मृत्युञ्जयस्तोत्र १ मार्कण्डेयप्रोक्तं नरसिंहपुराणे

मृत्युञ्जयस्तोत्र १ मार्कण्डेयप्रोक्तं नरसिंहपुराणे

विष्णुमृत्युञ्जयस्तोत्रम् । ॐ नमो भगवते मृत्युञ्जयाय । ततो विष्ण्वर्पितमना मारकण्डेयो महामतिः । तुष्टाव प्रणतो भूत्वा देवदेव जनार्दनम् विष्णुनैवोपदिष्टं तु स्तोत्रं कर्णे महामनाः । सम्भावितेन मनसा तेन तुष्टाव माधवम् ॥ ॐ नमो भगवते वासुदेवाय । मार्कण्डेय उवाच - नारायणं सहस्राक्षं पद्मनाभं पुरातनम् । प्रणतोऽस्मि हृषीकेशं किं मे मृत्युः करिष्यति ॥ ६३॥ गोविन्दं पुण्डरीकाक्षमनन्तमजमव्ययम् । केशवं च प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥ ६४॥ वासुदेवं जगद्योनिं भानुवर्णमतीन्द्रियम् । दामोदरं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥ ६५॥ शङ्खचक्रधरं देवं छन्नरूपिणमव्ययम् । अधोक्षजं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥ ६६॥ वाराहं वामनं विष्णुं नरसिंहं जनार्दनम् । माधवं च प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥ ६७॥ पुरुषं पुष्करं पुण्यं क्षेमबीजं जगत्पतिम् । लोकनाथं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥ ६८॥ भूतात्मानं महात्मानं जगद्योनिमयोनिजम् । विश्वरूपं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥ ६९॥ सहस्रशिरसं देवं व्यक्ताव्यक्तं सनातनम् । महायोगं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥ ७०॥ इत्युदीरितमाकर्ण्य स्तोत्रं तस्य महात्मनः । अपयातस्ततो मृत्युर्विष्णुदूतैश्च पीडितः ॥ ७१॥ इति तेन जितो मृत्युर्मार्कण्डेयेन धीमता । प्रसन्ने पुण्डरीकाक्षे नृसिंहे नास्ति दुर्लभम् ॥ ७२॥ मृत्युञ्जयमिदं पुण्यं मृत्युप्रशमनं शुभम् । मार्कण्डेयहितार्थाय स्वयं विष्णुरुवाच ह ॥ ७३॥ य इदं पठते भक्त्या त्रिकालं नियतः शुचिः । नाकाले तस्य मृत्युः स्यान्नरस्याच्युतचेतसः ॥ ७४॥ हृत्पद्ममध्ये पुरुषं पुराणं नारायणं शाश्वतमादिदेवम् । सञ्चिन्त्य सूर्यादपि राजमानं मृत्युं स योगी जितवांस्तदैव ॥ ७५॥ इति । नरसिंहपुराण अध्याय ७ श्लोकसंख्या ७५ इति श्रीनरसिंहपुराणे मार्कण्डेयमृत्युञ्जयो नाम सप्तमोऽध्यायः ॥ ७॥ From Narasimhapurana adhyAya 7 https://archive.org/details/NarsimhaPuranGitapress Proofread by Singanallur Ganesan singanallur at gmail.com
% Text title            : mRityunjayastotram 1 narasiMhapurANe
% File name             : mRityunjayastotram1NP.itx
% itxtitle              : mRityunjayastotram 1 viShNumRityunjayastotram (mArkaNDeyaproktam, narasiMhapurANAntargatam nArAyaNaM sahasrAkShaM)
% engtitle              : Mrityunjaya stotra 1 from Narasimhapurana
% Category              : shiva, stotra, vishhnu
% Location              : doc_shiva
% Sublocation           : shiva
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Singanallur Ganesan singanallur at gmail.com
% Translated by         : https://archive.org/details/NarsimhaPuranGitapress
% Description-comments  : Narasimhapurana adhyAya 7 63-75
% Latest update         : August 25, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org