिप्तं सद्भावं बीजमुत्तमम् ॥ माया बीजेन संयुक्तं महापीठोद्भवं शुभम् । तत्रस्था शाम्भवी शक्तिः सोमया च कुलान्वया ॥ कुलाकुलविभागेन वाम-दक्षिण-सञ्ज्ञकम् । सन्तानं त्रिः प्रकारं चतुः सिंहासने सदा ॥ क्रमपीठेः सदा युक्तं द्वीप-द्वीपान्तरे स्थितम् । पञ्चाशद्वर्णभेदेन मन्त्रयन्त्राणि वै स्थितम् ॥ चतुष्कं पञ्चकं षट्कं चतुष्कं पञ्चकन्त्रिकम् । वषट्कारः समुत्पन्नः कौमार्या बटुकाद्वयः ॥ षड्भिः चक्रैस्तु वै देव्याः श्रीकण्ठाद्याश्चैव भैरवाः । श्रिया क्रमेण संयुक्ता चतुःषष्ठ्यास्तु देवताः ॥ ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा । वाराही च तथेन्द्राणी चामुण्डा च शिवोद्भवा ॥ प्रयोगे वारुणं कौलं आदावाह्य जयन्तिका । चरत्रिकं प्रतञ्चैव देवी कोष्ठेन चाष्टधा ॥ माहेन्द्री च तथाग्नेयी याम्यां नैरृत्य वारुणी । वायव्यां हि च कौवेरी ईशान्यां दिव्ययोगिनी ॥ उड्यायनी जलन्धरी कामरूपा च या स्थिता । कौलार्णवे स्थिता या च मन्त्रे चक्रे तु या स्थिता ॥ प्रसन्ना प्रकटा चैव सहजा कुलजादयः । क्षेत्रपालाश्च दिक्पाला वेतालाश्चैव राक्षसाः ॥ पिशाचा गणगन्धर्वा शाकिनी डाकिनी तथा । ख़ेचरा भूचराश्चैव पातालाश्चान्तरिक्षगाः ॥ नानारूपधरा सर्वे बलिपूजाभिकाङ्क्षिणः । अधिकारस्वरूपेण विचरन्ति महीतले ॥ क्रीडते योगिनी वृन्दं क्षेत्रमातृगृहे स्थितम् । केचिद् गायन्ति नृत्यन्ति पूजयन्ति स्तुवन्ति च ॥ हसन्ति किलकिलायन्ति गर्जयन्ति महाबलाः । मातृपादोद्भवा सर्वे मातृमण्डलसंस्थिता ॥ तन्मध्ये शाम्भवी शक्तिर्रेणुका सुरपूजिता । श्रावण्यश्चैव शाक्तेयमष्टव्या शाम्भवीपदम् ॥ तेन सा शाम्भवी प्रोक्ता हकाराद्धि कलास्मृता । ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरः शिव एव च ॥ मालाबीजसमुत्पन्ना सा शक्तिर्रेणुका मता । नमोऽस्तु ते महादेवि महामाये नमोऽस्तु ते ॥ नमोऽस्तु ते वीरभद्रे वीरमात्रे नमोऽस्तु ते । राममात्रे नमस्तुभ्यं त्रिषु लोकेषु पूजिता ॥ नमोऽस्तु कुलकौलेशि नमोऽस्तु ज्ञानभैरवि । नमोऽस्तु ज्ञानगे सर्वे सर्वेश्वरि नमोऽस्तु ते ॥ रामेश्वरि नमस्तुभ्यं कामेश्वरि नमोऽस्तु ते । भद्रकालि नमस्तुभ्यं कामेश्वरि नमोऽस्तु ते ॥ जमदग्निप्रिये शुभ्रे रेणुके त्वां नमोऽस्तु ते । चैतन्यविग्रहे नित्ये व्यापके त्वां नमोऽस्तु ॥ त्रैलोक्यव्यापिनी देवी विष्णुमाये नमोऽस्तु ते । शङ्कर-प्रेमपात्रत्वं पार्वति त्वां नमोऽस्तु ते ॥ हरकायार्द्धवासित्वं शङ्करि त्वां नमोऽस्तु ते । भक्तिप्रिये महाशुभ्रे मालिनि त्वां नमोऽस्तु ते ॥ पञ्चमुद्रे महामुद्रे भूतपञ्चकमुद्रिते । महामुद्रात्मिके शान्ते रेणुकायै नमोऽस्तु ते ॥ सद्भावबीजमुत्पन्नं भावेन तव संस्थितम् । स्वात्मभावात्मजात्मस्था रेणुकायै नमोऽस्तु ॥ स्वच्छन्दविहरिणी शक्तिः स्वच्छन्देन च संस्थिता । स्वच्छन्दोन्मत्तमातङ्गी रेणुकायै नमोऽस्तु ते ॥ प्रमत्ते मदिरानन्दे मदिरानन्दविग्रहे । चिद्रुपे परमानन्दे रेणुकायै नमोऽस्तु ते ॥ जगद्बीजे जगद्रूपे जगद्भूते जगन्मये । जगन्माते जगन्मातः रेणुकायै नमोऽस्तु ते ॥ वैष्णवी विष्णुमाया त्वं मोहितं सचराचरम् । वाञ्छितार्थप्रदादेवि तां वन्दे रेणुकामहम् ॥ स्वच्छन्दभैरवीचण्डे मातङ्गी मत्तरूपिणी । योगिनीवृन्दमध्यस्थे एकवीरे नमोऽस्तु ते ॥ ब्रह्मवैकुण्ठरुद्राद्या मुनीन्द्राः सिद्धकिन्नराः । त्वत्पदं पूजयन्तीह मातृपीठे नमोऽस्तु ॥ त्वं परा त्वं च पश्यन्ती मध्यमा त्वं च वैखरी । ऋग्यजुः सामाथर्वाणि शब्दब्रह्मात्मिके नमः ॥ यज्ञविद्या त्रिसन्ध्या त्वं वेदगर्भा सुरेश्वरि । गङ्गा गया च गायत्री मातापुरनिवासिनी ॥ त्वं स्वाहा त्वं स्वधा चैव पञ्चयज्ञमहामख़े । यस्य जाति द्विजेन्द्राणां मातृलिङ्गमहेश्वरि ॥ त्वं च काली महाकाली महालक्ष्मी सरस्वती । त्रिपुरा त्वरिता त्वं च रेणुकायै नमोऽस्तु ते ॥ कपालिनी कालिकात्वं भैरवी त्वं चाम्बिका । माहेन्द्री त्वं विशालाक्षी रेणुकायै नमोऽस्तु ते ॥ क्षेत्रजा पीठजा त्वं च मन्त्रजा त्वं कलाम्बिके । प्रसन्ना प्रकटा त्वं च सहजा त्वं च रेणुके ॥ वामे ज्येष्ठे च रौद्रे च मालिनी मन्त्रयोगिनी । वेद सिद्धान्तयानित्यं तां वन्दे रेणुकामहम् ॥ सुरज्येष्ठे सुरानन्दे सर्वदेवमयी शिवे । सच्चिदानन्दचिद्रूपे विश्वेश्वरि नमोऽस्तु ते ॥ पीठक्षेत्रे श्मशाने च क्रीडते वृन्दभैरवी । चत्वारि योगिनी वृन्दे रेणुकायै नमोऽस्तु ते ॥ चतुःषष्ठिस्तु योगिन्याः सिद्धसङ्घट्टमेलके । मातृमण्डलमध्यस्थे रेणुकायै नमोऽस्तु ते ॥ मन्त्रयन्त्रकुलाद्ये तु कुलकौलेश्वरि शिवे । ज्ञानानन्दसुरापूर्णे रेणुकायै नमोऽस्तु ते ॥ चतुरष्टकपीठा त्वं माया सा चण्डिका मता । बिन्दु-नाद-कला-ज्योतिः शिवशक्तिः सुशाम्भवी ॥ पञ्चबीजसमायुक्ता पञ्चप्रणवसम्भवा । उकारविग्रहा शक्तिः समया चञ्चलाम्बिका ॥ कौलान्वयसमुद्भूते कौलिकान्वयपूजिते । भारती चैकवीरा त्वं कुलकौलान्तरालिनी ॥ राजराजेश्वरी त्वं च सिंहे चण्डेश्वरी मते । स्वच्छन्दा श्रीभवा प्रोक्ता सा शक्तिर्मातृमण्डले ॥ आदि सूत्रक्रमैर्युक्तं मध्यसूत्रं तथैव च । संवर्त्तमण्डलान्तस्थे वीरमात्रे नमोऽस्तु ते ॥ कुलावलिमथा वृक्षा अम्बा श्रीनाथपादुका । अकृष्टकेतकि त्वं च कुब्जे चण्डि नमोऽस्तु ते ॥ दूती बटुककौमार्या भैरवी क्षेत्रपालका । सिद्धसङ्घट्टयोगिन्यां क्रीडते मातृमण्डले ॥ योगिनी पीठमध्यस्थं महापीठं सशाम्भवम् । एकवीराक्षरं ब्रह्म सूरसिद्धालयं परम् ॥ हंसपर्यङ्कमारूढं त्रिकोणं बीजपूरकम् । एकवीरामिदं बीजं वाग्भवं परमेश्वरम् ॥ त्रिबीजं बाणसंयुक्तं त्रिशट्कोष्ठदले स्थितम् । तन्मध्ये शाम्भवी बीजमेकवीरं चिदात्मकम् ॥ त्रिकोणान्येकबीजञ्च मायाबीजेन वेष्टितम् । आनन्द कन्दकल्लोलं हसन्तं मातृमण्डलम् ॥ ब्रह्मा विष्णुर्महादेव इन्द्राद्याश्चैव देवता । यद्बीजं मातृपीठस्थं शाम्भवं तं नमाम्यहम् ॥ अकारस्याष्टमं बीजं शिवशक्तिसमन्वितम् । तन्मध्ये वस्तुनिष्क्रान्तं एकवीरं सशाम्भवम् ॥ हृदिमध्ये स्थितं पद्मं हृदि पद्मं सकर्णकम् । तन्मध्ये वस्तुनिष्क्रान्तमेकवीरं सशम्भवम् ॥ सर्वनारीशुभत्वञ्च कूटस्थं बीजमव्ययम् । हकरार्धकुलधरमेकवीरे नमोऽस्तु ते ॥ नित्यक्लिन्ने मदद्रावे प्राणजीवात्मसञ्ज्ञके । हृल्लेख़े सच्चिदानन्दे विश्वेश्वरि नमोऽस्तु ते ॥ कुलपङ्कजमार्तण्डे हंसाक्षे प्राणधारिणी । चैतन्यविग्रहे नित्ये रेणुकायै नमोऽस्तु ते ॥ कदम्बगोलकाकारे ब्रह्मरन्ध्रविलम्बिनी । सूक्ष्मसूक्ष्मान्तरे नित्ये रेणुकायै नमोऽस्तु ते ॥ केन्दुः स्रवलित शक्तिः षट्चक्रक्रमभेदिनी । ब्रह्मरन्ध्रे विनिष्क्रान्ते रेणुका व्योममण्डले ॥ लिङ्गत्रयान्ते निष्क्रान्ते शून्ये नादविनिग्रहे । निरालम्बे निराभासे रेणुकायै नमोऽस्तु ते ॥ नाभिमूलेषु या शक्तिः कुण्डिल्याः सर्परूपिणी । षट्चक्रविन्दुनादान्ते रेणुका व्योममण्डले ॥ इडा पिङ्गलमध्यस्थे ब्रह्ममार्गप्रवाहिनी । मृणालतन्तुरूपेण हिमांशु नित्यं चिदाम्बिके ॥ द्वासप्तति-सहस्राणि नाडी वृन्दानि चालयेत् । सोम-सूर्याग्निभिन्नेऽसि चिद्रूपे परमामृते ॥ शशिकोटि समाभासे अवसीः ब्रह्ममण्डले । अचले सर्वभूतस्थे राममात्रे नमोऽस्तु ते ॥ अन्तःकरणसम्बन्धि नाडीयन्त्रप्रवाहिनी । प्रणवात्मक हः सम्यक् हृत्प्रष्ठे प्रतितिष्ठति ॥ आधारे नाभि मध्यस्थे हृत्पद्म-कण्ठ-तालुके । प्राणस्यान्तर्गते सूक्ष्मे षोडश चैव रेणुके ॥ स्थानत्रयविनिष्क्रान्ते मात्रात्रयविनिष्ठिते । मातृकेत्येकवीरे च व्योमातीते परात्परे ॥ पीठस्थे पीठमध्यस्थे मायातीत-परात्परे । हङ्कारार्धकलापूर्णे रेणुकायै नमोऽस्तु ते ॥ त्वया विनैकभेदेन व्यापितं सचराचरम् । इच्छा-ज्ञान-क्रिया-शक्ति रेणुकायै नमोऽस्तु ते ॥ गिरिमध्ये तथारण्ये मेरुमध्ये हिमाचले । नन्दा कात्यायनी दुर्गे रेणुकायै नमोऽस्तु ते ॥ स्वर्गपातालमर्त्येषु विचरन्ती त्वनेकधा । प्रचण्डयोगिनी चण्डे एकवीरे नमोऽस्तु ते ॥ तेजोमण्डलदुर्धर्षे सूर्यकोटि-समप्रभे । दुर्निरीक्ष्ये दुराधारे एकवीरे नमोऽस्तु ते ॥ ऐं बीजं व्यापितं येन वज्रेयं सचराचरम् । त्रैलोक्यं क्षोभयन्तीं त्वा मायाबीजेन रेणुकाम् ॥ त्वमेव परमं जाप्यं त्वमेव परमं तपः । त्वमेव परमं ज्ञानं रेणुकायै नमोऽस्तु ते ॥ त्वं माता त्वं पिता भ्राता त्वं सखा त्वं गुरुप्रभुः । त्वमेव जगतां धात्री त्राहि मां भक्तवत्सले ॥ अधर्मः कुरु ते धर्म धनवान् धनमीश्वरि । अजातिः कुरु ते जातिस्त्वयाज्ञा परमेश्वरि ॥ अपवित्रं पवित्रेयं कुरुषे त्वं सदाम्बिके । त्वमेव परमं तीर्थं त्रैमूर्तिस्त्वं जगन्मये ॥ जातिभ्रष्टा कुलभ्रष्टा व्रतभ्रष्टा च ये नराः । एकवीराप्रसादेन शुद्धास्ते नात्र संशयः ॥ द्विजाति म्लेक्ष पर्यन्तं पापं यः कुरुते नरः । तत्सर्वं दह्यते क्षिप्रं रेणुकादर्शनेन तु ॥ वर्णावर्णो न तस्यास्ति त्वन्मार्गे ये यथेरितम् । तीर्थं भूतासि मातङ्गी रेणुकायै नमोऽस्तु ते ॥ विरजे रजनीमूर्ते निर्धूते धूतकल्मषे । त्रैलोक्य पावनि पुण्ये एकवीरे नमोऽस्तु ते ॥ समनो घ्राणाङ्घ्रि पाणिश्च दद्रुस्फोटकमेव च । दारिद्र्य-दुःख-रोगघ्नीं तां वन्दे रेणुकामहम् ॥ कल्पद्रुम-समाख्याता चिन्तामणि-विभूषिता । रेजनाः किं पश्यन्ति रेणुकां कामधेनुकाम् ॥ धर्मार्थकाममोक्षाणां पुरुषाणां चतुर्विधाम् । एकवीराप्रसादेन सिध्यन्ते नात्र संशयः ॥ सर्वं तीर्थाभिषेकं तु सर्वयज्ञफलं लभेत । आषाढे चैव कार्तिक्यां रेणुकादर्शनेन तु ॥ पृथिव्यां यानि तीर्थानि समुद्रा सरितानि च । एकवीरा परं नास्ति सद्यः प्रत्ययकारकम् ॥ कार्तिक्यां कृत्तिकायोगे यः पश्यन्तीह रेणुकाम् । न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि ॥ श्रीसिंहामलकं देव देवदेवेन सेवितम् । मुक्तिगता समासाद्य द्विसप्ततिचतुर्मुखाः ॥ देवदेवो तथा रुद्रः सम्भेदो भास्करालयम् । तोयं मेरुस्तडागस्य सद्यः पापहराणि षट् ॥ कुरुक्षेत्रे सकृत्तीर्थे राहुग्रस्ते दिवाकरे । प्रयागं च सदातीर्थं गया गङ्गा च रेणुका ॥ आधारभूतनिलयो ललनारूपधारिणी । क्षुधा तृषा च दुःखघ्नीं तां वन्दे रेणुकामहम् ॥ ये पश्चिमास्तु ये सिद्धा पूर्वायै ये च संस्थिताः । एकवीरा परं बीजं शाश्वतं पदमव्ययम् ॥ मायाबीजेन या प्रोक्ता हङ्कारार्द्धकलास्मृता । सा योनिः सर्वमन्त्राणां सा शक्तिः रेणुका स्मृता ॥ किं तस्य बहुभिर्मन्त्रैर्वेदसिद्धान्तविस्तरैः ॥ एकवीरामहामन्त्रं सर्व-काम-फलप्रदम् ॥ मूलमन्त्रमिदं प्रोक्तं हंसभेदेन संस्थितम् । स साक्षाद् भैरवे प्रोक्तमेकवीरं परात्परम् ॥ शिवशक्तिमिदं बीजं रेणुकामिदमव्ययम् । सर्वमङ्गलमाङ्गल्ये पवित्रं पापनाशनम् ॥ य इदं पठते नित्यं त्रिसन्ध्यं श्रद्धयान्वितम् । आयुरारोग्यमैश्वर्यं पदं निर्वाणमाप्नुयात् ॥ अचलां श्रियामाप्नोति पुत्रदारादि सम्पदाम् । भुञ्जते विपुलान्भोगान् त्रैलोक्यं मोहयेद्ध्रुवम् ॥ एकवीरा इदं बीजं त्रैलोक्ये यः पठेन्नरः । ऐश्वर्यं लभते राज्यं वागैश्वर्यं च जायते ॥ दुर्वृत्तानामशेषेण तथा दुःस्वप्नदर्शने । रक्षोभूत-पिशाचेभ्यो ग्रहपीडां व्यपोहति ॥ रेणुकापरमं स्तोत्रं ये जपन्ति च मानवाः । प्राप्नुयात्परमां सिद्धिमणिमादि गुणाष्टधाम् ॥ मातापुरस्थिता देवी मातृपीठोद्भवा शिवा । महादेवेन संस्तुत्य भुक्ति-मुक्ति-फलप्रदाम् ॥ रेणुकाया इदं स्तोत्रं पठिष्यति दिने दिने । स गच्छेत् परमं स्थानं यत्र देवो महेश्वरः ॥ इति श्रीकौलार्णवे श्रीभैरवप्रोक्तं रेणुकास्तवराजस्तोत्रं सम्पूर्णम् । ॥ श्री रेणुकार्पणमस्तु ॥ Encoded and proofread by Kaushal S. Kaloo kaushalskaloo at gmail.com
% Text title            : reNukAstavarAja stotram
% File name             : reNukAstavarAja.itx
% itxtitle              : reNukAstavarAjastotram (bhairavoktam kaulArNavAntargatam)
% engtitle              : Renuka Stavaraj Stotram Kaularnava
% Category              : stavarAja, devii, reNukA, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : reNukA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Kaushal S. Kaloo kaushalskaloo at gmail.com
% Proofread by          : Kaushal S. Kaloo kaushalskaloo at gmail.com
% Description-comments  : kaulArNave bhairavoktam from shrIreNukAtantram, Pitambarapeeth, Datia
% Indexextra            : (Kularnavatantra)
% Latest update         : May 18, 2013
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org