चिन्तामणिषट्पदी

चिन्तामणिषट्पदी

चिन्तामणिषट्पदी । श्रीगणेशाय नमः । द्विरदवदन विषमरद वरद जयेशान शान्तवरसदन । सदनवसादन सादनमन्तरायस्य रायस्य ॥ १॥ इन्दुकल कलितालिक सालिकशुम्भत्कपोलपालियुग । विकटस्फुटकटधाराधारोऽस्य प्रपञ्चस्य ॥ २॥ परपरशुपाणिपाणे पणितपणायेः पणायितोऽसि यतः । आरूह्य वज्रदन्तं विदधासि विपदन्तम् ॥ ३॥ लम्बोदर दूर्वासन शयधृतसामोदमोदकाशनक । शनकैरवलोकय मां यमान्तरायापहारिदृशा ॥ ४॥ आनन्दतुन्दिलाखिलवृन्दारकवृन्दवन्दिताङ् घ्रियुग । सराप्रदण्डरसालो नागजभालोऽतिभासि विभो ॥ ५॥ अगणेयगुणेशात्मज चिन्तकचिन्तामणे गणेशान । स्वचरणशरणं करुणावरुणालय पाहि मां दीनम् ॥ ६॥ कचिरवचोऽमृतरावोन्नीता नीता दिवस्तुतिः स्फीता । इति षट्पदी मदीया गणपतिपादाम्भुजे विशतु ॥ ७॥ इति चिन्तामणिषट्पदी समाप्ता ॥ Encoded and proofread by Karthik Chandan.P (kardan5380@yahoo.com) Amith K Nagaraj (amithkn@rediffmail.com)
% Text title            : chintAmaNiShaTpadI
% File name             : chintAmaNi6.itx
% itxtitle              : chintAmaNiShaTpadI
% engtitle              : chintAmaNiShaTpadI
% Category              : ShaTkam, ganesha, ShaTpadI
% Location              : doc_ganesha
% Sublocation           : ganesha
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Karthik Chandan.P, Amith K Nagaraj (amithkn at rediffmail.com)
% Proofread by          : Karthik Chandan.P, Amith K Nagaraj (amithkn at rediffmail.com)
% Description-comments  : mudgalapurANa
% Latest update         : January 2, 2004
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org