श्रीदेवी अथवा पार्वतिसहस्रनामस्तोत्रम् कूर्मपुराणान्तर्गतम्

श्रीदेवी अथवा पार्वतिसहस्रनामस्तोत्रम् कूर्मपुराणान्तर्गतम्

अथ देवीमाहात्म्यम् । सूत उवाच इत्याकर्ण्याथ मुनयः कूर्मरूपेण भाषितम् । विष्णुना पुनरेवैनं प्रणता हरिम् ॥ १२।१॥ ऋषयः ऊचुः कैषा भगवती देवी शंकरार्द्धशरीरिणी । शिवा सती हैमवती यथावद्ब्रूहि पृच्छताम् ॥ १२।२॥ तेषां तद्वचनं श्रुत्वा मुनीनां पुरुषोत्तमः । प्रत्युवाच महायोगी ध्यात्वा स्वं परमं पदम् ॥ १२।३॥ श्रीकूर्म उवाच पुरा पितामहेनोक्तं मेरुपृष्ठे सुशोभने । रहस्यमेतद् विज्ञानं गोपनीयं विशेषतः ॥ १२।४॥ सांख्यानां परमं सांख्यं ब्रह्मविज्ञानमुत्तमम् । संसारार्णवमग्नानां जन्तूनामेकमोचनम् ॥ १२।५॥ या सा माहेश्वरी शक्तिर्ज्ञानरूपाऽतिलालसा । व्योमसंज्ञा परा काष्ठा सेयं हैमवती मता ॥ १२।६॥ शिवा सर्वगताऽनान्ता गुणातीतातिनिष्कला । एकानेकविभागस्था ज्ञानरूपाऽतिलालसा ॥ १२।७॥ अनन्या निष्कले तत्त्वे संस्थिता तस्य तेजसा । स्वाभाविकी च तन्मूला प्रभा भानोरिवामला ॥ १२।८॥ एका माहेश्वरी शक्तिरनेकोपाधियोगतः । परावरेण रूपेण क्रीडते तस्य सन्निधौ ॥ १२।९॥ सेयं करोति सकलं तस्याः कार्यमिदं जगत् । न कार्यं नापि करणमीश्वरस्येति सूरयः ॥ १२।१०॥ चतस्रः शक्तयो देव्याः स्वरूपत्वेन संस्थिताः । अधिष्ठानवशात्तस्याः श‍ृणुध्वं मुनिपुंगवाः ॥ १२।११॥ शान्तिर्विद्या प्रतिष्ठा च निवृत्तिश्चेति ताः स्मृताः । चतुर्व्यूहस्ततो देवः प्रोच्यते परमेश्वरः ॥ १२।१२॥ अनया परया देवः स्वात्मानन्दं समश्नुते । चतुर्ष्वपि च वेदेषु चतुर्मूर्तिर्महेश्वरः ॥ १२।१३॥ अस्यास्त्वनादिसंसिद्धमैश्वर्यमतुलं महत् । तत्सम्बन्धादनन्ताया रुद्रेण परमात्मना ॥ १२।१४॥ सैषा सर्वेश्वरी देवी सर्वभूतप्रवर्तिका । प्रोच्यते भगवान् कालो हरिः प्राणो महेश्वरः ॥ १२।१५॥ तत्र सर्वमिदं प्रोतमोतंचैवाखिलं जगत् । स कालोऽग्निर्हरो रुद्रो गीयते वेदवादिभिः ॥ १२।१६॥ कालः सृजति भूतानि कालः संहरते प्रजाः । सर्वे कालस्य वशगा न कालः कस्यचिद् वशे ॥ १२।१७॥ प्रधानं पुरुषस्तत्त्वं महानात्मा त्वहंकृतिः । कालेनान्यानि तत्त्वानि समाविष्टानि योगिना ॥ १२।१८॥ तस्य सर्वजगन्मूर्तिः शक्तिर्मायेति विश्रुता । तदेयं भ्रामयेदीशो मायावी पुरुषोत्तमः ॥ १२।१९॥ सैषा मायात्मिका शक्तिः सर्वाकारा सनातनी । वैश्वरूपं महेशस्य सर्वदा सम्प्रकाशयेत् ॥ १२।२०॥ अन्याश्च शक्तयो मुख्यास्तस्य देवस्य निर्मिताः । ज्ञानशक्तिः क्रियाशक्तिः प्राणशक्तिरिति त्रयम् ॥ १२।२१॥ सर्वासामेव शक्तीनां शक्तिमन्तो विनिर्मिताः । माययैवाथ विप्रेन्द्राः सा चानादिरनश्वराः ॥ १२।२२॥ सर्वशक्त्यात्मिका माया दुर्निवारा दुरत्यया । मायावी सर्वशक्तीशः कालः कालकारः प्रभुः ॥ १२।२३॥ करोति कालः सकलं संहरेत् काल एव हि । कालः स्थापयते विश्वं कालाधीनमिदं जगत् ॥ १२।२४॥ लब्ध्वा देवाधिदेवस्य सन्निधिं परमेष्ठिनः । अनन्तस्याखिलेशस्य शंभोः कालात्मनः प्रभोः ॥ १२।२५॥ प्रधानं पुरुषो माया माया चैवं प्रपद्यते । एका सर्वगतानन्ता केवला निष्कला शिवा ॥ १२।२६॥ एका शक्तिः शिवैकोऽपि शक्तिमानुच्यते शिवः । शक्तयः शक्तिमन्तोऽन्ये सर्वशक्तिसमुद्भवाः ॥ १२।२७॥ शक्तिशक्तिमतोर्भेदं वदन्ति परमार्थतः । अभेदंचानुपश्यन्ति योगिनस्तत्त्वचिन्तकाः ॥ १२।२८॥ शक्तयो गिरजा देवी शक्तिमानथ शंकरः । विशेषः कथ्यते चायं पुराणे ब्रह्मवादिभिः ॥ १२।२९॥ भोग्या विश्वेश्वरी देवी महेश्वरपतिव्रता । प्रोच्यते भगवान् भोक्ता कपर्दी नीललोहितः ॥ १२।३०॥ मन्ता विश्वेश्वरो देवः शंकरो मन्मथान्तकः । प्रोच्यते मतिरीशानी मन्तव्या च विचारतः ॥ १२।३१॥ इत्येतदखिलं विप्राः शक्तिशक्तिमदुद्भवम् । प्रोच्यते सर्ववेदेषु मुनिभिस्तत्त्वदर्शिभिः ॥ १२।३२॥ एतत्प्रदर्शितं दिव्यं देव्या माहात्म्यमुत्तमम् । सर्ववेदान्तवीदेषु निश्चितं ब्रह्मवादिभिः ॥ १२।३३॥ एकं सर्वगतं सूक्ष्मं कूटस्थमचलं ध्रुवम् । योगिनस्तत्प्रपश्यन्ति महादेव्याः परं पदम् ॥ १२।३४॥ आनन्दमक्षरं ब्रह्म केवलं निष्कलं परम् । योगिनस्तत्प्रपश्यन्ति महादेव्याः परं पदम् ॥ १२।३५॥ परात्परतरं तत्त्वं शाश्वतं शिवमच्युतम् । अनन्तप्रकृतौ लीनं देव्यास्तत्परमं पदम् ॥ १२।३६॥ शुभं निरञ्जनं शुद्धं निर्गुणं द्वैतवर्जितम् । आत्मोपलब्धिविषयं देव्यास्ततपरमं पदम् ॥ १२।३७॥ सैषा धात्री विधात्री च परमानन्दमिच्छताम् । संसारतापानखिलान्निहन्तीश्वरसंश्रया ॥ १२।३८॥ तस्माद्विमुक्तिमन्विच्छन् पार्वतीं परमेश्वरीम् । आश्रयेत्सर्वभूतानामात्मभूतां शिवात्मिकाम् ॥ १२।३९॥ लब्ध्वा च पुत्रीं शर्वाणीं तपस्तप्त्वा सुदुश्चरन् । सभार्यः शरणं यातः पार्वतीं परमेश्वरीम् ॥ १२।४०॥ तां दृष्ट्वा जायमानां च स्वेच्छयैव वराननाम् । मेना हिमवतः पत्नी प्राहेदं पर्वतेश्वरम् ॥ १२।४१॥ मेनोवाच पश्य बालामिमां राजन्राजीवसदृशाननाम् । हिताय सर्वभूतानां जाता च तपसावयोः ॥ १२।४२॥ सोऽपि दृष्ट्वा ततः देवीं तरुणादित्यसन्निभाम् । कपर्दिनीं चतुर्वक्रां त्रिनेत्रामतिलालसाम् ॥ १२।४३॥ अष्टहस्तां विशालाक्षीं चन्द्रावयवभूषणाम् । निर्गुणां सगुणां साक्षात्सदसद्व्यक्तिवर्जिताम् ॥ १२।४४॥ प्रणम्य शिरसा भूमौ तेजसा चातिविह्वलः । भीतः कृताञ्जलिस्तस्याः प्रोवाच परमेश्वरीम् ॥ १२।४५॥ हिमवानुवाच का त्वं देवि विशालाक्षि शशाङ्कावयवाङ्किते । न जाने त्वामहं वत्से यथावद्ब्रूहि पृच्छते ॥ १२।४६॥ गिरीन्द्रवचनं श्रुत्वा ततः सा परमेश्वरी । व्याजहार महाशैलं योगिनामभयप्रदा ॥ १२।४७॥ देव्युवाच मां विद्धि परमां शक्तिं परमेश्वरसमाश्रयाम् ॥ १२।४८॥ अनन्यामव्ययामेकां यां पश्यन्ति मुमुक्षवः । अहं वै सर्वभावानात्मा सर्वान्तरा शिवा ॥ १२।४९॥ शाश्वतैश्वर्यविज्ञानमूर्तिः सर्वप्रवर्तिका । अनन्ताऽनन्तमहिमा संसारार्णवतारिणी ॥ १२।५०॥ दिव्यं ददामि ते चक्षुः पश्य मे रूपमैश्वरम् । एतावदुक्त्वा विज्ञानं दत्त्वा हिमवते स्वयम् ॥ १२।५१॥ स्वं रूपं दर्शयामास दिव्यं तत् पारमेश्वरम् । कोटिसूर्यप्रितीकाशं तेजोबिम्बं निराकुलम् ॥ १२।५२॥ ज्वालामालासहस्राढ्यं कालानलशतोपमम् । दंष्ट्राकरालं दुर्द्धर्षं जटामणडलमण्डितम् ॥ १२।५३॥ किरीटिनं गदाहस्तं शङ्कचक्रधरं तथा । त्रिशूलवरहस्तं च घोररूपं भयानकम् ॥ १२।५४॥ प्रशान्तं सोम्यवदनमनन्ताश्चर्यसंयुतम् । चन्द्रावयवलक्ष्माणं चन्द्रकोटिसमप्रभम् ॥ १२।५५॥ किरीटिनं गदाहस्तं नूपुरैरुपशोभितम् । दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ॥ १२।५६॥ शङ्खचक्रधरं काम्यं त्रिनेत्रं कृत्तिवाससम् । अण्डस्थं चाण्डबाह्यस्थं बाह्यमाभ्यन्तरं परम् ॥ १२।५७॥ सर्वशक्तिमयं शुभ्रं सर्वाकारं सनातनम् । ब्रह्मोन्द्रोपेन्द्रयोगीन्द्रैर्वन्द्यमानपदाम्बुजम् ॥ १२।५८॥ सर्वतः पाणिपादान्तं सर्वतोऽक्षिशिरोमुखम् । सर्वमावृत्य तिष्ठन्तं ददर्श परमेश्वरम् ॥ १२।५९॥ दृष्ट्वा तदीदृशं रूपं देव्या माहेश्वरं परम् । भयेन च समाविष्टः स राजा हृष्टमानसः ॥ १२।६०॥ आत्मन्याधाय चात्मानमोङ्कारं समनुस्मरन् । नाम्नामष्टसहस्रेण तुष्टाव परमेश्वरीम् ॥ १२।६१॥ हिमवानुवाच शिवोमा परमा शक्तिरनन्ता निष्कलामला । शान्ता माहेश्वरी नित्या शाश्वती परमाक्षरा ॥ १२।६२॥ अचिन्त्या केवलाऽनन्त्या शिवात्मा परमात्मिका । अनादिरव्यया शुद्धा देवात्मा सर्वगाऽचला ॥ १२।६३॥ एकानेकविभागस्था मायातीता सुनिर्मला । महामाहेश्वरी सत्या महादेवी निरञ्जना ॥ १२।६४॥ काष्ठा सर्वान्तरस्था च चिच्छक्तिरतिलालसा । नन्दा सर्वात्मिका विद्या ज्योतीरूपाऽमृताक्षरा ॥ १२।६५॥ शान्तिः प्रतिष्ठा सर्वेषां निवृत्तिरमृतप्रदा । व्योममूर्तिर्व्योमलया व्योमाधाराऽच्युताऽमरा ॥ १२।६६॥ अनादिनिधनाऽमोघा कारणात्माकुलाकुला । स्वतः प्रथमजानाभिरमृतस्यात्मसंश्रया ॥ १२।६७॥ प्राणेश्वरप्रिया माता महामहिषघातिनी । प्राणेश्वरी प्राणरूपा प्रधानपुरुषेश्वरी ॥ १२।६८॥ महामाया सुदुष्पूरा मूलप्रकृतिरीश्वरी सर्वशक्तिकलाकारा ज्योत्स्ना द्योर्महिमास्पदा ॥ १२।६९॥ सर्वकार्यनियन्त्री च सर्वभूतेश्वरेश्वरी । संसारयोनिः सकला सर्वशक्तिसमुद्भवा ॥ १२।७०॥ संसारपोता दुर्वारा दुर्निरीक्ष्य दुरासदा । प्राणशक्तिः प्राणविद्या योगनीपरमा कला ॥ १२।७१॥ महविभूतिदुर्दर्षा मूलप्रकृतिसम्भवा । अनाद्यनन्तविभवा परमाद्यापकर्षिणी ॥ १२।७२॥ सर्गस्थित्यन्तकरणी सुदुर्वाच्यादुरत्यया । शब्दयोनिः शब्दमयी नादाख्या नादविग्रहा ॥ १२।७३॥ अनादिरव्यक्तगुणा महानन्दा सनातनी । आकाशयोनिर्योगस्था महायोगेश्वरेश्वरी ॥ १२।७४॥ महामाया सुदुष्पारा मूलप्रकृतिरीश्वरी प्रधानपुरुषातीता प्रधानपुरुषात्मिका ॥ १२।७५॥ पुराणी चिन्मयी पुंसामादिः पुरुषरूपिणी । भूतान्तरात्मा कूटस्था महापुरुषसंज्ञिता ॥ १२।७६॥ जन्ममृत्युजरातीता सर्वशक्तिसमन्विता । व्यापिनी चानवच्छिन्ना प्रधानानुप्रवेशिनी ॥ १२।७७॥ क्षेत्रज्ञशक्तिरव्यक्तलक्षणा मलवर्जिता । अनादिमायासंभिन्ना त्रितत्त्वा प्रकृतिग्रहा ॥ १२।७८॥ महामायासमुत्पन्ना तामसी पौरुषी ध्रुवा । व्यक्ताव्यक्तात्मिका कृष्णा रक्ता शुक्ला प्रसूतिका ॥ १२।७९॥ अकार्या कार्यजननी नित्यं प्रसवधर्मिणी । सर्गप्रलयनिर्मुक्ता सृष्टिस्थित्यन्तधर्मिणी ॥ १२।८०॥ ब्रह्मगर्भा चतुर्विशा पद्मनाभाऽच्युतात्मिका । वैद्युती शाश्वती योनिर्जगन्मातेश्वरप्रिया ॥ १२।८१॥ सर्वाधारा महारूपा सर्वैश्वर्यसमन्विता । विश्वरूपा महागर्भा विश्वेशेच्छानुवर्तिनी ॥ १२।८२॥ महीयसी ब्रह्मयोनिः महालक्ष्मीसमुद्भवा महाविमानमध्यस्था महानिद्रात्महेतुका ॥ १२।८३॥ सर्वसाधारणी सूक्ष्मा ह्यविद्या पारमार्थिका । अनन्तरूपाऽनन्तस्था देवी पुरुषमोहिनी ॥ १२।८४॥ अनेकाकारसंस्थाना कालत्रयविवर्जिता । ब्रह्मजन्मा हरेर्मूर्तिर्ब्रह्मविष्णुशिवात्मिका ॥ १२।८५॥ ब्रह्मेशविष्णुजननी ब्रह्माख्या ब्रह्मसंश्रया । व्यक्ता प्रथमजा ब्राह्मी महती ज्ञानरूपिणी ॥ १२।८६॥ वैराग्यैश्वर्यधर्मात्मा ब्रह्ममूर्तिर्हृदिस्थिता । अपांयोनिः स्वयंभूतिर्मानसी तत्त्वसंभवा ॥ १२।८७॥ ईश्वराणी च शर्वाणी शंकरार्द्धशरीरिणी । भवानी चैव रुद्राणी महालक्ष्मीरथाम्बिका ॥ १२।८८॥ महेश्वरसमुत्पन्ना भुक्तिमुक्तिफलप्रदा । सर्वेश्वरी सर्ववन्द्या नित्यं मुदितमानसा ॥ १२।८९॥ ब्रह्मेन्द्रोपेन्द्रनमिता शंकरेच्छानुवर्तिनी । ईश्वरार्द्धासनगता महेश्वरपतिव्रता ॥ १२।९०॥ सकृद्विभाता सर्वार्ति समुद्रपरिशोषिणी । पार्वती हिमवत्पुत्री परमानन्ददायिनी ॥ १२।९१॥ गुणाढ्या योगजा योग्या ज्ञानमूर्तिर्विकासिनी । सावित्रीकमला लक्ष्मीः श्रीरनन्तोरसि स्थिता ॥ १२।९२॥ सरोजनिलया मुद्रा योगनिद्रा सुरार्दिनी । सरस्वती सर्वविद्या जगज्ज्येष्ठा सुमङ्गला ॥ १२।९३॥ वाग्देवी वरदा वाच्या कीर्तिः सर्वार्थसाधिका । योगीश्वरी ब्रह्मविद्या महाविद्या सुशोभना ॥ १२।९४॥ गुह्यविद्यात्मविद्या च धर्मविद्यात्मभाविता । स्वाहा विश्वंभरा सिद्धिः स्वधा मेधा धृतिः श्रुतिः ॥ १२।९५॥ नीतिः सुनीतिः सुकृतिर्माधवी नरवाहिनी । पूज्या विभावरी सौम्या भोगिनी भोगशायिनी ॥ १२।९६॥ शोभा वंशकरी लोला मालिनी परमेष्ठिनी । त्रैलोक्यसुन्दरी रम्या सुन्दरी कामचारिणी ॥ १२।९७॥ महानुभावा सत्त्वस्था महामहिषमर्दिनी । पद्ममाला पापहरा विचित्रा मुकुटानना ॥ १२।९८॥ कान्ता चित्राम्बरधरा दिव्याबरणभूषिता । हंसाख्या व्योमनिलया जगत्सृष्टिविवर्द्धिनी ॥ १२।९९॥ निर्यन्त्रा यन्त्रवाहस्था नन्दिनी भद्रकालिका । आदित्यवर्णा कौमारी मयूरवरवाहना ॥ १२।१००॥ वृषासनगता गौरी महाकाली सुरार्चिता । अदितिर्नियता रौद्रा पद्मगर्भा विवाहना ॥ १२।१०१॥ विरूपाक्षी लेलिहाना महापुरनिवासिनी । महाफलाऽनवद्याङ्गी कामरुपा विभावरी ॥ १२।१०२॥ विचित्ररत्नमुकुटा प्रणतार्तिप्रभञ्जनी । कौशिकी कर्षणी रात्रिस्त्रिदशार्तिविनाशिनी ॥ १२।१०३॥ बहुरूपा स्वरूपा च विरूपा रूपवर्जिता । भक्तार्तिशमनी भव्या भवभारविनाशनी ॥ १२।१०४॥ निर्गुणा नित्यविभवा निःसारा निरपत्रपा । यशस्विनी सामगीतिर्भवाङ्गनिलयालया ॥ १२।१०५॥ दीक्षा विद्याधरी दीप्ता महेन्द्रविनिपातिनी । सर्वातिशायिनी विश्वा सर्वसिद्धिप्रदायिनी ॥ १२।१०६॥ सर्वेश्वरप्रिया भार्या समुद्रान्तरवासिनी । अकलङ्का निराधारा नित्यसिद्धा निरामया ॥ १२।१०७॥ कामधेनुर्बृहद्गर्भा धीमती मोहनाशिनी । निःसङ्कल्पा निरातङ्का विनया विनयप्रिया ॥ १२।१०८॥ ज्वालामालासहस्राढ्या देवदेवी मनोमयी । महाभगवती भर्गा वासुदेवसमुद्भवा ॥ १२।१०९॥ महेन्द्रोपेन्द्रभगिनी भक्तिगम्या परावरा । ज्ञानज्ञेया जरातीता वेदान्तविषया गतिः ॥ १२।११०॥ दक्षिणा दहना माया सर्वभूतनमस्कृता । योगमाया विभागज्ञा महामोहा महीयसी ॥ १२।१११॥ संध्या सर्वसमुद्भूतिर्ब्रह्मवृक्षाश्रयानतिः । बीजाङ्कुरसमुद्भूतिर्महाशक्तिर्महामतिः ॥ १२।११२॥ ख्यातिः प्रज्ञा चितिः संच्चिन्महाभोगीन्द्रशायिनी । विकृतिः शांसरी शास्तिर्गणगन्धर्वसेविता ॥ १२।११३॥ वैश्वानरी महाशाला देवसेना गुहप्रिया । महारात्रिः शिवामन्दा शची दुःस्वप्ननाशिनी ॥ १२।११४॥ इज्या पूज्या जगद्धात्री दुर्विज्ञेया सुरूपिणी । तपस्विनी समाधिस्था त्रिनेत्रा दिवि संस्थिता ॥ १२।११५॥ गुहाम्बिका गुणोत्पत्तिर्महापीठा मरुत्सुता । हव्यवाहान्तरागादिः हव्यवाहसमुद्भवा ॥ १२।११६॥ जगद्योनिर्जगन्माता जन्ममृत्युजरातिगा । बुद्धिमाता बुद्धिमती पुरुषान्तरवासिनी ॥ १२।११७॥ तरस्विनी समाधिस्था त्रिनेत्रा दिविसंस्थिता । सर्वेन्द्रियमनोमाता सर्वभूतहृदि स्थिता ॥ १२।११८॥ संसारतारिणी विद्या ब्रह्मवादिमनोलया । ब्रह्माणी बृहती ब्राह्मी ब्रह्मभूता भवारणी ॥ १२।११९॥ हिरण्मयी महारात्रिः संसारपरिवर्त्तिका । सुमालिनी सुरूपा च भाविनी तारिणी प्रभा ॥ १२।१२०॥ उन्मीलनी सर्वसहा सर्वप्रत्ययसाक्षिणी । सुसौम्या चन्द्रवदना ताण्डवासक्तमानसा ॥ १२।१२१॥ सत्त्वशुद्धिकरी शुद्धिर्मलत्रयविनाशिनी । जगत्प्रिया जगन्मूर्तिस्त्रिमूर्तिरमृताश् ॥ १२।१२२॥ निराश्रया निराहारा निरङ्कुरवनोद्भवा । चन्द्रहस्ता विचित्राङ्गी स्रग्विणी पद्मधारिणी ॥ १२।१२३॥ परावरविधानज्ञा महापुरुषपूर्वजा । विद्येश्वरप्रिया विद्या विद्युज्जिह्वा जितश्रमा ॥ १२।१२४॥ विद्यामयी सहस्राक्षी सहस्रवदनात्मजा । सहस्ररश्मिः सत्त्वस्था महेश्वरपदाश्रया ॥ १२।१२५॥ क्षालिनी सन्मयी व्याप्ता तैजसी पद्मबोधिका । महामायाश्रया मान्या महादेवमनोरमा ॥ १२।१२६॥ व्योमलक्ष्मीः सिहरथा चेकितानामितप्रभा । वीरेश्वरी विमानस्था विशोकाशोकनाशिनी ॥ १२।१२७॥ अनाहता कुण्डलिनी नलिनी पद्मवासिनी । सदानन्दा सदाकीर्तिः सर्वभूताश्रयस्थिता ॥ १२।१२८॥ वाग्देवता ब्रह्मकला कलातीता कलारणी । ब्रह्मश्रीर्ब्रह्महृदया ब्रह्मविष्णुशिवप्रिया ॥ १२।१२९॥ व्योमशक्तिः क्रियाशक्तिर्ज्ञानशक्तिः परागतिः । क्षोभिका बन्धिका भेद्या भेदाभेदविवर्जिता ॥ १२।१३०॥ अभिन्नाभिन्नसंस्थाना वंशिनी वंशहारिणी । गुह्यशक्तिर्गुणातीता सर्वदा सर्वतोमुखी ॥ १२।१३१॥ भगिनी भगवत्पत्नी सकला कालकारिणी । सर्ववित् सर्वतोभद्रा गुह्यातीता गुहावलिः ॥ १२।१३२॥ प्रक्रिया योगमाता च गङ्गा विश्वेश्वरेश्वरी । कपिला कापिला कान्ताकनकाभाकलान्तरा ॥ १२।१३३॥ पुण्या पुष्करिणी भोक्त्री पुरंदरपुरस्सरा । पोषणी परमैश्वर्यभूतिदा भूतिभूषणा ॥ १२।१३४॥ पञ्चब्रह्मसमुत्पत्तिः परमार्थार्थविग्रहा । धर्मोदया भानुमती योगिज्ञेय मनोजवा ॥ १२।१३५॥ मनोहरा मनोरस्था तापसी वेदरूपिणी । वेदशक्तिर्वेदमाता वेदविद्याप्रकाशिनी ॥ १२।१३६॥ योगेश्वरेश्वरी माता महाशक्तिर्मनोमयी । विश्वावस्था वियन्मूर्त्तिर्विद्युन्माला विहायसी ॥ १२।१३७॥ किंनरी सुरभिर्वन्द्या नन्दिनी नन्दिवल्लभा । भारती परमानन्दा परापरविभेदिका ॥ १२।१३८॥ सर्वप्रहरणोपेता काम्या कामेश्वरेश्वरी । अचिन्त्याऽचिन्त्यविभवा हृल्लेखा कनकप्रभा १२।१३९॥ कूष्माण्डी धनरत्नाढ्या सुगन्धा गन्धायिनी । त्रिविक्रमपदोद्भूता धनुष्पाणिः शिवोदया ॥ १२।१४०॥ सुदुर्लभा धनाद्यक्षा धन्या पिङ्गललोचना । शान्तिः प्रभावती दीप्तिः पङ्कजायतलोचना ॥ १२।१४१॥ आद्या हृत्कमलोद्भूता गवां मता रणप्रिया । सत्क्रिया गिरिजा शुदिर्नित्यपुष्टा निरन्तरा ॥ १२।१४२॥ दुर्गाकात्यायनीचण्डी चर्चिका शान्तविग्रहा । हिरण्यवर्णा रजनी जगद्यन्त्रप्रवर्तिका ॥ १२।१४३॥ मन्दराद्रिनिवासा च शारदा स्वर्णमालिनी । रत्नमाला रत्नगर्भा पृथ्वी विश्वप्रमाथिनी ॥ १२।१४४॥ पद्मानना पद्मनिभा नित्यतुष्टाऽमृतोद्भवा । धुन्वती दुःप्रकम्पा च सूर्यमाता दृषद्वती ॥ १२।१४५॥ महेन्द्रभगिनी मान्या वरेण्या वरदयिका । कल्याणी कमलावासा पञ्चचूडा वरप्रदा ॥ १२।१४६॥ वाच्या वरेश्वरी वन्द्या दुर्जया दुरतिक्रमा । कालरात्रिर्महावेगा वीरभद्रप्रिया हिता ॥ १२।१४७॥ भद्रकाली जगन्माता भक्तानां भद्रदायिनी । कराला पिङ्गलाकारा कामभेदाऽमहामदा ॥ १२।१४८॥ यशस्विनी यशोदा च षडध्वपरिवर्त्तिका । शङ्खिनी पद्मिनी सांख्या सांख्ययोगप्रवर्तिका ॥ १२।१४९॥ चैत्रा संवत्सरारूढा जगत्सम्पूरणीध्वजा । शुम्भारिः खेचरीस्वस्था कम्बुग्रीवाकलिप्रिया ॥ १२।१५०॥ खगध्वजा खगारूढा परार्या परमालिनी । ऐश्वर्यपद्मनिलया विरक्ता गरुडासना ॥ १२।१५१॥ जयन्ती हृद्गुहा गम्या गह्वरेष्ठा गणाग्रणीः । संकल्पसिद्धा साम्यस्था सर्वविज्ञानदायिनी ॥ १२।१५२॥ कलिकल्पविहन्त्री च गुह्योपनिषदुत्तमा । निष्ठा दृष्टिः स्मृतिर्व्याप्तिः पुष्टिस्तुष्टिः क्रियावती ॥ १२।१५३॥ विश्वामरेश्वरेशाना भुक्तिर्मुक्तिः शिवाऽमृता । लोहिता सर्पमाला च भीषणी वनमालिनी ॥ १२।१५४॥ अनन्तशयनाऽनन्ता नरनारायणोद्भवा । नृसिंही दैत्यमथनी शङ्खचक्रगदाधरा ॥ १२।१५५॥ संकर्षणसमुत्पत्तिरम्बिकापादसंश्रया । महाज्वाला महामूर्त्तिः सुमूर्त्तिः सर्वकामधुक् ॥ १२।१५६॥ सुप्रभा सुस्तना सौरी धर्मकामार्थमोक्षदा । भ्रूमध्यनिलया पूर्वा पुराणपुरुषारणिः ॥ १२।१५७॥ महाविभूतिदा मध्या सरोजनयना समा । अष्टादशभुजानाद्या नीलोत्पलदलप्रभ१२।१५८॥ सर्वशक्त्यासनारूढा सर्वधर्मार्थवर्जिता । वैराग्यज्ञाननिरता निरालोका निरिन्द्रिया ॥ १२।१५९॥ विचित्रगहनाधारा शाश्वतस्थानवासिनी । स्थानेश्वरी निरानन्दा त्रिशूलवरधारिणी ॥ १२।१६०॥ अशेषदेवतामूर्त्तिर्देवता वरदेवता । गणाम्बिका गिरेः पुत्री निशुम्भविनिपातिनी ॥ १२।१६१॥ अवर्णा वर्णरहिता त्रिवर्णा जीवसंभवा । अनन्तवर्णाऽनन्यस्था शंकरी शान्तमानसा ॥ १२।१६२॥ अगोत्रा गोमती गोप्त्री गुह्यरूपा गुणोत्तरा । गौर्गीर्गव्यप्रिया गौणी गणेश्वरनमस्कृता ॥ १२।१६३॥ सत्यमाता सत्यसंधा त्रिसंध्या संधिवर्जिता । सर्ववादाश्रया सांख्या सांख्ययोगसमुद्भवा ॥ १२।१६४॥ असंख्येयाऽप्रमेयाख्या शून्या शुद्धकुलोद्भवा । बिन्दुनादसमुत्पत्तिः शंभुवामा शशिप्रभा ॥ १२।१६५॥ पिषङ्गा भेदरहिता मनोज्ञा मधुसूदनी । महाश्रीः श्रीसमुत्पत्तिस्तमःपारे प्रतिष्ठिता ॥ १२।१६६॥ त्रितत्त्वमाता त्रिविधा सुसूक्ष्मपदसंश्रया । शन्ता भीता मलातीता निर्विकारा निराश्रया ॥ १२।१६७॥ शिवाख्या चित्तनिलया शिवज्ञानस्वरूपिणी । दैत्यदानवनिर्मात्री काश्यपी कालकर्णिका ॥ १२।१६८॥ शास्त्रयोनिः क्रियामूर्तिश्चतुर्वर्गप्रदर्शिका । नारायणी नरोद्भूतिः कौमुदी लिङ्गधारिणी ॥ १२।१६९॥ कामुकी ललिताभावा परापरविभूतिदा । परान्तजातमहिमा बडवा वामलोचना ॥ १२।१७०॥ सुभद्रा देवकी सीता वेदवेदाङ्गपारगा । मनस्विनी मन्युमाता महामन्युसमुद्भवा ॥ १२।१७१॥ अमृत्युरमृतास्वादा पुरुहूता पुरुष्टुता । अशोच्या भिन्नविषया हिरण्यरजतप्रिया ॥ १२।१७२॥ हिरण्या राजती हैमा हेमाभरणभूषिता । विभ्राजमाना दुर्ज्ञेया ज्योतिष्टोमफलप्रदा ॥ १२।१७३॥ महानिद्रासमुद्भूतिरनिद्रा सत्यदेवता । दीर्घाककुद्मिनी हृद्या शान्तिदा शान्तिवर्द्धिनी ॥ १२।१७४॥ लक्ष्म्यादिशक्तिजननी शक्तिचक्रप्रवर्तिका । त्रिशक्तिजननी जन्या षडूर्मिपरिवर्जिता ॥ १२।१७५॥ सुधामा कर्मकरणी युगान्तदहनात्मिका । संकर्षणी जगद्धात्री कामयोनिः किरीटिनी ॥ १२।१७६॥ ऐन्द्री त्रैलोक्यनमिता वैष्णवी परमेश्वरी । प्रद्युम्नदयिता दात्री युग्मदृष्टिस्त्रिलोचना ॥ १२।१७७॥ मदोत्कटा हंसगतिः प्रचण्डा चण्डविक्रमा । वृषावेशा वियन्माता विन्ध्यपर्वतवासिनी ॥ १२।१७८॥ हिमवन्मेरुनिलया कैलासगिरिवासिनी । चाणूरहन्तृतनया नीतिज्ञा कामरूपिणी ॥ १२।१७९॥ वेदविद्याव्रतस्नाता धर्मशीलाऽनिलाशना । वीरभद्रप्रिया वीरा महाकामसमुद्भवा ॥ १२।१८०॥ विद्याधरप्रिया सिद्धा विद्याधरनिराकृतिः । आप्यायनी हरन्ती च पावनी पोषणी कला ॥ १२।१८१॥ मातृका मन्मथोद्भूता वारिजा वाहनप्रिया । करीषिणी सुधावाणी वीणावादनतत्परा ॥ १२।१८२॥ सेविता सेविका सेव्या सिनीवाली गरुत्मती । अरुन्धती हिरण्याक्षी मृगांका मानदायिनी ॥ १२।१८३॥ वसुप्रदा वसुमती वसोर्द्धारा वसुंधरा । धाराधरा वरारोहा वरावरसहस्रदा ॥ १२।१८४॥ श्रीफला श्रीमती श्रीशा श्रीनिवासा शिवप्रिया । श्रीधरा श्रीकरी कल्या श्रीधरार्द्धशरीरिणी ॥ १२।१८५॥ अनन्तदृष्टिरक्षुद्रा धात्रीशा धनदप्रिया । निहन्त्री दैत्यसङ्घानां सिहिका सिहवाहना ॥ १२।१८६॥ सुषेणा चन्द्रनिलया सुकीर्तिश्छिन्नसंशया । रसज्ञा रसदा रामा लेलिहानामृतस्रवा ॥ १२।१८७॥ नित्योदिता स्वयंज्योतिरुत्सुका मृतजीवना । वज्रदण्डा वज्रजिह्वा वैदेही वज्रविग्रहा ॥ १२।१८८॥ मङ्गल्या मङ्गला माला मलिना मलहारिणी । गान्धर्वी गारुडी चान्द्री कम्बलाश्वतरप्रिया ॥ १२।१८९॥ सौदामिनी जनानन्दा भ्रुकुटीकुटिलानना । कर्णिकारकरा कक्ष्या कंसप्राणापहारिणी ॥ १२।१९०॥ युगंधरा युगावर्त्ता त्रिसंध्या हर्षवर्द्धनी । प्रत्यक्षदेवता दिव्या दिव्यगन्धा दिवा परा ॥ १२।१९१॥ शक्रासनगता शाक्री सान्ध्या चारुशरासना । इष्टा विशिष्टा शिष्टेष्टा शिष्टाशिष्टप्रपूजिता ॥ १२।१९२॥ शतरूपा शतावर्त्ता विनता सुरभिः सुरा । सुरेन्द्रमाता सुद्युम्ना सुषुम्ना सूर्यसंस्थिता ॥ १२।१९३॥ समीक्ष्या सत्प्रतिष्ठा च निवृत्तिर्ज्ञानपारगा । धर्मशास्त्रार्थकुशला धर्मज्ञा धर्मवाहना ॥ १२।१९४॥ धर्माधर्मविनिर्मात्री धार्मिकाणां शिवप्रदा । धर्मशक्तिर्धर्ममयी विधर्मा विश्वधर्मिणी ॥ १२।१९५॥ धर्मान्तरा धर्ममयी धर्मपूर्वा धनावहा । धर्मोपदेष्ट्री धर्मत्मा धर्मगम्या धराधरा ॥ १२।१९६॥ कापाली शकला मूर्त्तिः कला कलितविग्रहा । सर्वशक्तिविनिर्मुक्ता सर्वशक्त्याश्रयाश्रया ॥ १२।१९७॥ सर्वा सर्वेश्वरी सूक्ष्मा सूक्ष्माज्ञानस्वरूपिणी । प्रधानपुरुषेशेषा महादेवैकसाक्षिणी ॥ १२।१९८॥ सदाशिवा वियन्मूर्त्तिर्विश्वमूर्त्तिरमूर्त्तिका । एवं नाम्नां सहस्रेण स्तुत्वाऽसौ हिमवान् गिरिः ॥ १२।१९९॥ भूयः प्रणम्य भीतात्मा प्रोवाचेदं कृताञ्जलिः । यदेतदैश्वरं रूपं घोरं ते परमेश्वरि ॥ १२।२००॥ भीतोऽस्मि साम्प्रतं दृष्ट्वा रूपमन्यत् प्रदर्शय । एवमुक्ताऽथ सा देवी तेन शैलेन पार्वती ॥ १२।२०१॥ संहृत्य दर्शयामास स्वरूपमपरं पुनः । नीलोत्पलदलप्रख्यं नीलोत्पलसुगन्धिकम् ॥ १२।२०२॥ द्विनेत्रं द्विभुजं सौम्यं नीलालकविभूषितम् । रक्तपादाम्बुजतलं सुरक्तकरपल्लवम् ॥ १२।२०३॥ श्रीमद्विशालसंवृत्तंललाटतिलकोज्ज्वलम् । भूषितं चारुसर्वाङ्गं भूषणैरतिकोमलम् ॥ १२।२०४॥ दधानमुरसा मालां विशालां हेमनिर्मिताम् । ईषत्स्मितं सुबिम्बोष्ठं नूपुरारावसंयुतम् ॥ १२।२०५॥ प्रसन्नवदनं दिव्यमनन्तमहिमास्पदम् । तदीदृशं समालोक्य स्वरूपं शैलसत्तमः ॥ १२।२०६॥ भीतिं संत्यज्य हृष्टात्मा बभाषे परमेश्वरीम् । हिमवानुवाच अद्य मे सफलं जन्म अद्य मे सफलं तपः ॥ १२।२०७॥ यन्मे साक्षात्त्वमव्यक्ता प्रसन्ना दृष्टिगोचरा । त्वया सृष्टं जगत् सर्वं प्रधानाद्यं त्वयि स्थितम् ॥ १२।२०८॥ त्वय्येव लीयते देवि त्वमेव च परा गतिः । वदन्ति केचित् त्वामेव प्रकृतिं प्रकृतेः पराम् ॥ १२।२०९॥ अपरे परमार्थज्ञाः शिवेति शिवसंश्रयात् । त्वयि प्रधानं पुरुषो महान् ब्रह्मा तथेश्वरः ॥ १२।२१०॥ अविद्या नियतिर्माया कलाद्याः शतशोऽभवन् । त्वं हि सा परमा शक्तिरनन्ता परमेष्ठिनी ॥ १२।२११॥ सर्वभेदविनिर्मुक्ता सर्वेभेदाश्रयाश्रया । त्वामधिष्ठाय योगेशि महादेवो महेश्वरः ॥ १२।२१२॥ प्रधानाद्यं जगत् कृत्स्नं करोति विकरोति च । त्वयैव संगतो देवः स्वमानन्दं समश्नुते ॥ १२।२१३॥ त्वमेव परमानन्दस्त्वमेवानन्ददायिनी । त्वमक्षरं परं व्योम महज्ज्योतिर्निरञ्जनम् ॥ १२।२१४॥ शिवं सर्वगतं सूक्ष्मं परं ब्रह्म सनातनम् । त्वं शक्रः सर्वदेवानां ब्रह्मा ब्रह्मविदामसि ॥ १२।२१५॥ वायुर्बलवतां देवि योगिनां त्वं कुमारकः । ऋषीणां च वसिष्ठस्त्वं व्यासो वेदविदामसि ॥ १२।२१६॥ सांख्यानां कपिलो देवो रुद्राणामसि शंकरः । आदित्यानामुपेन्द्रस्त्वं वसूनां चैव पावकः ॥ १२।२१७॥ वेदानां सामवेदस्त्वं गायत्री छन्दसामसि । अध्यात्मविद्या विद्यानां गतीनां परमा गतिः ॥ १२।२१८॥ माया त्वं सर्वशक्तीनां कालः कलयतामसि । ओङ्कारः सर्वगुह्यानां वर्णानां च द्विजात्तमः ॥ १२।२१९॥ आश्रमाणां च गार्हस्थ्यमीश्वराणां महेश्वरः । पुंसां त्वमेकः पुरुषः सर्वभूतहृदि स्थितः ॥ १२।२२०॥ सर्वोपनिषदां देवि गुह्योपनिषदुच्यते । ईशानश्चासि कल्पानां युगानां कृतमेव च ॥ १२।२२१॥ आदित्यः सर्वमार्गाणां वाचां देवि सरस्वती । त्वं लक्ष्मीश्चारुरूपाणां विष्णुर्मायाविनामसि ॥ १२।२२२॥ अरुन्धती सतीनां त्वं सुपर्णः पततामसि । सूक्तानां पौरुषं सूक्तं साम ज्येष्टं च सामसु ॥ १२।२२३॥ सावित्री चासि जाप्यानां यजुषां शतरुद्रियम् । पर्वतानां महामेरुरनन्तो भोगिनामसि ॥ १२।२२४॥ सर्वेषां त्वं परं ब्रह्म त्वन्मयं सर्वमेव हि ॥ १२।२२५॥ रूपं तवाशेषकलाविहीन- मगोचरं निर्मलमेकरूपम् । अनादिमध्यान्तमनन्तामाद्यं नमामि सत्यं तमसः परस्तात् ॥ १२।२२६॥ यदेव पश्यन्ति जगत्प्रसूतिं वेदान्तविज्ञानविनिश्चितार्थाः । आनन्दमात्रं प्रणवाभिधानं तदेव रूपं शरणं प्रपद्ये ॥ १२।२२७॥ अशेषभूतान्तरसन्निविष्टं प्रधानपुंयोगवियोगहेतुम् । तेजोमयं जन्मविनाशहीनं प्राणाभिधानं प्रणतोऽस्मि रूपम् ॥ १२।२२८॥ आद्यन्तहीनं जगदात्मभूतं विभिन्नसंस्थं प्रकृतेः परस्तात् । कूटस्थमव्यक्तवपुस्तथैव नमामि रूपं पुरुषाभिधानम् ॥ १२।२२९॥ सर्वाश्रयं सर्वजगद्विधानं सर्वत्रगं जन्मविनाशहीनम् । सूक्ष्मं विचित्रं त्रिगुणं प्रधानं नतोऽस्मि ते रूपमरूपभेदम् ॥ १२।२३०॥ आद्यं महान्तं पुरुषात्मरूपं प्रकृत्यवस्थं त्रिगुणात्मबीजम् । ऐश्वर्यविज्ञानविरागधर्मैः समन्वितं देवि नतोऽस्मि रूपम् ॥ १२।२३१॥ द्विसप्तलोकात्मकमम्बुसंस्थं विचित्रभेदं पुरुषैकनाथम् । अनन्तभूतैरधिवासितं ते नतोऽस्मि रूपं जगदण्डसंज्ञम् ॥ १२।२३१॥ अशेषवेदात्मकमेकमाद्यं स्वतेजसा पूरितलोकभेदम् । त्रिकालहेतुं परमेष्ठिसंज्ञं नमामि रूपं रविमण्डलस्थम् ॥ १२।२३२॥ सहस्रमूर्धानमनन्तशक्तिं सहस्रबाहुं पुरुषं पुराणम् । शयानमन्तः सलिले तथैव नारायणाख्यं प्रणतोऽस्मि रूपम् ॥ १२।२३३॥ दंष्ट्राकरालं त्रिदशाभिवन्द्यं युगान्तकालानलकल्परूपम् । अशेषभूताण्डविनाशहेतुं नमामि रूपं तव कालसंज्ञम् ॥ १२।२३४॥ फणासहस्रेण विराजमानं भोगीन्द्रमुख्यैरभिपूज्यमानम् । जनार्दनारूढतनुं प्रसुप्तं नतोऽस्मि रूपं तव शेषसंज्ञम् ॥ १२।२३५॥ अव्याहतैश्वर्यमयुग्मनेत्रं ब्रह्मामृतानन्दरसज्ञमेकम् । युगान्तशेषं दिवि नृत्यमानं नतोऽस्मि रूपं तव रुद्रसंज्ञम् ॥ १२।२३६॥ प्रहीणशोकं विमलं पवित्रं सुरासुरैरर्चितापादपद्मम् । सुकोमलं देवि विभासि शुभ्रं नमामि ते रूपमिदं भवानि ॥ १२।२३७॥ ॐ नमस्तेऽस्तु महादेवि नमस्ते परमेश्वरि । नमो भगवतीशानि शिवायै ते नमो नमः ॥ १२।२३८॥ त्वन्मयोऽहं त्वदाधारस्त्वमेव च गतिर्मम । त्वामेव शरणं यास्ये प्रसीद परमेश्वरि ॥ १२।२३९॥ मया नास्ति समो लोके देवो वा दानवोऽपि वा । जगन्मातैव मत्पुत्री संभूता तपसा यतः ॥ १२।२४०॥ एषा तवाम्बिका देवि किलाभूत्पितृकन्यका । मेनाऽशेषजगन्मातुरहो पुण्यस्य गौरवम् ॥ १२।२४१॥ पाहि माममरेशानि मेनया सह सर्वदा । नमामि तव पादाब्जं व्रजामि शरणं शिवाम् ॥ १२।२४२॥ अहो मे सुमहद् भाग्यं महादेवीसमागमात् । आज्ञापय महादेवि किं करिष्यामि शंकरि ॥ १२।२४३॥ एतावदुक्त्वा वचनं तदा हिमगिरीश्वरः । सम्प्रेक्षणमाणो गिरिजां प्राञ्जलिः पार्श्वतोऽभवत् ॥ १२।२४४॥ अथ सा तस्य वचनं निशम्य जगतोऽरणिः । सस्मितं प्राह पितरं स्मृत्वा पशुपतिं पतिम् ॥ १२।२४६॥ देव्युवाच श‍ृणुष्व चैतत् प्रथमं गुह्यमीश्वरगोचरम् । उपदेशं गिरिश्रेष्ठ सेवितं ब्रह्मवादिभिः ॥ १२।२४७॥ यन्मे साक्षात् परं रूपमैश्वरं दृष्टमद्भुतम् । सर्वशक्तिसमायुक्तमनन्तं प्रेरकं परम् ॥ १२।२४८॥ शान्तः समाहितमना दम्भाहंकारवर्जितः । तन्निष्ठस्तत्परो भूत्वा तदेव शरणं व्रज ॥ १२।२४९॥ भक्त्या त्वनन्यया तात पद्भावं परमाश्रितः । सर्वयज्ञतपोदानैस्तदेवार्च्चय सर्वदा ॥ १२।२५०॥ तदेव मनसा पश्य तद् ध्यायस्व यजस्व च । ममोपदेशात्संसारं नाशयामि तवानघ ॥ १२।२५१॥ अहं वै मत्परान् भक्तानैश्वरं योगमास्थितान् । संसारसागरादस्मादुद्धराम्यचिरेण तु ॥ १२।२५२॥ ध्यानेन कर्मयोगेन भक्त्या ज्ञानेन चैव हि । प्राप्याऽहं ते गिरिश्रेष्ठ नान्यथा कर्मकोटिभिः ॥ १२।२५३॥ श्रुतिस्मृत्युदितं सम्यक् कर्म वर्णाश्रमात्मकम् । अध्यात्मज्ञानसहितं मुक्तये सततं कुरु ॥ १२।२५४॥ धर्मात्संजायते भक्तिर्भक्त्या सम्प्राप्यते परम् । श्रुतिस्मृतिभ्यामुदितो धर्मो यज्ञादिको मतः ॥ १२।२५५॥ नान्यतो जायते धर्मो वेदाद् धर्मो हि निर्बभौ । तस्मान्मुमुक्षुर्धर्मार्थी मद्रूपं वेदमाश्रयेत् ॥ १२।२५६॥ ममैवैषा परा शक्तिर्वेदसंज्ञा पुरातनी । ऋग्यजुः सामरूपेण सर्गादौ सम्प्रवर्त्तते ॥ १२।२५७॥ तेषामेव च गुप्त्यर्थं वेदानां भगवानजः । ब्राह्मणादीन् ससर्जाथ स्वे स्वे कर्मण्ययोजयत् ॥ १२।२५८॥ ये न कुर्वन्ति तद् धर्मं तदर्थं ब्रह्मनिर्मिताः । तेषामधस्ताद् नरकांस्तामिस्त्रादीनकल्पयत् ॥ १२।२५९॥ न च वेदादृते किञ्चिच्छास्त्रं धर्माभिधायकम् । योऽन्यत्ररमतेसोऽसौ न संभाष्यो द्विजातिभिः ॥ १२।२६०॥ यानि शास्त्राणि दृश्यन्ते लोकेऽस्मिन् विविधानितु । श्रुतिस्मृतिविरुद्धानि निष्ठा तेषां हि तामसी ॥ १२।२६१॥ कापालं पञ्चरात्रं च यामलं वाममार्हतम् । एवंविधानि चान्यानि मोहनार्थानि तानि तु ॥ १२।२६२॥ ये कुशास्त्राभियोगेन मोहयन्तीह मानवान् । मया सृष्टानि शास्त्राणि मोहायैषां भवान्तरे ॥ १२।२६३॥ वेदार्थवित्तमैः कार्यं यत् स्मृतं कर्म वैदिकम् । तत्प्रयत्नेन कुर्वन्ति मत्प्रियास्ते हि ये नराः ॥ १२।२६४॥ वर्णानामनुकम्पार्थं मन्नियोगाद्विराट् स्वयम् । स्वायंभुवो मनुर्धार्मान् मुनीनां पूर्वमुक्तवान् ॥ १२।२६५॥ श्रुत्वा चान्येऽपि मुनयस्तन्मुखाद् धर्ममुत्तमम् । चक्रुर्धर्मप्रतिष्ठार्थं धर्मशास्त्राणि चैव हि ॥ १२।२६६॥ तेषु चान्तर्हितेष्वेवं युगान्तेषु महर्षयः । ब्रह्मणो वचनात्तानि करिष्यन्ति युगे युगे ॥ १२।२६७॥ अष्टादश पुराणानि व्यासेन कथितानि तु । नियोगाद् ब्रह्मणो राजंस्तेषु धर्मः प्रतिष्ठितः ॥ १२।२६८॥ अन्यान्युपपुराणानि तच्छिष्यैः कथितानि तु । युगे युगेऽत्र सर्वेषां कर्ता वै धर्मशास्त्रवित् ॥ १२।२६९॥ शिक्षा कल्पो व्याकरणं निरुक्तं छन्द एव च । ज्योतिः शास्त्रं न्यायविद्या मीमांसा चोपबृंहणम् ॥ १२।२७०॥ एवं चतुर्दशैतानि विद्यास्थानानि सत्तम । चतुर्वेदैः सहोक्तानि धर्मो नान्यत्र विद्यते ॥ १२।२७१॥ एवं पैतामहं धर्मं मनुव्यासादयः परम् । स्थापयन्ति ममादेशाद् यावदाभूतसम्प्लवम् ॥ १२।२७२॥ ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसंचरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् ॥ १२।२७३॥ तस्मात् सर्वप्रयत्नेन धर्मार्थं वेदमाश्रयेत् । धर्मेण सहितं ज्ञानं परं ब्रह्म प्रकाशयेत् ॥ १२।२७४॥ ये तु सङ्गान् परित्यज्य मामेव शरणं गताः । उपासते सदा भक्त्या योगमैश्वरमास्थिताः ॥ १२।२७५॥ सर्वभूतदयावन्तः शान्ता दान्ता विमत्सराः । अमानिनो बुद्धिमन्तस्तापसाः शंसितव्रताः ॥ १२।२७६॥ मच्चित्ता मद्गतप्राणा मज्ज्ञानकथने रताः । संन्यासिनो गृहस्थाश्च वनस्था ब्रह्मचारिणः ॥ १२।२७७॥ तेषां नित्याभियुक्तानां मायातत्त्वं समुत्थितम् । नाशयामि तमः कृत्स्नं ज्ञानदीपेन मा चिरात् ॥ १२।२७८॥ ते सुनिर्धूततमसो ज्ञानेनैकेन मन्मयाः । सदानन्दास्तु संसारे न जायन्ते पुनः पुनः ॥ १२।२७९॥ तस्मात् सर्वप्रकारेण मद्भक्तो मत्परायणः । मामेवार्चय सर्वत्र मनसा शरणं गतः ॥ १२।२८०॥ अशक्तो यदि मे ध्यातुमैश्वरं रूपमव्ययम् । ततो मे सकलं रूपं कालाद्यं शरणं व्रज ॥ १२।२८१॥ यद्यत् स्वरूपं मे तात मनसो गोचरं तव । तन्निष्ठस्तत्परो भूत्वा तदर्चनपरो भव ॥ १२।२८२॥ यत्तु मे निष्कलं रूपं चिन्मात्रं केवलं शिवम् । सर्वोपाधिविनिर्मुक्तमनन्तममृतं परम् ॥ १२।२८३॥ ज्ञानेनैकेन तल्लभ्यं क्लेशेन परमं पदम् । ज्ञानमेव प्रपश्यन्तो मामेव प्रविशन्ति ते ॥ १२।२८४॥ तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः । गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः ॥ १२।२८५॥ मामनाश्रित्य परमं निर्वाणममलं पदम् । प्राप्यते न हि राजेन्द्र ततो मां शरणं व्रज ॥ १२।२८६॥ एकत्वेन पृथक्त्वेन तथा चोभयथापि वा । मामुपास्य महाराज ततो यास्यासि तत्पदम् ॥ १२।२८७॥ मामनाश्रित्य तत्तत्त्वं स्वभावविमलं शिवम् । ज्ञायते न हि राजेन्द्र ततो मां शरणं व्रज ॥ १२।२८८॥ तस्मात् त्वमक्षरं रूपं नित्यं चारूपमैश्वरम् । आराधय प्रयत्नेन ततो बन्धं प्रहास्यसि ॥ १२।२८९॥ कर्मणा मनसा वाचा शिवं सर्वत्र सर्वदा । समाराधय भावेन ततो यास्यसि तत्पदम् ॥ १२।२९०॥ न वै पश्यन्ति तत्तत्त्वं मोहिता मम मायया । अनाद्यनन्तं परमं महेश्वरमजं शिवम् ॥ १२।२९१॥ सर्वभूतात्मभूतस्थं सर्वाधारं निरञ्जनम् । नित्यानन्दं निराभासं निर्गुणं तमसः परम् ॥ १२।२९२॥ अद्वैतमचलं ब्रह्म निष्कलं निष्प्रपञ्चकम् । स्वसंवेद्यमवेद्यं तत् परे व्योम्नि व्यवस्थितम् ॥ १२।२९३॥ सूक्ष्मेण तमसा नित्यं वेष्टिता मम मायया । संसारसागरे घोरे जायन्ते च पुनः पुनः ॥ १२।२९४॥ भक्त्या त्वनन्यया राजन् सम्यग् ज्ञानेन चैव हि । अन्वेष्टव्यं हि तद् ब्रह्म जन्मबन्धनिवृत्तये ॥ १२।२९५॥ अहंकारं च मात्सर्यं कामं क्रोधपरिग्रहम् । अधर्माभिनिवेशं च त्यक्त्वा वैराग्यमास्थितः ॥ १२।२९६॥ सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि । अन्वीक्ष्य चात्मनात्मानं ब्रह्मभूयाय कल्पते ॥ १२।२९७॥ ब्रह्मभूतः प्रसन्नात्मा सर्वभूताभयप्रदः । ऐश्वरीं परमां भक्तिं विन्देतानन्यगामिनीम् ॥ १२।२९८॥ वीक्षते तत्परं तत्त्वमैश्वरं ब्रह्मनिष्कलम् । सर्वसंसारनिर्मुक्तो ब्रह्मणेयवावतिष्ठते ॥ १२।२९९॥ ब्रह्मणो हि प्रतिष्ठाऽयं परस्य परमः शिवः । अनन्यश्चाव्ययस्चैकश्चात्माधारो महेश्वरः ॥ १२।३००॥ ज्ञानेन कर्मयोगेन भक्तियोगेन वा नृप । सर्वसंसारमुक्त्यर्थमीश्वरं शरणं व्रज ॥ १२।३०१॥ एष गुह्योपदेशस्ते मया दत्तो गिरीश्वर । अन्वीक्ष्य चैतदखिलं यथेष्टं कर्त्तुमर्हसि ॥ १२।३०२॥ अहं वै याचिता देवैः संजाता परमेश्वरात् । विनिन्द्य दक्षं पितरं महेश्वरविनिन्दकम् ॥ १२।३०३॥ धर्मसंस्थापनार्थाय तवाराधनकारणात् । मेनादेहसमुत्पन्ना त्वामेव पितरं श्रिता ॥ १२।३०४॥ स त्वं नियोगाद्देवस्य ब्रह्मणः परमात्मनः । प्रिदास्यसे मां रुद्राय स्वयंवरसमागमे ॥ १२।३०५॥ तत्संबन्धाच्च ते राजन् सर्वे देवाः सवासवाः । त्वां नमस्यन्ति वै तात प्रसीदति च शंकरः ॥ १२।३०६॥ तस्मात्सर्वप्रयत्नेन मां विद्धीश्वरगोचराम् । सम्पूज्य देवमीशानं शरण्यं शरणं व्रज ॥ १२।३०७॥ स एवमुक्तो भगवान् देवदेव्या गिरीश्वरः । प्रणम्य शिरसा देवीं प्राञ्जलिः पुनरब्रवीत् ॥ १२।३०८॥ विस्तरेण महेशानि योगं माहेश्वरं परम् । ज्ञानं वै चात्मनो योगं साधनानि प्रचक्ष्व मे ॥ १२।३०९॥ तस्यैतत् परमं ज्ञानमात्मयोगमुत्तमम् । यथावद् व्याजहारेशासाधनानिच विस्तरात् ॥ १२।३१०॥ निशम्य वदनाम्भोजाद् गिरीन्द्रो लोकपूजितः । लोकमातुः परं ज्ञानं योगासक्तोऽभवत्पुनः ॥ १२।३११॥ प्रददौ च महेशाय पार्वतीं भाग्यगौरवात् । नियोगाद्ब्रह्मणः साध्वीं देवानां चैव संनिधौ ॥ १२।३१२॥ य इमं पठतेऽध्यायं देव्या माहात्म्यकीर्तनम् । शिवस्य संनिधौ भक्त्या सुचिस्तद्भावभावितः ॥ १२।३१३॥ सर्वपापविनिर्मुक्तो दिव्ययोगसमन्वितः । उल्लङ्घ्य ब्रह्मणो लोकं देव्याः स्थानमवाप्नुयात् ॥ १२।३१४॥ यश्चैतत् पठति स्तोत्रं ब्राह्मणानां समीपतः । समाहितमनाः सोऽपि सर्वपापैः प्रमुच्यते ॥ १२।३१५॥ नाम्नामष्टसहस्रं तु देव्या यत् समुदीरितम् । ज्ञात्वाऽर्कमण्डलगतां संभाव्य परमेश्वरीम् ॥ १२।३१६॥ अभ्यर्च्य गन्धपुष्पाद्यैर्भक्तियोगसमन्वितः । संस्मरन्परमं भावं देव्या माहेश्वरं परम् ॥ १२।३१७॥ अनन्यमानसो नित्यं जपेदामरणाद् द्विजः । सोऽन्तकाले स्मृतिं लब्ध्वा परं ब्रह्माधिगच्छति ॥ १२।३१८॥ अथवा जायते विप्रो ब्राह्मणानां कुले शुचौ । पूर्वसंस्कारमाहात्म्याद् ब्रह्मविद्यामवाप्नुयात् ॥ १२।३१९॥ सम्प्राप्य योगं परमं दिव्यं तत् पारमेश्वरम् । शान्तः सर्वगातो भूत्वा शिवसायुज्यमाप्नुयात् ॥ १२।३२०॥ प्रत्येकं चाथ नामानि जुहुयात् सवनत्रयम् । पूतनादिकृतैर्दोषैर्ग्रहदोषैश्च मुच्यते ॥ १२।३२१॥ जपेद् वाऽहरहर्नित्यं संवत्सरमतन्द्रितः । श्रीकामः पार्वतीं देवीं पूजयित्वा विधानतः ॥ १२।३२२॥ सम्पूज्य पार्श्वतः शंभुं त्रिनेत्रं भक्तिसंयुतः । लभते महतीं लक्ष्मीं महादेवप्रसादतः ॥ १२।३२३॥ तस्मात् सर्वप्रयत्नेन जप्तव्यं हि द्विजातिभिः । सर्वपापापनोदार्थं देव्या नाम सहस्रकम् ॥ १२।३२४॥ प्रसङ्गात् कथितं विप्रा देव्या माहात्म्यमुत्तमम् । अतः परं प्रजासर्गं भृग्वादीनां निबोधत ॥ १२।३२५॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे द्वादशोऽध्यायः ॥१२॥ From sa.wikisource.org. The text is different than found in Sansknet encoding. Proofread byDPD
% Text title            : devI evaM pArvatI sahasranAmastotra kUrmapurANAntargatam
% File name             : shrIdevIsahasranAmastotraKurmaPurana.itx
% itxtitle              : devI vA pArvatI sahasranAmastotram (kUrmapurANAntargatam)
% engtitle              : Devi or Paravti SahasranAmastotram
% Category              : sahasranAma, devii, dashamahAvidyA, stotra, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : sa.wikisource.org
% Proofread by          : DPD
% Indexextra            : (Kurma Purana)
% Latest update         : June 1, 2013
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org