श्रीगणेशस्तुती

श्रीगणेशस्तुती

वन्दे गजेन्द्रवदनं वामाङ्कारूढवल्लभाश्लिष्टम् । कुङ्कुमरागशोणं कुवलयिनीजारकोरकापीडम् ॥ १॥ विघ्नान्धकारमित्रं शङ्करपुत्रं सरोजदलनेत्रम् । सिन्दूरारुणगात्रं सिन्धुरवक्त्रं नमाम्यहोरात्रम् ॥ २॥ गलद्दानगण्डं मिलद्भृङ्गषण्डं चलच्चारुशुण्डं जगत्त्राणशौण्डम् । लसद्दन्तकाण्डं विपद्भङ्गचण्डं शिवप्रेमपिण्डं भजे वक्रतुण्डम् ॥ ३॥ गणेश्वरमुपास्महे गजमुखं कृपासागरं सुरासुरनमस्कृतं सुरवरं कुमाराग्रजम् । सुपाशसृणिमोदकस्फुटितदन्तहस्तोज्ज्वलं शिवोद्भवमभीष्टदं श्रितततेस्सुसिद्धिप्रदम् ॥ ४॥ विघ्नध्वान्तनिवारणैकतरणिर्विघ्नाटवीहव्यवाट् विघ्नव्यालकुलप्रमत्तगरुडो विघ्नेभपञ्चाननः । विघ्नोत्तुङ्गगिरिप्रभेदनपविर्विघ्नाब्धिकुंभोद्भवः विघ्नाघौघघनप्रचण्डपवनो विघ्नेश्वरः पातु नः ॥ ५॥ Encoded and proofread by N.Balasubramanian bbalun@dataone.in
% Text title            : gaNeshastutiH
% File name             : gaNeshastuti.itx
% itxtitle              : gaNeshastutiH
% engtitle              : gaNeshastuti
% Category              : ganesha, stotra
% Location              : doc_ganesha
% Sublocation           : ganesha
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : N.Balasubramanian bbalun at dataone.in
% Proofread by          : N.Balasubramanian bbalun at dataone.in
% Latest update         : March 29, 2009
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org