आञ्जनेय गायत्रि , ध्यानं , त्रिकाल वंदनम्

आञ्जनेय गायत्रि , ध्यानं , त्रिकाल वंदनम्

श्री आञ्जनेय स्वामी परदेवताभ्यो नमः ध्यानम् उद्यदादित्य संकाशं उदार भुज विक्रमम् । कन्दर्प कोटि लावण्यं सर्व विद्या विशारदम् ॥ श्री राम हृदयानंदं भक्त कल्प महीरुहम् । अभयं वरदं दोर्भ्यां कलये मारुतात्मजम् ॥ अञ्जनानन्दनं वीरं जानकी शोकनाशनम् । कपीशं अक्षहन्तारं वन्दे लंका भयंकरम् ॥ आञ्जनेयं अतिपाटलाननं कञनाद्रि कमनीय विग्रहम् । पारिजात तरुमूल वासिनं भावयामि पवमान नन्दनम् ॥ उल्लंघ्य सिन्धोः सलिलं सलीलं यस्शोक वह्निं जनकात्मजाय । आदाय तेनैव ददाह लंकां नमामि तं प्रान्जलिराञ्जनेयम् ॥ अतुलित बलधामं स्वर्ण शैलाभदेहम् दनुजवन कृशानं ज्ञानिनां अग्रगण्यम् । सकल गुण निधानं वानराणां अधीशम् रघुपति प्रिय भक्तं वात जातं नमामि ॥ गोश्पदीकृत वारशिं मशकीकृत राक्षसाम् । रामायण महामाला रत्नं वन्दे अनिलात्मजम् ॥ यत्र यत्र रघुनाथ कीर्तनं तत्र तत्र कृत मस्तकाञ्जलिम् । भाश्पवारि परिपूर्ण लोचनं मारुतिं नमत राक्षसान्तकम् ॥ अमिषीकृत मार्तंदं गोश्पदीकृत सागरम् । तृणीकृत दशग्रीवं आञ्जनेयं नमाम्यहम् ॥ मनोजवं मारुत तुल्य वेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् । वातात्मजं वानर यूथ मुख्यं श्री रामदूतं शिरसा नमामि ॥
आञ्जनेय गायत्रि ॐ आञ्जनेयाय विद्महे वायुपुत्राय धीमहि । तन्नो हनुमत् प्रचोदयात् ॥ Meaning: I wish to know the son of a~njani. I meditate on vAyu putra. May that hanumAn propel us.
आञ्जनेय त्रिकाल वंदनं प्रातः स्मरामि हनुमन् अनन्तवीर्यं श्री रामचन्द्र चरणाम्बुज चंचरीकम् । लंकापुरीदहन नन्दितदेववृन्दं सर्वार्थसिद्धिसदनं प्रथितप्रभावम् ॥ Meaning: I remember that hanuman during the early hours as one whose valor is immeasurable. I remember that bee who stays always at shrI ramachandra's feet. I remember HIM who burnt la.nka and made gods happy. I remember him who is the store house of all siddhis and who is capable of anything. माध्यम् नमामि वृजिनार्णव तारणैकाधारं शरण्य मुदितानुपम प्रभावम् । सीताधि सिंधु परिशोषण कर्म दक्षं वंदारु कल्पतरुं अव्ययं आञ्ज्नेयम् ॥ Meaning: I bow that Anjaneya svAmi during the mid day as the one capable Person to crossing the ocean, who blesses the person with enormous happiness when he/she takes refuge in HIM. He is entrusted with the responsibility of annihilating sIta's sorrows. He is like a wish-fulfilling tree for one who bows to HIM. सायं भजामि शरणोप स्मृताखिलार्ति पुञ्ज प्रणाशन विधौ प्रथित प्रतापम् । अक्षांतकं सकल राक्षस वंश धूम केतुं प्रमोदित विदेह सुतं दयालुम् ॥ Meaning: I worship that A~njaneya svAmi during the evening as the one who saves everyone who takes HIS name. He the most valorous one, who killed akShA and was the dhUmaketu for all the demons. He also made sIta devi (daughter of videha country) happy. ------- Ravisankar S. Mayavaram
% Text title            : Anjaneya gAyatri, dhyAnaM, trikAla va.ndanaM
% File name             : anjaneya.itx
% itxtitle              : Anjaneya gAyatrI dhyAnam trikAlavandanam cha
% engtitle              : Anjaneya Gayatri, DhyAnam, trikAla va.ndanam
% Category              : hanumaana, stotra
% Location              : doc_hanumaana
% Sublocation           : hanumaana
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Latest update         : October 12, 2014
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org