श्रीवेदव्यासाष्टकम्

श्रीवेदव्यासाष्टकम्

(दृतविलम्बितं छन्दः) कलिमलास्तविवेकदिवाकरं समवलोक्य तमोवलितं जनम् । करुणया भुवि दर्शितविग्रहं मुनिवरं तमहं सततं भजे ॥ १॥ (मुनिवरं तमहं सततं भजे भरतवंशसमुद्धरणेच्छया स्वजननीवचसा परिनोदितः । अजनयत्तनयत्रितयं प्रभुः शुकनुतं तमहं सततं भजे ॥ २॥ मतिबलादि निरीक्ष्य कलौ नृणां लघुतरं कृपया निगमाम्बुधेः । समकरोदिह भागमनेकधा श्रुतिपतिं तमहं सततं भजे ॥ ३॥ सकलधर्मनिरूपणसागरं विविधचित्रकथासमलङ्कृतम् । व्यरचयच्च पुराणकदम्बकं कविवरं तमहं सततं भजे ॥ ४॥ श्रुतिविरोधसमन्वयदर्पणं निखिलवादिमतान्ध्यविदारणम् । ग्रथितवानपि सूत्रसमूहकं मुनिसुतं तमहं सततं भजे ॥ ५॥ यदनुभाववशेन दिवं गतः समधिगम्य महास्त्रसमुच्चयम् । कुरूचमूमजयद्विजयो(१) द्रुतं द्युतिधरं तमहं सततं भजे ॥ ६॥ समरवृत्तविबोधसमीहया कुरुवरेण(२) मुदा कृतयाचनः । सपदि सूतमदादमलेक्षणं(३) कलिहरं तमहं सततं भजे ॥ ७॥ वननिवासपरौ कुरुदम्पति सुतशुचा तपसा च विकर्षितौ । मृततनूजगणं समदर्शयत् शरणदं तमहं सततं भजे ॥ ८॥ व्यासाष्टकमिदं पुण्यं ब्रह्मानन्देन कीर्तितम् । यः पठेन्मनुजो नित्यं स भवेच्छास्त्रपारगः ॥ इति श्रीमत्परमहंसस्वामिब्रह्मानन्दविरचितं श्रीवेदव्यासाष्टकं सम्पूर्णम् । १ कुरुवरेण refers to धृतराष्ट्रेण २ द्विजयो refers to विजयोर्जुनः ३ सूतं refers to सञ्जयं The refrain तमहं सततं भजे is also replaced by गुरुव्यासमहं भजे in some prints. Encoded and proofread by Sunder Hattangadi
% Text title            : Shri Veda Vyasa Ashtakam
% File name             : vyasa-8.itx
% itxtitle              : vedavyAsAShTakam (svAmibrahmAnandavirachitam)
% engtitle              : Shri Veda VyasAShTakam
% Category              : aShTaka, deities_misc, brahmAnanda
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Author                : svAmibrahmAnandavirachitaM
% Language              : Sanskrit
% Subject               : philosophy/religion/hinduism
% Transliterated by     : Sunder Hattangadi
% Proofread by          : Sunder Hattangadi
% Description-comments  : Homage to Veda Vyasa
% Indexextra            : (Scan)
% Latest update         : August 25, 2007
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org