श्रीशिवसहस्रनामस्तोत्रं वायुपुराणे अध्याय ३०

श्रीशिवसहस्रनामस्तोत्रं वायुपुराणे अध्याय ३०

॥ दक्ष उवाच ॥ ॐ नमस्ते देवदेवेश देवारिबलसूदन । देवेन्द्र ह्यमरश्रेष्ठ देवदानवपूजित ॥ ३०.१८०॥ सहस्राक्ष विरूपाक्ष त्र्यक्ष यक्षाधिपप्रिय । सर्वतः पाणिपादस्त्वं सर्वतोऽक्षिशिरोमुखः । सर्वतः श्रुतिमान् लोके सर्वानावृत्य तिष्ठसि ॥ ३०.१८१॥ शङ्कुकर्ण महाकर्ण कुम्भकर्णार्णवालय । गजेन्द्रकर्ण गोकर्ण पाणिकर्ण नमोऽस्तु ते ॥ ३०.१८२॥ शतोदर शतावर्त्त शतजिह्व शतानन । गायन्ति त्वां गायत्रिणो ह्यर्च्चयन्ति तथार्च्चिनः ॥ ३०.१८३॥ देवदानवगोप्ता च ब्रह्मा च त्वं शतक्रतुः । मूर्त्तीशस्त्वं महामूर्ते समुद्राम्बु धराय च ॥ ३०.१८४॥ सर्वा ह्यस्मिन् देवतास्ते गावो गोष्ठ इवासते । शरीरन्ते प्रपश्यामि सोममग्निं जलेश्वरम् ॥ ३०.१८५॥ आदित्यमथ विष्णुञ्च ब्रह्माणं सबृहस्पतिम् । क्रिया कार्य्यं कारणञ्च कर्त्ता करणमेव च ॥ ३०.१८६॥ असच्च सदसच्चैव तथैव प्रभवाव्ययम् । नमो भवाय शर्वाय रुद्राय वरदाय च ॥ ३०.१८७॥ पशूनां पतये चैव नमस्त्वन्धकघातिने । त्रिजटाय त्रिशीर्षाय त्रिशूलवरधारिणे ॥ ३०.१८८॥ त्र्यम्बकाय त्रिनेत्राय त्रिपुरघ्नाय वै नमः । नमश्चण्डाय मुण्डाय प्रचण्डाय धराय च ॥ ३०.१८९॥ दण्डि मासक्तकर्णाय दण्डिमुण्डाय वै नमः । नमोऽर्द्धदण्डकेशाय निष्काय विकृताय च ॥ ३०.१९०॥ विलोहिताय धूम्राय नीलग्रीवाय ते नमः । नमस्त्वप्रतिरूपाय शिवाय च नमोऽस्तु ते ॥ ३०.१९१॥ सूर्य्याय सूर्य्यपतये सूर्य्यध्वजपताकिने । नमः प्रमथनाथाय वृषस्कन्धाय धन्विने ॥ ३०.१९२॥ नमो हिरण्यगर्भाय हिरण्यकवचाय च । हिरण्यकृतचूडाय हिरण्यपतये नमः ॥ ३०.१९३॥ सत्रघाताय दण्डाय वर्णपानपुटाय च । नमः स्तुताय स्तुत्याय स्तूयमानाय वै नमः ॥ ३०.१९४॥ सर्वायाभक्ष्यभक्ष्याय सर्वभूतान्त्तरात्मने । नमो होत्राय मन्त्राय शुक्लध्वजपताकिने ॥ ३०.१९५॥ नमो नमाय नम्याय नमः किलिकिलाय च । नमस्ते शयमानाय शयितायोत्थिताय च ॥ ३०.१९६॥ स्थिताय चलमानाय मुद्राय कुटिलाय च । नमो नर्त्तनशीलाय मुखवादित्रकारिणे ॥ ३०.१९७॥ नाट्योपहारलुब्धाय गीतवाद्यरताय च । नमो ज्येष्ठाय श्रेष्ठाय बलप्रमथनाय च ॥ ३०.१९८॥ कलनाय च कल्पाय क्षयायोपक्षयाय च । भीमदुन्दुभिहासाय भीमसेनप्रियाय च ॥ ३०.१९९॥ उग्राय च नमो नित्यं नमस्ते दशबाहवे । नमः कपालहस्ताय चिताभस्मप्रियाय च ॥ ३०.२००॥ विभीषणाय भीष्माय भीष्मव्रतधराय च । नमो विकृतवक्षाय खड्गजिह्वाग्रदंष्ट्रिणे ॥ ३०.२०१॥ पक्वाममांसलुब्धाय तुम्बवीणाप्रियाय च । नमो वृषाय वृष्याय वृष्णये वृषणाय च ॥ ३०.२०२॥ कटङ्कटाय चण्डाय नमः सावयवाय च । नमस्ते वरकृष्णाय वराय वरदाय च ॥ ३०.२०३॥ वरगन्धमाल्यवस्त्राय वरातिवरये नमः । नमो वर्षाय वाताय छायायै आतपाय च ॥ ३०.२०४॥ नमो रक्तविरक्ताय शोभनायाक्षमालिने । सम्भिन्नाय विभिन्नाय विविक्तविकटाय च ॥ ३०.२०५॥ अघोररूपरूपाय घोरघोरतराय च । नमः शिवाय शान्ताय नमः शान्ततराय च ॥ ३०.२०६॥ एकपाद्बहुनेत्राय एकशीर्षन्नमोऽस्तु ते । नमो वृद्धाय लुब्धाय संविभागप्रियाय च ॥ ३०.२०७॥ पञ्चमालार्चिताङ्गाय नमः पाशुपताय च । नमश्चण्डाय घण्टाय घण्टया जग्धरन्ध्रिणे ॥ ३०.२०८॥ सहस्रशतघण्टाय घण्टामालाप्रियाय च । प्राणदण्डाय त्यागाय नमो हिलिहिलाय च ॥ ३०.२०९॥ हूंहूङ्काराय पाराय हूंहूङ्कारप्रियाय च । नमश्च शम्भवे नित्यं गिरि वृक्षकलाय च ॥ ३०.२१०॥ गर्भमांसश‍ृगालाय तारकाय तराय च । नमो यज्ञाधिपतये द्रुतायोपद्रुताय च ॥ ३०.२११॥ यज्ञवाहाय दानाय तप्याय तपनाय च । नमस्तटाय भव्याय तडितां पतये नमः ॥ ३०.२१२॥ अन्नदायान्नपतये नमोऽस्त्वन्नभवाय च । नमः सहस्रशीर्ष्णे च सहस्रचरणाय च ॥ ३०.२१३॥ सहस्रोद्यतशूलाय सहस्रनयनाय च । नमोऽस्तु बालरूपाय बालरूपधराय च ॥ ३०.२१४॥ बालानाञ्चैव गोप्त्रे च बालक्रीडनकाय च । नमः शुद्धाय बुद्धाय क्षोभणायाक्षताय च ॥ ३०.२१५॥ तरङ्गाङ्कितकेशाय मुक्तकेशाय वै नमः । नमः षट्कर्मनिष्ठाय त्रिकर्मनिरताय च ॥ ३०.२१६॥ वर्णाश्रमाणां विधिवत् पृथक्कर्मप्रवर्तिने । नमो घोषाय घोष्याय नमः कलकलाय च ॥ ३०.२१७॥ श्वेतपिङ्गलनेत्राय कृष्णरक्तक्षणाय च । धर्मार्थ काममोक्षाय क्रथाय कथनाय च ॥ ३०.२१८॥ साङ्ख्याय साङ्ख्यमुख्याय योगाधिपतये नमः । नमो रथ्यविरथ्याय चतुष्पथरताय च ॥ ३०.२१९॥ कृष्णा जिनोत्तरीयाय व्यालयज्ञोपवीतिने । ईशानवज्रसंहाय हरिकेश नमोऽस्तु ते । अविवेकैकनाथाय व्यक्ताव्यक्त नमोऽस्तु ते ॥ ३०.२२०॥ काम कामद कामध्न धृष्टोदृप्तनिषूदन । सर्व सर्वद सर्वज्ञ सन्ध्याराग नमोऽस्तु ते ॥ ३०.२२१॥ महाबाल महाबाहो महासत्त्व महाद्युते । महामेघवरप्रेक्ष महाकाल नमोऽस्तु ते ॥ ३०.२२२॥ स्थूलजीर्णाङ्गजटिने वल्कलाजिनधारिणे । दीप्तसूर्याग्निजटिने वल्कलाजिनवाससे । सहस्रसूर्यप्रतिम तपोनित्य नमोऽस्तु ते ॥ ३०.२२३॥ उन्मादनशतावर्त्त गङ्गातोयार्द्धमूर्द्धज । चन्द्रावर्त्त युगावर्त्त मेघावर्त्त नमोऽस्तु ते ॥ ३०.२२४॥ त्वमन्नमन्नकर्त्ता च अन्नदश्च त्वमेव हि । अन्नस्रष्टा च पक्ता च पक्वभुक्तपचे नमः ॥ ३०.२२५॥ जरायुजोऽण्डजश्चैव स्वेदजोद्भिज्ज एव च । त्वमेव देवदेवशो भूतग्रामश्चतुर्विधः ॥ ३०.२२६ । चराचरस्य ब्रह्मा त्वं प्रतिहर्त्ता त्वमेव च । त्वमेव ब्रह्मविदुषामपि ब्रह्मविदां वरः ॥ ३०.२२७॥ सत्त्वस्य परमा योनिरब्वायुज्योतिषां निधिः । ऋक्सामानि तथोङ्कारमाहुस्त्वां ब्रह्मवादिनः ॥ ३०.२२८॥ हविर्हावी हवो हावी हुवां वाचाहुतिः सदा । गायन्ति त्वां सुरश्रेष्ठ सामगा ब्रह्मवादिनः ॥ ३०.२२९॥ यजुर्मयो ऋङ्मयश्च सामाथर्वमयस्तथा । पठ्यसे ब्रह्मविद्भिस्त्वं कल्पोपनिषदां गणैः ॥ ३०.२३०॥ ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वर्णावराश्च ये । त्वामेव मेघसङ्घाश्च विश्वस्त नितगर्ज्जितम् ॥ ३०.२३१॥ संवत्सरस्त्वमृतवो मासा मासार्द्धमेव च । कला काष्ठा निमेषाश्च नक्षत्राणि युगा ग्रहाः ॥ ३०.२३२॥ वृषाणां ककुदं त्वं हि गिरीणां शिखराणि च । सिंहो मृगाणां पततां तार्क्ष्योऽनन्तश्च भोगिनाम् ॥ ३०.२३३॥ क्षीरोदो ह्युदधीनाञ्च यन्त्राणां धनुरेव च । वज्रम्प्रहरणानाञ्च व्रतानां सत्यमेव च ॥ ३०.२३४॥ इच्छा द्वेषश्च रागश्च मोहः क्षामो दमः शमः । व्यवसायो धृतिर्लोभः कामक्रोधौ जयाजयौ ॥ ३०.२३५॥ त्वं गदी त्वं शरी चापि खट्वाङ्गी झर्झरी तथा । छेत्ता भेत्ता प्रहर्त्ता च त्वं नेताप्यन्तको मतः ॥ ३०.२३६॥ दशलक्षणसंयुक्तो धर्मोऽर्थः काम एव च । इन्द्रः समुद्राः सरितः पल्वलानि सरांसि च ॥ ३०.२३७॥ लतावल्ली तृणौषध्यः पशवो मृगपक्षिणः । द्रव्यकर्मगुणारम्भः कालपुष्पफलप्रदः ॥ ३०.२३८॥ आदिश्चान्तश्च मध्यश्च गायत्र्योङ्कार एव च । हरितो लोहितः कृष्णो नीलः पीतस्तथारुणः ॥ ३०.२३९॥ कद्रुश्च कपिलश्चैव कपोतो मेचकस्तथा । सुवर्णरेता विख्यातः सुवर्णश्चाप्यतो मतः ॥ ३०.२४०॥ सुवर्णनामा च तथा सुवर्णप्रिय एव च । त्वमिन्द्रोऽथ यमश्चैव वरुणो धनदोऽनलः ॥ ३०.२४१॥ उत्फुल्लश्चित्रभानुश्च स्वर्भानुर्भानुरेव च । होत्रं होता च होमस्त्वं हुतञ्च प्रहुतं प्रभुः ॥ ३०.२४२॥ सुपर्णञ्च तथा ब्रह्म यजुषां शतरुद्रियम् । पवित्राणां पवित्रं च मङ्गलानाञ्च मङ्गलम् ॥ ३०.२४३॥ गिरिः स्तोकस्तथा वृक्षो जीवः पुद्गल एव च । सत्त्वं त्वञ्च रजस्त्वञ्च तमश्च प्रजनं तथा ॥ ३०.२४४॥ प्राणोऽपानः समानश्च उदानो व्यान एव च । उन्मेषश्चैव मेषश्च तथा जृम्भितमेव च ॥ ३०.२४५॥ लोहिताङ्गो गदी दंष्ट्री महावक्त्रो महोदरः । शुचिरोमा हरिच्छ्मश्रुरूर्द्ध्वकेशस्त्रिलोचनः ॥ ३०.२४६॥ गीतवादित्रनृत्याङ्गो गीतवादनकप्रियः । मत्स्यो जली जलो जल्यो जवः कालः कली कलः ॥ ३०.२४७॥ विकालश्च सुकालश्च दुष्कालः कलनाशनः । मृत्युश्चैव क्षयोऽन्तश्च क्षमापायकरो हरः ॥ ३०.२४८॥ संवर्त्तकोऽन्तकश्चैव संवर्त्तकबलाहकौ । घटो घटीको घण्टीको चूडालोलबलो बलम् ॥ ३०.२४९॥ ब्रह्मकालोऽग्निवक्त्रश्च दण्डी मुण्डी च दण्डधृक् । चतुर्युगश्चतुर्वेदश्चतुर्होत्रश्चतुष्पथः ॥ ३०.२५०॥ चतुरा श्रमवेत्ता च चातुर्वर्ण्यकरश्च ह । क्षराक्षरप्रियो धूर्त्तोऽगण्योऽगण्यगणाधिपः ॥ ३०.२५१॥ रुद्राक्षमाल्याम्बरधरो गिरिको गिरिकप्रियः । शिल्पीशः शिल्पिनां श्रेष्ठः सर्वशिल्पप्रवर्त्तकः ॥ ३०.२५२॥ भगनेत्रान्तकश्चन्द्रः पूष्णो दन्तविनाशनः । गूढावर्त्तश्च गूढश्च गूढप्रतिनिषेविता ॥ ३०.२५३॥ तरणस्तारकश्चैव सर्वभूतसुतारणः । धाता विधाता सत्वानां निधाता धारणो धरः ॥ ३०.२५४॥ तपो ब्रह्म च सत्यञ्च ब्रह्मचर्यमथार्जवम् । भूतात्मा भूतकृद्भूतो भूतभव्यभवोद्भवः ॥ ३०.२५५॥ भूर्भुवःस्वरितश्चैव तथोत्पत्तिर्महेश्वरः । ईशानो वीक्षणः शान्तो दुर्दान्तो दन्तनाशनः ॥ ३०.२५६॥ ब्रह्मावर्त्त सुरावर्त्त कामावर्त्त नमोऽस्तु ते । कामबिम्बनिहर्त्ता च कर्णिकाररजःप्रियः ॥ ३०.२५७॥ मुखचन्द्रो भीममुखः सुमुखो दुर्मुखो मुखः । चतुर्मुखो बहुमुखो रणे ह्यभिमुखः सदा ॥ ३०.२५८॥ हिरण्यगर्भः शकुनिर्महोदधिः परो विराट् । अधर्महा महादण्डो दण्डधारी रणप्रियः ॥ ३०.२५९॥ गोतमो गोप्रतारश्च गोवृषेश्वरवाहनः । धर्मकृद्धर्मस्रष्टा च धर्मो धर्मविदुत्तमः ॥ ३०.२६०॥ त्रैलोक्यगोप्ता गोविन्दो मानदो मान एव च । तिष्ठन् स्थिरश्च स्थाणुश्च निष्कम्पः कम्प एव च ॥ ३०.२६१॥ दुर्वारणो दुर्विषदो दुःसहो दुरतिक्रमः । दुर्द्धरो दुष्प्रकम्पश्च दुर्विदो दुर्ज्जयो जयः ॥ ३०.२६२॥ शशः शशाङ्कः शमनः शीतोष्णं दुर्जराऽथ तृट् । आधयो व्याधयश्चैव व्याधिहा व्याधिगश्च ह ॥ ३०.२६३॥ सह्यो यज्ञो मृगा व्याधा व्याधीनामाकरोऽकरः । शिखण्डी पुण्डरीकाक्षः पुण्डरीकावलोकनः ॥ ३०.२६४॥ दण्डधरः सदण्डश्च दण्डमुण्डविभूषितः । विषपोऽमृतपश्चैव सुरापः क्षीरसोमपः ॥ ३०.२६५॥ मधुपश्चाज्यपश्चैव सर्वपश्च महाबलः । वृषाश्ववाह्यो वृषभस्तथा वृषभलोचनः ॥ ३०.२६६॥ वृषभश्चैव विख्यातो लोकानां लोकसत्कृतः । चन्द्रादित्यौ चक्षुषी ते हृदयञ्च पितामहः । अग्निरापस्तथा देवो धर्मकर्मप्रसाधितः ॥ ३०.२६७॥ न ब्रह्मा न च गोविन्दः पुराणऋषयो न च । माहात्म्यं वेदितुं शक्ता याथातथ्येन ते शिव ॥ ३०.२६८॥ या मूर्त्तयः सुसूक्ष्मास्ते न मह्यं यान्ति दर्शनम् । ताभिर्मां सततं रक्ष पिता पुत्रमिवौरसम् ॥ ३०.२६९॥ रक्ष मां रक्षणीयोऽहं तवानघ नमोऽस्तु ते ॥ भक्तानुकम्पी भगवान् भक्तश्चाहं सदा त्वयि ॥ ३०.२७०॥ यः सहस्राण्यनेकानि पुंसामाहृत्य दुर्द्दशः । तिष्ठत्येकः समुद्रान्ते स मे गोप्तास्तु नित्यशः ॥ ३०.२७१॥ यं विनिद्रा जितश्वासाः सत्त्वस्थाः समदर्शिनः । ज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मने नमः ॥ ३०.२७२॥ सम्भक्ष्य सर्व भूतानि युगान्ते समुपस्थिते । यः शेते जलमध्यस्थस्तं प्रपद्येऽप्सुशायिनम् ॥ ३०.२७३॥ प्रविश्य वदने राहोर्यः सोमं ग्रसते निशि । ग्रसत्यर्कञ्च स्वर्भानुर्भूत्वा सोमाग्निरेव च ॥ ३०.२७४॥ येऽङ्गुष्ठमात्राः पुरुषा देहस्थाः सर्वदेहिनाम् । रक्षन्तु ते हि मां नित्यं नित्यमाप्याययन्तु माम् ॥ ३०.२७५॥ ये चाप्युत्पतिता गर्भादधोभागगताश्च ये । तेषां स्वाहाः स्वधाश्चैव आप्नुवन्तु स्वदन्तु च ॥ ३०.२७६॥ ये न रोदन्ति देहस्थाः प्राणिनो रोदयन्ति च । हर्षयन्ति च हृष्यन्ति नमस्तेभ्योऽस्तु नित्यशः ॥ ३०.२७७॥ ये समुद्रे नदीदुर्गे पर्वतेषु गुहासु च । वृक्षमूलेषु गोष्ठेषु कान्तारगहनेषु न ॥ ३०.२७८॥ चतुष्पथेषु रथ्यासु चत्वरेषु सभासु च । चन्द्रार्कयोर्मध्यगता ये च चन्द्रार्करश्मिषु ॥ ३०.२७९॥ रसातलगता ये च ये च तस्मात्परङ्गताः । नमस्तेभ्यो नमस्तेभ्यो नमस्तेभ्यश्च नित्यशः । सूक्ष्माः स्थूलाः कृशा ह्रस्वा नमस्तेभ्यस्तु नित्यशः ॥ ३०.२८०॥ सर्वस्त्वं सर्वगो देव सर्वभूतपतिर्भवान् । सर्वभूतान्तरात्मा च तेन त्वं न निमन्त्रितः ॥ ३०.२८१॥ त्वमेव चेज्यसे यस्माद्यज्ञैर्विविधदक्षिणैः । त्वमेव कर्त्ता सर्वस्य तेन त्वं न निमन्त्रितः ॥ ३०.२८२॥ अथ वा मायया देव मोहितः सूक्ष्मया त्वया । एतस्मात् कारणाद्वापि तेन त्वं न निमन्त्रितः ॥ ३०.२८३॥ प्रसीद मम देवेश त्वमेव शरणं मम । त्वं गतिस्त्वं प्रतिष्ठा च न चान्यास्ति न मे गतिः ॥ ३०.२८४॥ स्तुत्वैवं स महादेवं विरराम प्रजापतिः । भगवानपि सुप्रीतः पुनर्दक्षमभाषत ॥ ३०.२८५॥ परितुष्टोऽस्मि ते दक्ष स्तवेनानेन सुव्रत । बहुनात्र किमुक्तेन मत्समीपं गमिष्यसि ॥ ३०.२८६॥ अथैनमब्रवीद्वाक्यं त्रैलोक्याधिपतिर्भवः । कृत्वाश्वासकरं वाक्यं वाक्यज्ञो वाक्यमाहतम् ॥ ३०.२८७॥ दक्ष दक्ष न कर्त्तव्यो मन्युर्विघ्नमिमं प्रति । अहं यज्ञहा न त्वन्यो दृश्यते तत्पुरा त्वया ॥ ३०.२८८॥ भूयश्च तं वरमिमं मत्तो गृह्णीष्व सुव्रत । प्रसन्नवदनो भूत्वा त्वमेकाग्रमनाः श‍ृणु ॥ ३०.२८९॥ अश्वमेधसहस्रस्य वाजपेयशतस्य च । प्रजापते मत्प्रसादात् फलभागी भविष्यसि ॥ ३०.२९०॥ वेदान् षडङ्गानुद्धृत्य साङ्ख्यान्योगांश्च कृत्स्नशः । तपश्च विपुलं तप्त्वा दुश्चरं देवदानवैः ॥ ३०.२९१॥ अर्थैर्द्दशार्द्धसंयुक्तैर्गूढमप्राज्ञनिर्म्मितम् । वर्णाश्रमकृतैर्धर्मैंर्विपरीतं क्वचित्समम् ॥ ३०.२९२॥ श्रुत्यर्थैरध्यवसितं पशुपाशविमोक्षणम् । सर्वेषामाश्रमाणान्तु मया पाशुपतं व्रतम् । उत्पादितं शुभं दक्ष सर्वपापविमोक्षणम् ॥ ३०.२९३॥ अस्य चीर्णस्य यत्सम्यक् फलं भवति पुष्कलम् । तदस्तु ते महाभाग मानसस्त्यज्यतां ज्वरः ॥ ३०.२९४॥ एवमुक्त्वा महादेवः सपत्नीकः सहानुगः । अदर्शनमनुप्राप्तो दक्षस्यामितविक्रमः ॥ ३०.२९५॥ अवाप्य च तदा भागं यथोक्तं ब्रह्मणा भवः । ज्वरञ्च सर्वधर्मज्ञो बहुधा व्यभजत्तदा । शान्त्यर्थं सर्वभूतानां श‍ृणुध्वं तत्र वै द्विजाः ॥ ३०.२९६॥ शीर्षाभितापो नागानां पर्वतानां शिलारुजः । अपान्तु नालिकां विद्यान्निर्मोकम्भुजगेष्वपि ॥ ३०.२९७॥ स्वौरकः सौरभेयाणामूषरः पृथिवीतले । इभा नामपि धर्मज्ञ दृष्टिप्रत्यवरोधनम् ॥ ३०.२९८॥ रन्ध्रोद्भूतं तथाश्वानां शिखोद्भेदश्च बर्हिणाम् । नेत्ररोगः कोकिलानां ज्वरः प्रोक्तो महात्मभिः ॥ ३०.२९९॥ अजानां पित्तभेदश्च सर्वेषामिति नः श्रुतम् । शुकानामपि सर्वेषां हिमिका प्रोच्यते ज्वरः । शार्दूलेष्वपि वै विप्राः श्रमो ज्वर इहोच्यते ॥ ३०.३००॥ मानुषेषु तु सर्वज्ञ ज्वरो नामैष कीर्तितः । मरणे जन्मनि तथा मध्ये च विशते सदा ॥ ३०.३०१॥ एतन्माहेश्वरं तेजो ज्वरो नाम सुदारुणः । नमस्यश्चैव मान्यश्च सर्वप्राणिभिरीश्वरः ॥ ३०.३०२॥ इमां ज्वरोत्पत्तिमदीनमानसः पठेत्सदा यः सुसमाहितो नरः । विमुक्तरोगः स नरो मुदा युतो लभेत कामान् स यथामनीषितान् ॥ ३०.३०३॥ दक्षप्रोक्तं स्तवञ्चापि कीर्त्तयेद्यः श‍ृणोति वा । नाशुभं प्राप्नुयात् किञ्चिद्दीर्घञ्चायुरवाप्नुयात् ॥ ३०.३०४॥ यथा सर्वेषु देवेषु वरिष्ठो योगवान् हरः । तथा स्तवो वरिष्ठोऽयं स्तवानां ब्रह्मनिर्मितः ॥ ३०.३०५॥ यशोराज्यसुखैश्वर्यवित्तायुर्धनकाङ्क्षिभिः । स्तोतव्यो भक्तिमास्थाय विद्याकामैश्च यत्नतः ॥ ३०.३०६॥ व्याधितो दुःखितो दीनश्चौरत्रस्तो भयार्दितः । राजकार्यनियुक्तो वा मुच्यते महतो भयात् ॥ ३०.३०७॥ अनेन चैव देहेन गणानां स गणाधिपः । इह लोके सुखं प्राप्य गण एवोपपद्यते ॥ ३०.३०८॥ न च यक्षाः पिशाचा वा न नागा न विनायकाः । कुर्युर्विघ्नं गृहे तस्य यत्र संस्तूयते भवः ॥ ३०.३०९॥ श‍ृणुयाद्वा इदं नारी सुभक्त्या ब्रह्मचारिणी । पितृभिर्भर्तृपक्षाभ्यां पूज्या भवति देववत् ॥ ३०.३१०॥ श‍ृणुयाद्वा इदं सर्वं कीर्त्तयेद्वाप्यभीक्ष्णशः । तस्य सर्वाणि कार्याणि सिद्धिं गच्छन्त्यविघ्नतः ॥ ३०.३११॥ मनसा चिन्तितं यच्च यच्च वाचाप्युदाहृतम् । सर्वं सम्पद्यते तस्य स्तवनस्यानुकीर्त्तनात् ॥ ३०.३१२॥ देवस्य सगुहस्याथ देव्या नन्दीश्वरस्य तु । बलिं विभवतः कृत्वा दमेन नियमेन च ॥ ३०.३१३॥ ततः स युक्तो गृह्णीयान्नामान्याशु यथाक्रमम् । ईप्सितान् लभतेऽत्यर्थं कामान् भोगांश्च मानवः । मृतश्च स्वर्गमाप्नोति स्त्रीसहस्रपरिवृतः ॥ ३०.३१४॥ सर्व कर्मसु युक्तो वा युक्तो वा सर्वपातकैः । पठन् दक्षकृतं स्तोत्रं सर्वपापैः प्रमुच्यते । मृतश्च गणसालोक्यं पूज्यमानः सुरासुरैः ॥ ३०.३१५॥ वृषेव विधियुक्तेन विमानेन विराजते । आभूतसम्प्लवस्थायी रुद्रस्यानुचरो भवेत् ॥ ३०.३१६॥ इत्याह भगवान् व्यासः पराशरसुतः प्रभुः । नैतद्वेदयते कश्चिन्नेदं श्राव्यन्तु कस्यचित् ॥ ३०.३१७॥ श्रुत्वैतत्परमं गुह्यं येऽपि स्युः पापकारिणः । वैश्याः स्त्रियश्च शूद्राश्च रुद्रलोकमवाप्नुयुः ॥ ३०.३१८॥ श्रावयेद्यस्तु विप्रेभ्यः सदा पर्वसु पर्वसु । रुद्रलोकमवाप्नोति द्विजो वै नात्र संशयः ॥ ३०.३१९॥ इति श्रीमहापुराणे वायुप्रोक्ते दक्षशापवर्णनं नाम त्रिंशोऽध्यायः ॥ ३०॥ Encoded by Sivakumar Thyagarajan shivakumar24 at gmail.com Also available at http://sa.wikisource.org Vayupurana Adhyaya 30 starting at verse 180. This shivasahasranAma stotra is referenced in Purana Index for sahasranAmastotra. Proofread NA.
% Text title            : shivasahasranAmastotra vAyupurANe adhyAya 30
% File name             : shivasahasranAmastotravAyupurANa.itx
% itxtitle              : shivasahasranAmastotram (vAyupurANAntargataM adhyAya 30 namaste devadevesha devAribalasUdana)
% engtitle              : Shri Shivasahasranamastotra from Vayupurana Adhyaya 30
% Category              : sahasranAma, shiva, stotra
% Location              : doc_shiva
% Sublocation           : shiva
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : hinduism/religion  Adhyaya 30 starting at verse 180.  This shivasahasranAma stotra is  referenced in Purana Index for sahasranAmastotra.
% Transliterated by     : Independently by Sivakumar Thyagarajan shivakumar24 at gmail.com
% Proofread by          : NA
% Description-comments  : Available at http://sa.wikisource.org Vayupurana
% Indexextra            : (thesis)
% Latest update         : March 3, 2014
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org