श्रीदक्षिणामूर्त्यष्टोत्तरशतनामावलिः

श्रीदक्षिणामूर्त्यष्टोत्तरशतनामावलिः

ॐ विद्यारूपिणे नमः । ॐ महायोगिने नमः । ॐ शुद्धज्ञानिने नमः । ॐ पिनाकधृते नमः । ॐ रत्नालङ्कृतसर्वाङ्गिने नमः । ॐ रत्नमौलये नमः । ॐ जटाधराय नमः । ॐ गङ्गाधारिणे नमः । ॐ अचलवासिने नमः । ॐ महाज्ञानिने नमः ॥ १०॥ ॐ समाधिकृते नमः । ॐ अप्रमेयाय नमः । ॐ योगनिधये नमः । ॐ तारकाय नमः । ॐ भक्तवत्सलाय नमः । ॐ ब्रह्मरूपिणे नमः । ॐ जगद्व्यापिने नमः । ॐ विष्णुमूर्तये नमः । ॐ पुरातनाय नमः । ॐ उक्षवाहाय नमः ॥ २०॥ ॐ चर्मवाससे नमः । ॐ पीताम्बरविभूषणाय नमः । ॐ मोक्षदायिने नमः । ॐ मोक्षनिधये नमः । ॐ अन्धकारये नमः । ॐ जगत्पतये नमः । ॐ विद्याधारिणे नमः । ॐ शुक्लतनवे नमः । ॐ विद्यादायिने नमः । ॐ गणाधिपाय नमः ॥ ३०॥ ॐ प्रौढापस्मृति संहर्त्रे नमः । ॐ शशिमौलये नमः । ॐ महास्वनाय नमः । ॐ सामप्रियाय नमः । ॐ अव्ययाय नमः । ॐ साधवे नमः । ॐ सर्ववेदैरलङ्कृताय नमः । ॐ हस्ते वह्निधराय नमः । ॐ श्रीमते मृगधारिणे नमः । ॐ वशङ्कराय नमः ॥ ४०॥ ॐ यज्ञनाथाय नमः । ॐ क्रतुध्वंसिने नमः । ॐ यज्ञभोक्त्रे नमः । ॐ यमान्तकाय नमः । ॐ भक्तानुग्रहमूर्तये नमः । ॐ भक्तसेव्याय नमः । ॐ वृषध्वजाय नमः । ॐ भस्मोद्धूलितसर्वाङ्गाय नमः । ॐ अक्षमालाधराय नमः । ॐ महते नमः ॥ ५०॥ ॐ त्रयीमूर्तये नमः । ॐ परब्रह्मणे नमः । ॐ नागराजैरलङ्कृताय नमः । ॐ शान्तरूपायमहाज्ञानिने नमः । ॐ सर्वलोकविभूषणाय नमः । ॐ अर्धनारीश्वराय नमः । ॐ देवाय नमः । ॐ मुनिसेव्याय नमः । ॐ सुरोत्तमाय नमः । ॐ व्याख्यानदेवाय नमः ॥ ६०॥ ॐ भगवते नमः । ॐ रविचन्द्राग्निलोचनाय नमः । ॐ जगद्गुरवे नमः । ॐ महादेवाय नमः । ॐ महानन्दपरायणाय नमः । ॐ जटाधारिणे नमः । ॐ महायोगिने नमः । ॐ ज्ञानमालैरलङ्कृताय नमः । ॐ व्योमगङ्गाजलस्थानाय नमः । ॐ विशुद्धाय नमः ॥ ७०॥ ॐ यतये नमः । ॐ ऊर्जिताय नमः । ॐ तत्त्वमूर्तये नमः । ॐ महायोगिने नमः । ॐ महासारस्वतप्रदाय नमः । ॐ व्योममूर्तये नमः । ॐ भक्तानामिष्टाय नमः । ॐ कामफलप्रदाय नमः । ॐ परमूर्तये नमः । ॐ चित्स्वरूपिणे नमः ॥ ८०॥ ॐ तेजोमूर्तये नमः । ॐ अनामयाय नमः । ॐ वेदवेदाङ्गतत्त्वज्ञाय नमः । ॐ चतुःषष्टिकलानिधये नमः । ॐ भवरोगभयध्वंसिने नमः । ॐ भक्तनामभयप्रदाय नमः । ॐ नीलग्रीवाय नमः । ॐ ललाटाक्षाय नमः । ॐ गजचर्मणे नमः । ॐ गतिप्रदाय नमः ॥ ९०॥ ॐ अरागिणे नमः । ॐ कामदाय नमः । ॐ तपस्विने नमः । ॐ विष्णुवल्लभाय नमः । ॐ ब्रह्मचारिणे नमः । ॐ संन्यासिने नमः । ॐ गृहस्थाश्रमकारणाय नमः । ॐ दान्ताय नमः । ॐ शमवतां श्रेष्ठाय नमः । ॐ सत्यरूपाय नमः ॥ १००॥ ॐ दयापराय नमः । ॐ योगपट्टाभिरामाय नमः । ॐ वीणाधारिणे नमः । ॐ विचेतनाय नमः । ॐ मतिप्रज्ञासुधाधारिणे नमः । ॐ मुद्रापुस्तकधारणाय नमः । ॐ वेतालादि पिशाचौघ राक्षसौघ विनाशनाय नमः । ॐ रोगाणां विनिहन्त्रे नमः । ॐ सुरेश्वराय नमः ॥ १०९॥ ॥ इति श्रीदक्षिणामूर्त्यष्टोत्तरशतनामावलिः समाप्ता ॥ Encoded and proofread by Arun Shantharam shantharam.arun at gmail.com
% Text title            : dakShiNAmUrti aShTottara shatanAmAvali 1
% File name             : dakshina108naama.itx
% itxtitle              : dakShiNAmUrtyaShTottarashatanAmAvaliH 1 (vidyArUpiNe mahAyogine)
% engtitle              : dakShiNAmUrti aShTottara shatanAmAvali 1
% Category              : aShTottarashatanAmAvalI, shiva, nAmAvalI
% Location              : doc_shiva
% Sublocation           : shiva
% Texttype              : nAmAvalI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Arun Shantharam shantharam.arun at gmail.com
% Proofread by          : Arun Shantharam shantharam.arun at gmail.com
% Description-comments  : See cooresponding stotram
% Indexextra            : (info, stotram)
% Latest update         : January 7, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org