बिल्वाष्टोत्तरशतनामस्तोत्रम्

बिल्वाष्टोत्तरशतनामस्तोत्रम्

Introduction

The following is bilvAShTottarashatanAma stotra which praises Lord Shiva in beautiful words. It is recited during the worship of Shiva. The specialty of this hymn being that it uses words which are relatively simple in nature but at the same time have a really soothing effect to the ears when recited. This hymn extols Him as sarveshvara, Lord of everything, and sadAshAnta, ever-peaceful. Needless to say, it is most aptly suited for mAnasapUja, mental worship. Bilva leaves are dearest to the Lord, and so are especially used in shiva pUja. ShrIshaila or ShrIgiri is one of the holiest shrines of Lord Shiva, located in South-India. Bilva trees are widely found on the mountains of this shrine. Hence this shrine is known as shrIshaila.n (shrI here being referred to the bilva trees). Adishankara is supposed to have composed the immortal hymns shivAnandalahari and sau.ndaryalahari, while he was living on these holy mountains. Hence shrIshaila.n is mentioned in both these hymns. ``shrIgiri mallikArjuna mahAlinga.n shivAli.ngitam '' in shivAnandalahari(50th poem). When reciting this wonderful hymn one does not really need these sacred leaves to worship them. But one can surely imagine that he is sitting in the sanctum-sanctorum of shrIgiri and that he is worshipping that mahAlinga.n (shiva) which is in union with Shiva (shivA + Ali.ngitam = shivAli.ngitam). That very thought is enough to transport one into that infinite bliss. He is blessed who meditates on this undivided aspect of Shiva.

॥ बिल्वाष्टोत्तरशतनामस्तोत्रम् ॥

अथ बिल्वाष्टोत्तरशतनामस्तोत्रम् ॥ त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधम् । त्रिजन्म पापसंहारं एकबिल्वं शिवार्पणम् ॥ १॥ त्रिशाखैः बिल्वपत्रैश्च अच्छिद्रैः कोमलैः शुभैः । तव पूजां करिष्यामि एकबिल्वं शिवार्पणम् ॥ २॥ सर्वत्रैलोक्यकर्तारं सर्वत्रैलोक्यपालनम् । सर्वत्रैलोक्यहर्तारं एकबिल्वं शिवार्पणम् ॥ ३॥ नागाधिराजवलयं नागहारेण भूषितम् । नागकुण्डलसंयुक्तं एकबिल्वं शिवार्पणम् ॥ ४॥ अक्षमालाधरं रुद्रं पार्वतीप्रियवल्लभम् । चन्द्रशेखरमीशानं एकबिल्वं शिवार्पणम् ॥ ५॥ त्रिलोचनं दशभुजं दुर्गादेहार्धधारिणम् । विभूत्यभ्यर्चितं देवं एकबिल्वं शिवार्पणम् ॥ ६॥ त्रिशूलधारिणं देवं नागाभरणसुन्दरम् । चन्द्रशेखरमीशानं एकबिल्वं शिवार्पणम् ॥ ७॥ गङ्गाधराम्बिकानाथं फणिकुण्डलमण्डितम् । कालकालं गिरीशं च एकबिल्वं शिवार्पणम् ॥ ८॥ शुद्धस्फटिक सङ्काशं शितिकण्ठं कृपानिधिम् । सर्वेश्वरं सदाशान्तं एकबिल्वं शिवार्पणम् ॥ ९॥ सच्चिदानन्दरूपं च परानन्दमयं शिवम् । वागीश्वरं चिदाकाशं एकबिल्वं शिवार्पणम् ॥ १०॥ शिपिविष्टं सहस्राक्षं कैलासाचलवासिनम् । हिरण्यबाहुं सेनान्यं एकबिल्वं शिवार्पणम् ॥ ११॥ अरुणं वामनं तारं वास्तव्यं चैव वास्तवम् । ज्येष्टं कनिष्ठं गौरीशं एकबिल्वं शिवार्पणम् ॥ १२॥ हरिकेशं सनन्दीशं उच्चैर्घोषं सनातनम् । अघोररूपकं कुम्भं एकबिल्वं शिवार्पणम् ॥ १३॥ पूर्वजावरजं याम्यं सूक्ष्मं तस्करनायकम् । नीलकण्ठं जघन्यं च एकबिल्वं शिवार्पणम् ॥ १४॥ सुराश्रयं विषहरं वर्मिणं च वरूधिनम् महासेनं महावीरं एकबिल्वं शिवार्पणम् ॥ १५॥ कुमारं कुशलं कूप्यं वदान्यञ्च महारथम् । तौर्यातौर्यं च देव्यं च एकबिल्वं शिवार्पणम् ॥ १६॥ दशकर्णं ललाटाक्षं पञ्चवक्त्रं सदाशिवम् । अशेषपापसंहारं एकबिल्वं शिवार्पणम् ॥ १७॥ नीलकण्ठं जगद्वन्द्यं दीननाथं महेश्वरम् । महापापसंहारं एकबिल्वं शिवार्पणम् ॥ १८॥ चूडामणीकृतविभुं वलयीकृतवासुकिम् । कैलासवासिनं भीमं एकबिल्वं शिवार्पणम् ॥ १९॥ कर्पूरकुन्दधवलं नरकार्णवतारकम् । करुणामृतसिन्धुं च एकबिल्वं शिवार्पणम् ॥ २०॥ महादेवं महात्मानं भुजङ्गाधिपकङ्कणम् । महापापहरं देवं एकबिल्वं शिवार्पणम् ॥ २१॥ भूतेशं खण्डपरशुं वामदेवं पिनाकिनम् । वामे शक्तिधरं श्रेष्ठं एकबिल्वं शिवार्पणम् ॥ २२॥ फालेक्षणं विरूपाक्षं श्रीकण्ठं भक्तवत्सलम् । नीललोहितखट्वाङ्गं एकबिल्वं शिवार्पणम् ॥ २३॥ कैलासवासिनं भीमं कठोरं त्रिपुरान्तकम् । वृषाङ्कं वृषभारूढं एकबिल्वं शिवार्पणम् ॥ २४॥ सामप्रियं सर्वमयं भस्मोद्धूलितविग्रहम् । मृत्युञ्जयं लोकनाथं एकबिल्वं शिवार्पणम् ॥ २५॥ दारिद्र्यदुःखहरणं रविचन्द्रानलेक्षणम् । मृगपाणिं चन्द्रमौळिं एकबिल्वं शिवार्पणम् ॥ २६॥ सर्वलोकभयाकारं सर्वलोकैकसाक्षिणम् । निर्मलं निर्गुणाकारं एकबिल्वं शिवार्पणम् ॥ २७॥ सर्वतत्त्वात्मकं साम्बं सर्वतत्त्वविदूरकम् । सर्वतत्त्वस्वरूपं च एकबिल्वं शिवार्पणम् ॥ २८॥ सर्वलोकगुरुं स्थाणुं सर्वलोकवरप्रदम् । सर्वलोकैकनेत्रं च एकबिल्वं शिवार्पणम् ॥ २९॥ मन्मथोद्धरणं शैवं भवभर्गं परात्मकम् । कमलाप्रियपूज्यं च एकबिल्वं शिवार्पणम् ॥ ३०॥ तेजोमयं महाभीमं उमेशं भस्मलेपनम् । भवरोगविनाशं च एकबिल्वं शिवार्पणम् ॥ ३१॥ स्वर्गापवर्गफलदं रघुनाथवरप्रदम् । नगराजसुताकान्तं एकबिल्वं शिवार्पणम् ॥ ३२॥ मञ्जीरपादयुगलं शुभलक्षणलक्षितम् । फणिराजविराजं च एकबिल्वं शिवार्पणम् ॥ ३३॥ निरामयं निराधारं निस्सङ्गं निष्प्रपञ्चकम् । तेजोरूपं महारौद्रं एकबिल्वं शिवार्पणम् ॥ ३४॥ सर्वलोकैकपितरं सर्वलोकैकमातरम् । सर्वलोकैकनाथं च एकबिल्वं शिवार्पणम् ॥ ३५॥ चित्राम्बरं निराभासं वृषभेश्वरवाहनम् । नीलग्रीवं चतुर्वक्त्रं एकबिल्वं शिवार्पणम् ॥ ३६॥ रत्नकञ्चुकरत्नेशं रत्नकुण्डलमण्डितम् । नवरत्नकिरीटं च एकबिल्वं शिवार्पणम् ॥ ३७॥ दिव्यरत्नाङ्गुलीस्वर्णं कण्ठाभरणभूषितम् । नानारत्नमणिमयं एकबिल्वं शिवार्पणम् ॥ ३८॥ रत्नाङ्गुलीयविलसत्करशाखानखप्रभम् । भक्तमानसगेहं च एकबिल्वं शिवार्पणम् ॥ ३९॥ वामाङ्गभागविलसदम्बिकावीक्षणप्रियम् । पुण्डरीकनिभाक्षं च एकबिल्वं शिवार्पणम् ॥ ४०॥ सम्पूर्णकामदं सौख्यं भक्तेष्टफलकारणम् । सौभाग्यदं हितकरं एकबिल्वं शिवार्पणम् ॥ ४१॥ नानाशास्त्रगुणोपेतं स्फुरन्मङ्गल विग्रहम् । विद्याविभेदरहितं एकबिल्वं शिवार्पणम् ॥ ४२॥ अप्रमेयगुणाधारं वेदकृद्रूपविग्रहम् । धर्माधर्मप्रवृत्तं च एकबिल्वं शिवार्पणम् ॥ ४३॥ गौरीविलाससदनं जीवजीवपितामहम् । कल्पान्तभैरवं शुभ्रं एकबिल्वं शिवार्पणम् ॥ ४४॥ सुखदं सुखनाशं च दुःखदं दुःखनाशनम् । दुःखावतारं भद्रं च एकबिल्वं शिवार्पणम् ॥ ४५॥ सुखरूपं रूपनाशं सर्वधर्मफलप्रदम् । अतीन्द्रियं महामायं एकबिल्वं शिवार्पणम् ॥ ४६॥ सर्वपक्षिमृगाकारं सर्वपक्षिमृगाधिपम् । सर्वपक्षिमृगाधारं एकबिल्वं शिवार्पणम् ॥ ४७॥ जीवाध्यक्षं जीववन्द्यं जीवजीवनरक्षकम् । जीवकृज्जीवहरणं एकबिल्वं शिवार्पणम् ॥ ४८॥ विश्वात्मानं विश्ववन्द्यं वज्रात्मावज्रहस्तकम् । वज्रेशं वज्रभूषं च एकबिल्वं शिवार्पणम् ॥ ४९॥ गणाधिपं गणाध्यक्षं प्रलयानलनाशकम् । जितेन्द्रियं वीरभद्रं एकबिल्वं शिवार्पणम् ॥ ५०॥ त्र्यम्बकं मृडं शूरं अरिषड्वर्गनाशनम् । दिगम्बरं क्षोभनाशं एकबिल्वं शिवार्पणम् ॥ ५१॥ कुन्देन्दुशङ्खधवलं भगनेत्रभिदुज्ज्वलम् । कालाग्निरुद्रं सर्वज्ञं एकबिल्वं शिवार्पणम् ॥ ५२॥ कम्बुग्रीवं कम्बुकण्ठं धैर्यदं धैर्यवर्धकम् । शार्दूलचर्मवसनं एकबिल्वं शिवार्पणम् ॥ ५३॥ जगदुत्पत्तिहेतुं च जगत्प्रलयकारणम् । पूर्णानन्दस्वरूपं च एकबिल्वं शिवार्पणम् ॥ ५४॥ सर्गकेशं महत्तेजं पुण्यश्रवणकीर्तनम् । ब्रह्माण्डनायकं तारं एकबिल्वं शिवार्पणम् ॥ ५५॥ मन्दारमूलनिलयं मन्दारकुसुमप्रियम् । वृन्दारकप्रियतरं एकबिल्वं शिवार्पणम् ॥ ५६॥ महेन्द्रियं महाबाहुं विश्वासपरिपूरकम् । सुलभासुलभं लभ्यं एकबिल्वं शिवार्पणम् ॥ ५७॥ बीजाधारं बीजरूपं निर्बीजं बीजवृद्धिदम् । परेशं बीजनाशं च एकबिल्वं शिवार्पणम् ॥ ५८॥ युगाकारं युगाधीशं युगकृद्युगनाशनम् । परेशं बीजनाशं च एकबिल्वं शिवार्पणम् ॥ ५९॥ धूर्जटिं पिङ्गलजटं जटामण्डलमण्डितम् । कर्पूरगौरं गौरीशं एकबिल्वं शिवार्पणम् ॥ ६०॥ सुरावासं जनावासं योगीशं योगिपुङ्गवम् । योगदं योगिनां सिंहं एकबिल्वं शिवार्पणम् ॥ ६१॥ उत्तमानुत्तमं तत्त्वं अन्धकासुरसूदनम् । भक्तकल्पद्रुमस्तोमं एकबिल्वं शिवार्पणम् ॥ ६२॥ विचित्रमाल्यवसनं दिव्यचन्दनचर्चितम् । विष्णुब्रह्मादि वन्द्यं च एकबिल्वं शिवार्पणम् ॥ ६३॥ कुमारं पितरं देवं श्रितचन्द्रकलानिधिम् । ब्रह्मशत्रुं जगन्मित्रं एकबिल्वं शिवार्पणम् ॥ ६४॥ लावण्यमधुराकारं करुणारसवारधिम् । भ्रुवोर्मध्ये सहस्रार्चिं एकबिल्वं शिवार्पणम् ॥ ६५॥ जटाधरं पावकाक्षं वृक्षेशं भूमिनायकम् । कामदं सर्वदागम्यं एकबिल्वं शिवार्पणम् ॥ ६६॥ शिवं शान्तं उमानाथं महाध्यानपरायणम् । ज्ञानप्रदं कृत्तिवासं एकबिल्वं शिवार्पणम् ॥ ६७॥ वासुक्युरगहारं च लोकानुग्रहकारणम् । ज्ञानप्रदं कृत्तिवासं एकबिल्वं शिवार्पणम् ॥ ६८॥ शशाङ्कधारिणं भर्गं सर्वलोकैकशङ्करम् । शुद्धं च शाश्वतं नित्यं एकबिल्वं शिवार्पणम् ॥ ६९॥ शरणागतदीनार्तपरित्राणपरायणम् । गम्भीरं च वषट्कारं एकबिल्वं शिवार्पणम् ॥७०॥ भोक्तारं भोजनं भोज्यं जेतारं जितमानसम् । करणं कारणं जिष्णुं एकबिल्वं शिवार्पणम् ॥ ७१॥ क्षेत्रज्ञं क्षेत्रपालञ्च परार्धैकप्रयोजनम् । व्योमकेशं भीमवेषं एकबिल्वं शिवार्पणम् ॥ ७२॥ भवज्ञं तरुणोपेतं चोरिष्टं यमनाशनम् । हिरण्यगर्भं हेमाङ्गं एकबिल्वं शिवार्पणम् ॥ ७३॥ दक्षं चामुण्डजनकं मोक्षदं मोक्षनायकम् । हिरण्यदं हेमरूपं एकबिल्वं शिवार्पणम् ॥ ७४॥ महाश्मशाननिलयं प्रच्छन्नस्फटिकप्रभम् । वेदास्यं वेदरूपं च एकबिल्वं शिवार्पणम् ॥ ७५॥ स्थिरं धर्मं उमानाथं ब्रह्मण्यं चाश्रयं विभुम् । जगन्निवासं प्रथममेकबिल्वं शिवार्पणम् ॥ ७६॥ रुद्राक्षमालाभरणं रुद्राक्षप्रियवत्सलम् । रुद्राक्षभक्तसंस्तोममेकबिल्वं शिवार्पणम् ॥ ७७॥ फणीन्द्रविलसत्कण्ठं भुजङ्गाभरणप्रियम् । दक्षाध्वरविनाशं च एकबिल्वं शिवार्पणम् ॥ ७८॥ नागेन्द्रविलसत्कर्णं महीन्द्रवलयावृतम् । मुनिवन्द्यं मुनिश्रेष्ठमेकबिल्वं शिवार्पणम् ॥ ७९॥ मृगेन्द्रचर्मवसनं मुनीनामेकजीवनम् । सर्वदेवादिपूज्यं च एकबिल्वं शिवार्पणम् ॥ ८०॥ निधनेशं धनाधीशं अपमृत्युविनाशनम् । लिङ्गमूर्तिमलिङ्गात्मं एकबिल्वं शिवार्पणम् ॥ ८१॥ भक्तकल्याणदं व्यस्तं वेदवेदान्तसंस्तुतम् । कल्पकृत्कल्पनाशं च एकबिल्वं शिवार्पणम् ॥ ८२॥ घोरपातकदावाग्निं जन्मकर्मविवर्जितम् । कपालमालाभरणं एकबिल्वं शिवार्पणम् ॥ ८३॥ मातङ्गचर्मवसनं विराड्रूपविदारकम् । विष्णुक्रान्तमनन्तं च एकबिल्वं शिवार्पणम् ॥ ८४॥ यज्ञकर्मफलाध्यक्षं यज्ञविघ्नविनाशकम् । यज्ञेशं यज्ञभोक्तारं एकबिल्वं शिवार्पणम् ॥ ८५॥ कालाधीशं त्रिकालज्ञं दुष्टनिग्रहकारकम् । योगिमानसपूज्यं च एकबिल्वं शिवार्पणम् ॥ ८६॥ महोन्नतमहाकायं महोदरमहाभुजम् । महावक्त्रं महावृद्धं एकबिल्वं शिवार्पणम् ॥ ८७॥ सुनेत्रं सुललाटं च सर्वभीमपराक्रमम् । महेश्वरं शिवतरं एकबिल्वं शिवार्पणम् ॥ ८८॥ समस्तजगदाधारं समस्तगुणसागरम् । सत्यं सत्यगुणोपेतं एकबिल्वं शिवार्पणम् ॥ ८९॥ माघकृष्णचतुर्दश्यां पूजार्थं च जगद्गुरोः । दुर्लभं सर्वदेवानां एकबिल्वं शिवार्पणम् ॥ ९०॥ तत्रापि दुर्लभं मन्येत् नभोमासेन्दुवासरे । प्रदोषकाले पूजायां एकबिल्वं शिवार्पणम् ॥ ९१॥ तटाकं धननिक्षेपं ब्रह्मस्थाप्यं शिवालयम् कोटिकन्यामहादानं एकबिल्वं शिवार्पणम् ॥ ९२॥ दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम् । अघोरपापसंहारं एकबिल्वं शिवार्पणम् ॥ ९३॥ तुलसीबिल्वनिर्गुण्डी जम्बीरामलकं तथा । पञ्चबिल्वमिति ख्यातं एकबिल्वं शिवार्पणम् ॥ ९४॥ अखण्डबिल्वपत्रैश्च पूजयेन्नन्दिकेश्वरम् । मुच्यते सर्वपापेभ्यः एकबिल्वं शिवार्पणम् ॥ ९५॥ सालङ्कृता शतावृत्ता कन्याकोटिसहस्रकम् । साम्राज्यपृथ्वीदानं च एकबिल्वं शिवार्पणम् ॥ ९६॥ दन्त्यश्वकोटिदानानि अश्वमेधसहस्रकम् । सवत्सधेनुदानानि एकबिल्वं शिवार्पणम् ॥ ९७॥ चतुर्वेदसहस्राणि भारतादिपुराणकम् । साम्राज्यपृथ्वीदानं च एकबिल्वं शिवार्पणम् ॥ ९८॥ सर्वरत्नमयं मेरुं काञ्चनं दिव्यवस्त्रकम् । तुलाभागं शतावर्तं एकबिल्वं शिवार्पणम् ॥ ९९॥ अष्टोत्तरश्शतं बिल्वं योऽर्चयेल्लिङ्गमस्तके । अधर्वोक्तं अधेभ्यस्तु एकबिल्वं शिवार्पणम् ॥ १००॥ काशीक्षेत्रनिवासं च कालभैरवदर्शनम् । अघोरपापसंहारं एकबिल्वं शिवार्पणम् ॥ १०१॥ अष्टोत्तरशतश्लोकैः स्तोत्राद्यैः पूजयेद्यथा । त्रिसन्ध्यं मोक्षमाप्नोति एकबिल्वं शिवार्पणम् ॥ १०२॥ दन्तिकोटिसहस्राणां भूः हिरण्यसहस्रकम् । सर्वक्रतुमयं पुण्यं एकबिल्वं शिवार्पणम् ॥ १०३॥ पुत्रपौत्रादिकं भोगं भुक्त्वा चात्र यथेप्सितम् । अन्ते च शिवसायुज्यं एकबिल्वं शिवार्पणम् ॥ १०४॥ विप्रकोटिसहस्राणां वित्तदानाच्च यत्फलम् । तत्फलं प्राप्नुयात्सत्यं एकबिल्वं शिवार्पणम् ॥ १०५॥ त्वन्नामकीर्तनं तत्त्वं तवपादाम्बु यः पिबेत् । जीवन्मुक्तोभवेन्नित्यं एकबिल्वं शिवार्पणम् ॥ १०६॥ अनेकदानफलदं अनन्तसुकृतादिकम् । तीर्थयात्राखिलं पुण्यं एकबिल्वं शिवार्पणम् ॥ १०७॥ त्वं मां पालय सर्वत्र पदध्यानकृतं तव । भवनं शाङ्करं नित्यं एकबिल्वं शिवार्पणम् ॥ १०८॥ उमयासहितं देवं सवाहनगणं शिवम् । भस्मानुलिप्तसर्वाङ्गं एकबिल्वं शिवार्पणम् ॥ १०९॥ सालग्रामसहस्राणि विप्राणां शतकोटिकम् । यज्ञकोटिसहस्राणि एकबिल्वं शिवार्पणम् ॥ ११०॥ अज्ञानेन कृतं पापं ज्ञानेनाभिकृतं च यत् । तत्सर्वं नाशमायातु एकबिल्वं शिवार्पणम् ॥ १११॥ अमृतोद्भववृक्षस्य महादेवप्रियस्य च । मुच्यन्ते कण्टकाघातात् कण्टकेभ्यो हि मानवाः ॥ ११२॥ एकैकबिल्वपत्रेण कोटियज्ञफलं भवेत् । महादेवस्य पूजार्थं एकबिल्वं शिवार्पणम् ॥ ११३॥ एककाले पठेन्नित्यं सर्वशत्रुनिवारणम् । द्विकाले च पठेन्नित्यं मनोरथफलप्रदम् । त्रिकाले च पठेन्नित्यं आयुर्वर्ध्यो धनप्रदम् । अचिरात्कार्यसिद्धिं च लभते नात्र संशयः ॥ ११४॥ एककालं द्विकालं वा त्रिकालं यः पठेन्नरः । लक्ष्मीप्राप्तिश्शिवावासः शिवेन सह मोदते ॥ ११५॥ कोटिजन्मकृतं पापं अर्चनेन विनश्यति । सप्तजन्मकृतं पापं श्रवणेन विनश्यति । जन्मान्तरकृतं पापं पठनेन विनश्यति । दिवारात्रकृतं पापं दर्शनेन विनश्यति । क्षणेक्षणेकृतं पापं स्मरणेन विनश्यति । पुस्तकं धारयेद्देही आरोग्यं भयनाशनम् ॥ ११६॥ इति बिल्वाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥ Encoded by Durga Prasad S. P. N. spndurgaprasad at hotmail.com Proofread by Sunder Hattandadi and PSA Easwaran
% Text title            : Bilva-108-Namavali
% File name             : bilva108.itx
% itxtitle              : bilvAShTottarashatanAmastotram
% engtitle              : Bilva 108Namastotram
% Category              : aShTottarashatanAma, shiva, stotra
% Location              : doc_shiva
% Sublocation           : shiva
% Author                : Unknown
% Language              : Sanskrit
% Subject               : hinduism/religion
% Transliterated by     : Durga Prasad S. P. N. 
% Proofread by          : Sunder Hattangadi, PS Easwaran
% Description-comments  : 108 names of Shiva chanted with offering of bilva leaves
% Indexextra            : (Scan)
% Latest update         : Mar. 15, 2001
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org