शास्तृ भुजङ्गस्तोत्रम्

शास्तृ भुजङ्गस्तोत्रम्

श्रितानन्दचिन्तामणिश्रीनिवासं सदा सच्चिदानन्दपूर्णप्रकाशम् । उदारं सदारं सुराधारमीशं परं ज्योतिरूपं भजे भूतनाथम् ॥ १॥ विभुं वेदवेदान्तवेद्यं वरिष्ठं विभूतिप्रदं विश्रुतं ब्रह्मनिष्ठम् । विभास्वत्प्रभावप्रभं पुष्कलेषुं परं ज्योतिरूपं भजे भूतनाथम् ॥ २॥ परित्राणदक्षं परब्रह्मसूत्रं स्फुरच्चारुगात्रं भवध्वान्तमित्रम् । परं प्रेमपात्रं पवित्रं विचित्रं परं ज्योतिरूपं भजे भूतनाथम् ॥ ३॥ परेशं प्रभुं पूर्णकारुण्यरूपं गिरीशाधिपीठोज्ज्वलच्चारुदीपम् । सुरेशादि संसेवितं सुप्रतापं परं ज्योतिरूपं भजे भूतनाथम् ॥ ४॥ गुरुं पूर्णलावण्यपादादिकेशं गरिष्ठं महाकोटिसूर्यप्रकाशम् । कराम्भोरुहन्यस्तवेत्रं सुरेशं परं ज्योतिरूपं भजे भूतनाथम् ॥ ५॥ हरीशानसंयुक्तशक्त्येकवीरं किरातावतारं कृपापाङ्गपूरम् । किरीटावतंसोज्ज्वलत्पिञ्छभारं परं ज्योतिरूपं भजे भूतनाथम् ॥ ६॥ महायोगपीठे ज्वलन्तं महान्तं महावाक्यसारोपदेशं सुशान्तम् । महर्षिप्रहर्षप्रदं ज्ञानकन्दं परं ज्योतिरूपं भजे भूतनाथम् ॥ ७॥ महारण्यमन्मानसान्तर्निवासा- नहङ्कार दुर्वारहिंस्रान्मृगादीन् । निहन्तुं किरातावतारं चरन्तं परं ज्योतिरूपं भजे भूतनाथम् ॥ ८॥ पृथिव्यादि भूतप्रपञ्चान्तरस्थं पृथग्भूतचैतन्यजन्यं प्रशस्तम् । प्रधानं प्रमाणं पुराणं प्रसिद्धं परं ज्योतिरूपं भजे भूतनाथम् ॥ ९॥ जगज्जीवनं पावनं भावनीयं जगद्व्यापकं दीपकं मोहनीयम् । सुखाधारमाधारभूतं तुरीयं परं ज्योतिरूपं भजे भूतनाथम् ॥ १०॥ इहामुत्रसत्सौख्यसम्पन्निधानं महद्योनिमव्याहृतात्माभिधानम् । अहः पुण्डरीकाननं दीप्यमानं परं ज्योतिरूपं भजे भूतनाथम् ॥ ११॥ त्रिकालस्थितं सुस्थिरं ज्ञानसंस्थं त्रिधामत्रिमूर्त्यात्मकं ब्रह्मसंस्थम् । त्रयीमूर्तिमार्तिछिदं शक्तियुक्तं परं ज्योतिरूपं भजे भूतनाथम् ॥ १२॥ इडां पिङ्गळां सत्सुषुम्नां विशन्तं स्फुटं ब्रह्मरन्ध्रस्वतन्त्रं सुशान्तम् । दृढं नित्य निर्वाणमुद्भासयन्तं परं ज्योतिरूपं भजे भूतनाथम् ॥ १३॥ अनुब्रह्मपर्यन्तजीवैक्यबिम्बं गुणाकारमत्यन्तभक्तानुकम्पम् । अनर्घं शुभोदर्कमात्मावलम्बं परं ज्योतिरूपं भजे भूतनाथम् ॥ १४॥ इति शास्तृभुजङ्गस्तोत्रं सम्पूर्णम् ॥ Encoded by Antaratma antaratma at Safe-mail.net Proofread by Antaratma, PSA Easwaran
% Text title            : shAastabhujangastotram
% File name             : shaastabhujangastotram.itx
% itxtitle              : shAstRi bhujaNgastotram
% engtitle              : shAstRRi bhujangastotram
% Category              : deities_misc, ayyappa, bhujanga
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : ayyappa
% Subcategory           : bhujanga
% Language              : Sanskrit
% Subject               : Hinduism/religion/traditional
% Transliterated by     : Antaratma antaratma at Safe-mail.net
% Proofread by          : Antaratma, PSA Easwaran
% Latest update         : July 10, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org