रेणुकास्तोत्रं श्रीविनायकशास्त्रिकृतम्

रेणुकास्तोत्रं श्रीविनायकशास्त्रिकृतम्

श्रीगणेशाय नमः । त्वदीयपदरेणुके शिरसि मामके रेणुके निधाय वरदं करं ननुदरं ममाऽनीनशः । स्ववत्सलतयाऽनुदोर्नयनलालनच्छद्मना प्रमोदभर-दृग्झर-स्तुतमदश्रुभिर्धावये ॥ प्रणम्य सुषमामिषद् दृग्निमेषशीर्सोल्लसत्- किरीटकुलसङ्कुलं परिमलाऽलमङ्घ्र्युत्पलम् । मनोलिरयमुमदः सपदि तेऽनुजिघ्रन्मनाक् तदन्यसुमनस्सु किं व्रजति नाधुना तत्स्मरन् ॥ भजन्तु विषयान् सजूर्विषयिणो विषाणीवते रसारसिकमौलिना मम मनोऽलिनान्यक्कृताः । श्रुतं तदवलोकितं भवतु तत्स्पृशन् जिघ्रता रसालपदपङ्कजं जननि ते सदा स्वाद्यताम् ॥ विजित्य हृदुपस्थितो मुहुरुपस्थितानन्दकम् विशुद्धिमुपसंहरन् विरमताभवद्भक्तिषु । गिरा भजतु नाम ते करघृतार्चनोपस्करम् प्रयातु तव मन्दिरं विसृजतु त्वदन्यादरम् ॥ मुमोच किल मां प्रसूः रथविदग्रणीरग्रजा पिताऽपि दयितोऽग्रजः पर इहाश्रयो यस्य मे । श्रयेऽहमधुनेहकं व्रजिन (ब्रजिन) पुङ्जवाक्याहतः प्रयामि दिशमम्बिके निदिश कान्दिशिकोऽद्यकाम् ॥ यथायथमनुष्ठिताः स्तुतिकथाः कथञ्चिन्नमते स्मरामि च कृतं न ते तेऽर्चनमकिञ्चनः किञ्चनः । तपोमनुजपोऽप्युपोषणकारि न त्वत्कृते- ऽपराद्धममुमम्बिके ! वद किमुद्धरिष्यस्यतः ॥ विधिर्हरिहरादयो यदवधीरिता नान्तिके पुरन्दरपुरोगमा न पुर आसितुं शक्नुयुः । निगृह्य कृपयाऽमिके ! गुणगणैः स्वकीयैर्दृढम् बधान न यथा पुनः श्रयति हृत्पशुः शोच्यताम् ॥ अगाध वदपारद्रुम-मदादियदो युता विवेकमुखमत्सखाऽप्युदधिवीचिमग्नाः परम् । निधाय चरणौ पुरो नियमयाऽऽशु तृष्णा नदी विनश्यति यथाऽम्बिके! न परमार्थ-मार्गो मम ॥ स्तवीमि जमदग्निसद्गृहिणि नाम पृथ्वीगतां गृणन् परशुराम-सज्जननि ! जल्पिताप्तर्थये । तदम्ब ! कॄपयाऽऽप्स्यतेऽद्य वयसो न पञ्चाशताः मयापद्धति कोऽपि चेत्सफलमाप्नुयात्तादृशम् ॥ इति श्रीमत्पूज्यपादविनायकशास्त्रिवेतालविरचितं श्रीरेणुकास्तोत्रं सम्पूर्णम् ॥ Encoded and proofread by Kaushal S. Kaloo kaushalskaloo at gmail.com
% Text title            : reNukAstotraM vinAyakashAstrirachitam
% File name             : reNukAstotramvinAyakashAstri.itx
% itxtitle              : reNukAstotram (vinAyakashAstrikRitam)
% engtitle              : Renuka Stotram by Vinayaka shastri
% Category              : devii, reNukA, stotra, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : reNukA
% Texttype              : stotra
% Author                : Vinayaka Shastri Vetala
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Kaushal S. Kaloo kaushalskaloo at gmail.com
% Proofread by          : Kaushal S. Kaloo kaushalskaloo at gmail.com
% Indexextra            : (Vinayaka Shastri Vetala)
% Latest update         : June 18, 2013
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org