श्रीरमणचत्वारिंशत्

श्रीरमणचत्वारिंशत्

वन्दे श्रीरमणर्षेराचार्यस्य पदाब्जम् । यो मेऽदर्शयदीशं भान्तं ध्वान्तमतीत्य ॥ कथया निजया कलुषं हरता करुणानिधिनाऽरुणशैलजुषा । खगवाहनभाषिततत्त्वविदा वृषवाहनमौनरहस्यभृता ॥ १॥ गणराण्मुखसूरिसभागुरुणा गुणसञ्चयरत्नमहोदधिना । घनगूढसहस्रकरेण यथा तनुकञ्चुकगुप्तमहामहसा ॥ २॥ चतुरेण चलेन्द्रियनिग्रहणे पटुना परकीयगुणग्रहणे । छलवर्जितमौनसमाधिजुषा बलतर्जितभीकरकामरुषा ॥ ३॥ जठरं समये परिपूरयता कठिनं व्रतमद्रितटे चरता । झषकेतनशस्त्रदुरापहृदा कृषिमात्मविबोधविधौ दधता ॥ ४॥ भवभीकरवारिनिधिं तरता करतामरसेन सुपात्रवता । स्वदृशाऽधिकशीतलकान्तिभृता भयमङ्घ्रिसरोजजुषां हरता ॥ ५॥ नमतामतिभक्तिमतां निधिना घनतापविधूननसन्निधिना । यतिधर्मततिं परिपालयता परितश्च तमो विनिवारयता ॥ ६॥ फणिनायकवर्ण्यगुणौघभृता भणितीः प्रियसत्यहिता भणता । बहुमानवशादयता सुखितामवमानततेरविदूनवता ॥ ७॥ यतिनामधिपेन कुशाग्रलसन्मतिना धृतिना शितचित्तभुवा । लहरींप्रमदस्य सदावहता निहतान्तरशात्रवसंहतिना ॥ ८॥ भगवत्पदमन्यजनासुलभं स्वगुणैरधिगत्य परं जयता । ममतारहितेन हितेन सतां निहितेन गणप्रभुणा हृदये ॥ ९॥ धरणीधरजाङ्कमपि त्यजता धरणीतलवासितमोधुतये । नरवेषभृता नगरन्ध्रकृता रमणेन सनाथमिदं भुवनम् ॥ १०॥ परदेशिनेव धवलेन वाससः शकलेन वेष्टितकटीविशोभिना । वरदेशिकेन नरवेषधारिणा शिखिवाहनेन गुरुमज्जगद्भवेत् ॥ ११॥ अतीतगुणजालाय नैष्ठिकब्रह्मचारिणे । नमो मायामनुष्याय गुरवे तारकारये ॥ १२॥ यानायात्र न केकिनां कुलपतिः स्नानाय न स्वर्णदी पानाय क्षितिभृन्महेन्द्रदुहितुर्नस्तन्यदुग्धामृतम् । गानाय प्रमथेश्वरास्सवयसो नैवात्र वीणाभृतो वासं शोणगिरौ करोषि भगवन् क्रौञ्चाद्रिभेत्तः कुतः ॥ १३॥ एकं वक्त्रमुमाङ्कवासविरहः पाणौ न शक्त्यायुधं मर्त्यत्वं न पताकिनी च पृतना पार्श्वद्वये नाकिनाम् । वेषोऽलं पुनरेष मुग्धनयनप्रच्छादने भूजुषा- मन्तर्धानमुपैषि तारकरिपो क्व स्तन्यदायादतः ॥ १४॥ केचिद्योगविदां पुरःसर इति प्रज्ञानिबुद्ध्या परे साधुः कश्चिदितीतरे गुरुधिया केऽप्यङ्घ्रिपद्मं तव । सेवन्ते रमणाभिधानमनुजक्षेमाय जातक्षितौ द्वित्रास्त्वां गिरिजाङ्कपीठनिलयं जानन्ति देवं गुहम् ॥ १५॥ ओङ्कारार्थमुपादिशो भगवते वाणीमनोहारिणे तातायाप्युपदेष्टुमुद्यतमभूत् किञ्चित्त्वदीयं मुखम् । ज्येष्ठस्याद्य सहोदरस्य गुरुतां प्राप्तोऽसि धीगौरवात् सुब्रह्मण्य कनिष्ठतामपि गतः सर्वाधिकस्त्वं गुणैः ॥ १६॥ यत्पूर्वं श्रुतिपारदर्शिधिषणो द्वैपायनोऽध्यारुहत् पश्चाद्बोधकलाविधूततिमिरः शङ्कापहश्शङ्करः । तत्सम्प्रत्यखिलावनीतलजुषामाचार्यसिंहासनं देव त्वां प्रतिवीक्षते नरतनो गीर्वाणसेनापते ॥ १७॥ धर्मे नाशमुपागते त्रिभुवने पर्याकुले पापतः प्रज्ञाने परितो गिरां पथि मुधा सञ्चार्यमाणे जनैः । सद्भावे परमेश्वरस्य च पितुः सन्देहडोलां गते द्वीपः कैतवमर्त्यकेकितुरग त्वामन्तरा कस्सताम् ॥ १८॥ वैराग्यं तव वित्तमस्तु करुणां शक्नोषि हातुं कथं दूश्यस्तेऽस्तु समुद्यमः पितृपदध्यानं च किं तादृशम् । कामस्तेऽस्तु विगर्हितो विनमतां रक्षा च किं गर्हिता स्कन्दच्छद्ममनुष्य किं नु समयं कञ्चित्समुद्वीक्षसे ॥ १९॥ दूरं याहि कुवाद धर्मवृष ते नेतः परं पङ्गुता दुर्भ्रान्ते भुवनं जहीहि परितो वर्धस्व संसत्सताम् । सोदर्येण समन्वितो भुवमिमां प्राप्तो गुरुग्रामणीः शूरान्तःपुरनेत्रविभ्रमहरो देवो भवानीसुतः ॥ २०॥ जन्मस्थानमवाप्य गुप्तमहमो यो भेदमाधूतवान् भूतानां चरतां पृथग्विधधियामात्मैव यो भासते । देहं सर्वमिदं जगच्च विभवादाक्रम्य यः प्रोल्लस- त्येकस्तं गुरुमूर्तिमानमत रे लम्बोदरभ्रातरम् ॥ २१॥ अन्तर्यश्च बहिर्विधूततिमिरं ज्योतिर्मयं शाश्वतं स्थानं प्राप्य विराजते विनमतामज्ञानमुन्मूलयन् । पश्यन्विश्वमपीदमुल्लसति यो विश्वस्य पारे पर- स्तस्मै श्रीरमणाय लोकगुरवे शोकस्य हन्त्रे नमः ॥ २२॥ प्रसरतादितः शुभविलोकितम् । रमण ते सकृत्फलतु मे कृतम् ॥ २३॥ रमण जन्मिनामयि भवान् गुरुः । अभिद आशयस्तव महानुरुः ॥ २४॥ जगदहं परः स्फुरति मे त्रयम् । सदभिदं गिरा तव विसंशयम् ॥ २५॥ त्वदुपदेशतो गलति संविदा । मयि निरन्यया सदहमोर्भिदा ॥ २६॥ अहमि योऽन्तरस्तममलं हृदि । अनुभवेम भोस्तव कृपा यदि ॥ २७॥ न करुणा गुणस्तव विदां पते । हृदयतेजसः सहजभैवते ॥ २८॥ तव तनुर्ज्वलत्यनघ विद्युता । तव दृगातता लसति भास्वता ॥ २९॥ कबलितं मनस्तव विभो हृदा । त्वमसि सन्ततं विलसितो मुदा ॥ ३०॥ भुवनभूपतेर्भगवतः कृते । भवसि पाचको यमवतां पते ॥ ३१॥ नरपशूनिमानहमि ताडयन् । परशिवौदनं वितनुषे पचन् ॥ ३२॥ तिमिराणि न केवलं वचोभिः करुणापाङ्गविलोकितैश्च नॄणाम् । हृदये प्रसरन्ति मर्दयन्तं भगवन्तं रमणं गुरुं नमामि ॥ ३३॥ भवजलनिधिं गाहं गाहं चिरादलसालसान् पदजलरुहद्वन्द्वद्वीपं श्रितांस्तव सम्प्रति । रमणभगवन् कल्याणानां निकेतन पाहि नः सदय दयया सिक्तैर्भक्तानपाङ्गविलोकितैः ॥ ३४॥ यदि न जननी स्तन्यं दद्याच्छिशोर्बत का गतिः यदि पशुपतिः क्रोधं कुर्यात्पशोरवनं कुतः । यदि पदजुषामाचार्य त्वं निहंसि न संशयं भ्रमशतपराभूता एते तरन्तु भवं कथम् ॥ ३५॥ विशदहसिते पूर्णा शान्तिः सुधाकरसोदरे स्थिरपृथुलयोः पूर्णा शक्तिर्दृशोरतुलार्चिषोः । हृदयकमले नित्या निष्ठा बहिश्च सरत्प्रभे रमणभगवन् को वा मौनी समस्तव भूतले ॥ ३६॥ देवी शक्तिरियं दृशोः श्रितजनध्वान्तक्षयाधायिनी देवी श्रीरियमम्बुजाक्षमहिषी वक्त्रो सहस्रच्छदे । देवी ब्रह्मवधूरियं विजयते व्याहारगूढा परा विश्वाचार्य महानुभाव रमण त्वां स्तौतु कः प्राकृतः ॥ ३७॥ सोऽहं जातो रमणभगवन् पादयोस्ते दविष्ठो यद्यप्यस्मिन्महति समये शक्तिलास्ये प्रवृत्ते । सूर्यस्येव ज्वलितमहसो दूरगां नाथ शक्तिं विश्वस्याग्य्रां तव मम मनो वीतदुःखं तथापि ॥ ३८॥ तद्भागधेयमसमानमनेकमौनि- वासार्जितं क्षितिभृतः खलु लोहितस्य । अङ्गीचकार भगवान् रमणो महर्षि- रन्येषु सत्सु यदिमं बहुषु स्थलेषु ॥ ३९॥ शान्तिर्नितान्तमधिका परमास्य शक्ति- र्वैराग्यमद्भुततमं करुणा तु सान्द्रा । ज्ञानं निरस्तकुहनं मधुरं च वॄत्तं नॄणां निदर्शनमयं रमणो महर्षिः ॥ ४०॥ नारसिंहिर्गणपतिर्वासिष्ठो रमणं गुरुम् । चत्वारिंशन्मितैः पद्यैः स्कन्दांशं स्तुतवानृषिम् ॥
Proofread by Sunder Hattangadi This work is published by Sri Ramanasramam. It has been approved to be posted on sanskritdocuments.org by permission of Sri V. S. Ramanan, President, Sri Ramanasramam.
% Text title            : ramaNachatvAriMshat Forty Verses in praise of Maharshi Ramana
% File name             : ramaNachatvAriMshatGM.itx
% itxtitle              : ramaNachatvAriMshat (gaNapatimunivirachitam)
% engtitle              : Ramanachatvarimshat - Forty Verses in praise of Maharshi Ramana
% Category              : deities_misc, ramana, stotra, gaNapati-muni, gurudev
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : ramana
% Texttype              : stotra
% Author                : Vasishtha Ganapati Muni
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Sunder Hattangadi
% Description-comments  : (Forty Verses in praise of Ramana Maharshi)
% Indexextra            : (Collected Works)
% Acknowledge-Permission: Sri V.S. Ramanan, President, Sri Ramanasramam sriramanamaharshi.org
% Latest update         : October 1, 2014
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org