श्रीशिवस्तुती नारायणपण्डितकृत

श्रीशिवस्तुती नारायणपण्डितकृत

श्रीगणेशाय नमः ॥ स्फुटं स्फटिकसप्रभं स्फटितहारकश्रीजटं शशाङ्कदलशेखरं कपिलफुल्लनेत्रत्रयम् । तरक्षुवरकृत्तिमद्भुजगभूषणं भूतिमत्- कदा नु शितिकण्ठ ते वपुरवेक्षते वीक्षणम् ॥ १॥ त्रिलोचन विलोचने लसति ते ललामायिते स्मरो नियमघस्मरो नियमिनामभूद्भस्मसात् । स्वभक्तिलतया वशीकृतवतीसतीयं सती स्वभक्तवशतो भवानपि वशी प्रसीद प्रभो ॥ २॥ महेश महितोऽसि तत्पुरुष पूरुषाग्र्यो भवान्- अघोररिपुघोर तेऽनवम वामदेवाञ्जलिः । नमः सपदि जात ते त्वमिति पञ्चरूपोचित- प्रपञ्चचयपञ्चवृन्मम मनस्तमस्ताडय ॥ ३॥ रसाघनरसानलानिलवियद्विवस्वद्विधु- प्रयष्टृषु निविष्टमित्यज भजामि मूर्त्यष्टकम् । प्रशान्तमुत भीषणं भुवनमोहनं चेत्यहो वपूंषि गुणपूषितेऽहमहमात्मनोऽहंभिदे ॥ ४॥ विमुक्तिपरमाध्वनां तव पडध्वनामास्पदं पदं निगमवेदिनो जगति वामदेवादयः । कथञ्चिदुपशिक्षिता भगवतैव संविद्रते वयं तु विरलान्तराः कथमुमेश तन्मन्महे ॥ ५॥ कठोरितकुठारया ललितशूलया वाहया रणड्डमरुणा स्फुरद्धरिणया सखट्वाङ्गया । चलाभिरचलाभिरप्यगणिताभिरुन्नृत्यतश्- चतुर्दश जगन्ति ते जयजयेत्ययुर्विस्मयम् ॥ ६॥ पुरा त्रिपुररन्धनं विविधदैत्यविध्वंसनं पराक्रमपरम्परा अपि परा न ते विस्मयः । अमर्षिबलहर्षितक्षुभितवृत्तनेत्रोज्ज्वलज्- ज्वलज्ज्वलनहेलया शलभितं हि लोकत्रयम् ॥ ७॥ सहस्रनयनो गुहः सहसहस्ररश्मिर्विधुर्- बृहस्पतिरुताप्पतिः ससुरसिद्धविद्याधराः । भवत्पदपरायणाः श्रियमिमां ययुः प्रार्थितां भवान् सुरतरुर्भृशं शिव शिवां शिवावल्लभ ॥ ८॥ तव प्रियतमादतिप्रियतमं सदैवान्तरं पयस्युपहितं भृतं स्वयमिव श्रियो वल्लभम् । विबुध्य लघुबुद्धयः स्वपरपक्षलक्ष्यायितं पठन्ति हि लुठन्ति ते शठहृदः शुचा शुण्ठिताः ॥ ९॥ निवासनिलयाचिता तव शिरस्ततिर्मालिका कपालमपि ते करे त्वमशिवोस्यनन्तर्धियाम् । तथापि भवतः पदं शिवशिवेत्यदो जल्पतां अकिञ्चन न किञ्चन वृजिनमस्ति भस्मीभवेत् ॥ १०॥ त्वमेव किल कामधुक् सकलकाममापूरयन् सदा त्रिनयनो भवान्वहति चार्चिनेत्रोद्भवम् । विषं विषधरान्दधत्पिबसि तेन चानन्दवान् विरुद्धचरितोचिता जगदधीश ते भिक्षुता ॥ ११॥ नमः शिवशिवाशिवाशिवशिवार्थं कृन्ताशिवं नमो हरहराहराहरहरान्तरीं मे दृशम् । नमो भवभवाभवप्रभवभूतये मे भवान् नमो मृड नमो नमो नम उमेश तुभ्यं नमः ॥ १२॥ सतां श्रवणपद्धतिं सरतु सन्नतोक्तेत्यसौ शिवस्य करुणाङ्कुरात्प्रतिकृतात्सदा सोचिता । इति प्रथितमानसो व्यधित नाम नारायणः शिवस्तुतिमिमां शिवं लिकुचिसूरिसूनुः सुधीः ॥ १३॥ इति श्रीमल्लिकुचिसूरिसूनुनारायणपण्डिताचार्यविरचिता शिवस्तुतिः सम्पूर्णा ॥ Encoded and proofread by Kaushal S. Kaloo kaushalskaloo at gmail.com
% Text title            : shivastutiH 9 narAyaNapaNDitavirachitA
% File name             : shivastutinArAyaNapaNDita.itx
% itxtitle              : shivastutiH 09 (nArAyaNapaNDitakRitA)
% engtitle              : Shivastuti 9 Narayanapanditakrita
% Category              : shiva, stotra
% Location              : doc_shiva
% Sublocation           : shiva
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Kaushal S. Kaloo kaushalskaloo at gmail.com
% Proofread by          : Kaushal S. Kaloo kaushalskaloo at gmail.com
% Latest update         : April 17, 2013
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org