सूर्यकवचं त्रैलोक्यमङ्गलं नाम

सूर्यकवचं त्रैलोक्यमङ्गलं नाम

श्रीगणेशाय नमः ॥ श्रीसूर्य उवाच । साम्ब साम्ब महाबाहो श‍ृणु मे कवचं शुभम् । त्रैलोक्यमङ्गलं नाम कवचं परमाद्भुतम् ॥ १॥ यज्ज्ञात्वा मन्त्रवित्सम्यक् फलं प्राप्नोति निश्चितम् । यद्धृत्वा च महादेवो गणानामधिपोभवत् ॥ २॥ पठनाद्धारणाद्विष्णुः सर्वेषां पालकः सदा । एवमिन्द्रादयः सर्वे सर्वैश्चर्यमवाप्मुयुः ॥ ३॥ कवचस्य ऋषिर्ब्रह्मा छन्दोनुष्टुबुदाहृतः । श्रीसूर्यो देवता चात्र सर्वदेवनमस्कृतः ॥ ४॥ यश आरोग्यमोक्षेषु विनियोगः प्रकीर्तितः । प्रणवो मे शिरः पातु घृणिर्मे पातु भालकम् ॥ ५॥ सूर्योऽव्यान्नयनद्वन्द्वमादित्यः कर्णयुग्मकम् । अष्टाक्षरो महामन्त्रः सर्वाभीष्टफलप्रदः ॥ ६॥ ह्रीं बीजं मे मुखं पातु हृदयं भुवनेश्वरी । चन्द्रबिम्बं विंशदाद्यं पातु मे गुह्यदेशकम् ॥ ७॥ अक्षरोऽसौ महामन्त्रः सर्वतन्त्रेषु गोपितः । शिवो वह्निसमायुक्तो वामाक्षीबिन्दुभूषीतः ॥ ८॥ एकाक्षरो महामन्त्रः श्रीसूर्यस्य प्रकीर्तितः । गुह्याद्गुह्यतरो मन्त्रो वाञ्छाचिन्तामणिः स्मृतः ॥ ९॥ शीर्षादिपादपर्यन्तं सदा पातु मनूत्तमः । इति ते कथितं दिव्यं त्रिषु लोकेषु दुर्लभम् ॥ १०॥ श्रीप्रदं कान्तिदं नित्यं धनारोग्यविवर्धनम् । कुष्ठादिरोगशमन महाव्याधिविनाशनम् ॥ ११॥ त्रिसन्ध्यं यः पठेन्नित्यमरोगी बलवान्भवेत् । बहुना किमिहोक्तेन यद्यन्मनसि वर्तते ॥ १२॥ ततत्सर्वं भवेत्तस्य कवचस्य च धारणात् । भूतप्रेतपिशाचाश्र्च यक्षगन्धर्वराक्षसाः ॥ १३॥ ब्रह्मराक्षसवेताला न् द्रष्टुमपि तं क्षमाः । दूरादेव पलायन्ते तस्य सङ्कीर्तणादपि ॥ १४॥ भूर्जपत्रे समालिख्य रोचनागुरुकुङ्कुमैः । रविवारे च सङ्क्रान्त्यां सप्तम्यां च विशेषतः । धारयेत्साधकश्रेष्ठः श्रीसूर्यस्य प्रियोभवेत् ॥ १५॥ त्रिलोहमध्यगं कृत्वा धारयेद्दक्षिणे करे । शिखायामथवा कण्ठे सोऽपि सूर्यो न संशयः ॥ १६॥ इति ते कथितं साम्ब त्रैलोक्यमङ्गलाभिधम् । कवचं दुर्लभं लोके तव स्नेहात्प्रकाशितम् ॥ १७॥ अज्ञात्वा कवचं दिव्यं यो जपेत्सूर्यमुत्तमम् । सिद्धिर्न जायते तस्य कल्पकोटिशतैरपि ॥ १८॥ इति श्रीब्रह्मयामले त्रैलोक्यमङ्गलं नाम सूर्यकवचं सम्पूर्णम् ॥ Encoded and proofread by Dinesh Agarwal dinesh.garghouse at gmail.com
% Text title            : sUryakavachaM 1 brahmayAmale
% File name             : sUryakavachambrahmayAmale.itx
% itxtitle              : sUryakavacham 1 (trailokyamaNgalanAma brahmayAmalatantrAntargatam sAmba sAmba mahAbAho)
% engtitle              : sUryakavacham 1
% Category              : kavacha, navagraha
% Location              : doc_z_misc_navagraha
% Sublocation           : navagraha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Dinesh Agarwal  dinesh.garghouse at gmail.com
% Proofread by          : Dinesh Agarwal  dinesh.garghouse at gmail.com, PSA Easwaran
% Description-comments  : brahmayAmala tantra
% Latest update         : August 28, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org