मनोबोधः

मनोबोधः

॥ श्री राम ॥ मनोबोधः श्रीरामदासानुदासः गणेशोऽस्ति यः षड्गुणैश्वर्ययुक्तः तथा शारदा या चतुर्वाक्स्वरूपा । प्रणम्याऽथ तौ सृष्टिनिर्माणमूलं अनन्तं हितं राममार्गं प्रवक्ष्ये ॥ १॥ मनो रामभक्तेः पथा यास्यसि त्वं तदा श्रीहरिं प्राप्स्यसे तं स्वभावात् । जनैर्निन्दितं यत् त्वया तन्न कार्यं नरैः श्लाघितं कर्म यत्नेन सेव्यम् ॥ २॥ प्रभाते तु यश्चिन्तयेद् रामचंद्रं ततः कीर्तयेत् तद्गुणांश्चारुवाचा । सदाचारमेनं त्यजेन्नैकचित्तो जगत्यां स एवातिधन्यत्वमेति ॥ ३॥ मनो वासनां दुःखदां संत्यजाशु मनः सर्वदा पापबुद्धिं जहीहि । मनो मा त्यजाऽज्ञानतो धर्ममार्गं मनस्तिष्ठ सत्सारभूते विचारे ॥ ४॥ मनः पापकर्मादरस्त्याज्य एव मनः सत्यसंकल्प एवानुसेव्यः । मनः कल्पनां मुञ्च शब्दादिकानां विकाराश्रयेणेह धिग् धिक्त्वमेति ॥ ५॥ मनो माऽस्तु ते क्लेशदः क्रोधलेशो मनो माऽस्तु कामो विकारस्य मूलम् । मनो मा मदं दुष्टमङ्गीकुरु त्वं मनो माऽस्तु ते मत्सरो मा च दंभः ॥ ६॥ मनो धार्यमार्येषु मार्गेषु धैर्यं मनो हीनपुंसो वचः क्षाम्यमेव । मनोज्ञैस्त्वया शीतलैर्वाक्प्रबन्धैः मनः सर्वदा सज्जनास्तोषणीयाः ॥ ७॥ मनो देहपातेऽपि कीर्तिः स्थिरा स्याद् यया तां क्रियां सर्वदेवाऽऽरभस्य । मनश्चान्दनं सद्गुणं सम्प्रगुह्य त्वया सर्वथा सज्जनाः प्रीणनीयाः ॥ ८॥ मनः पारकीयं वनं मा चिनु त्वम् अतिस्वार्थधीः शिष्यतेऽत्रातिपापा । सदा पापजन्यं फलं भोग्यमेव यदा नेप्सिताऽऽप्तिस्तदा दुःखमेव ॥ ९॥ मनो रामचन्द्रे सदा प्रीतिरस्तु बलाद् हृद्गतं दुःखजालं निवार्यम् । त्वया देहदुःखं सुखत्वेन मान्यं रमस्त्वात्मरूपे विचारेण नित्यम् ॥ १०॥ समस्तैः सुखैः संयुतः कोऽस्ति लोके मनः सद्विचारैः शनैर्निश्चिनुत्वम् । मनो यत् त्वया संचितं कर्म पूर्वं तदेवेह भोग्यं शुभं वाऽशुभं वा ॥ ११॥ मनो माऽन्तरं दुःखजालस्य देही मनः सर्वथा शोकचिन्ते विसर्ज । ततो देहबुद्धिं विवेकाद्विहाय विदेहस्थितौ मुक्तिभाग् संरमस्व ॥ १२॥ मनो ब्रूहि तत् चेत् श्रुतं रावणस्य क्षणेनैव राज्यं समस्तं विनिष्टम् । त्यजातोऽशुभां वासनं दुःखदात्रीं बलेनैति कालो हठात् पृष्ठलग्नः ॥ १३॥ मनो देह एषोऽतिपुण्येन लब्धः कृतान्तेन नीतः स एवान्तकाले । महान्तोऽपि वै मृत्युमार्गेण याता असंख्येय-जीवा जनिं प्राप्य नष्टाः ॥ १४॥ मनः पश्य ये संस्थिता मृत्युभूमौ वदन्त्यामृतिं तेऽहमेवाहमित्थम् । चिरं जीवितं मानयन्त्यात्मनोऽज्ञाः क्षणात् ते परित्यज्य सर्वं प्रयान्ति ॥ १५॥ मृतं बन्धुमालोक्य शोचत्यपार्थः क्षणात् सोऽपि मृत्योः पथा सम्प्रयाति । यतोऽज्ञस्य नो याति लोभः प्रशान्तिं ततोऽसौ पुनर्देहयोगं प्रयाति ॥ १६॥ जनो मूढभावेन शोचत्यपार्थं क्षणेनैव भाव्यं भवत्येव नित्यम् । भवेत् कर्मणा स्वेन पुत्रादियोगो वृथा खिद्यते तद्वियोगेऽल्पबुद्धिः ॥ १७॥ मनो धारयाशां सदा राघवस्य ततोऽन्यं नरं नैव संकीर्तय त्वम् । पुराणानि वेदाश्च यं वर्णयन्ति नरः श्लाघ्यतामेति तद्वर्णनेन ॥ १८॥ मनो मा कदापि त्यज ब्रह्मसत्यं मनोऽसन्मतिं मा कृथाः सर्वथैव । मनो ब्रूहि सत्यं सदा सद्विचोभिः मनोऽसत् त्यज प्राज्ञ मिथ्येति मत्वा ॥ १९॥ अतीव श्रमो जायते मातृगर्भे मनस्तन्न कार्यं यतो दुःखभाक् स्यात् । शिशुः पच्यते जाठरे वह्निकुण्डे तदाऽधःशिराश्चोर्ध्वपात् चातिखिन्नः ॥ २०॥ मनो जन्म-मृत्यु-प्रदां दुःखदात्रीं धनाऽऽप्त-प्रिया-कामनां संत्यजाशु । यतो यातना गर्भवासेऽस्त्यसह्या ततो राघवे प्रीतियोगं कुरुष्व ॥ २१॥ मनो मे हितं कार्यमेतत् त्वयाऽद्य सदा रामपादौ प्रयत्नेन सेव्यौ । प्रभुर्वायुपुत्रस्य यः ख्यातकीर्तिः जनानुद्धरेत् स त्रिलोकाधिनाथः ॥ २२॥ मनो रामनाम्नस्त्वयाऽन्यन्न वाच्यं वृथा वाक्प्रबन्धात् सुखं नैति कश्चित् । क्षणेनायुरग्रे हरत्येव कालः शरीरावसानेऽथ को मोचयेत् त्वाम् ॥ २३॥ विना रामसेवां श्रमो व्यर्थ एव जनस्य प्रलापो यथा निद्रितस्य । अतो ब्रूहि वाचा हरेर्नाम नित्यं अहंतां महापापिनी संहराशु ॥ २४॥ मनस्ते मदुक्तिर्हितैवेति मान्या न चेद् राम-पादाब्ज-लब्धिः कुतस्ते । सुखाप्ति-क्षणे जायते सौख्यमेव ततः सर्वनाशः स्थिरं नैव किंचित् ॥ २५॥ कृतः केनचिद् देह-रक्षा-प्रयत्नः स देहः क्षणेनैव कालेन नीतः । अतस्त्वं मनो रामचंद्रं भजस्व प्रमुञ्चान्तरात् सर्वचिन्तां भवस्य ॥ २६॥ भवस्यास्य भीत्या मनः किं बिभेषि जहीमां धियं धैर्यमेवावलंब्य । प्रभौ रक्षके रामचन्द्रे शिरःस्थे भयं किं नु ते दण्डहस्तात् कृतान्तात् ॥ २७॥ मनो दीननाथं प्रभुं चापपाणिं विलोक्याग्रतः कम्पते काल एषः । जनैर्मद्वचः सत्यमेवेति मान्यं स नोपेक्षते रामचन्द्रः स्वभक्तम् ॥ २८॥ व्रतं रामचन्द्रस्य तु ख्यातमेतत् स्वभक्तद्विषो मस्तकं ताड्यमेव । पुरी येन नीता क्षणाद् देवलोकं स नोपेक्षते रामचन्द्रः स्वभक्तम् ॥ २९॥ प्रभोः सेवकं लोकयेत् क्रूरदृष्ट्या स ईदृउग्विधः कोऽस्ति भूम्यामबुद्धिः । त्रिलोक्यां जना यद्यशो वर्णयन्ति स नोपेक्षते रामचन्द्रः स्वभक्तम् ॥ ३०॥ महा संकटान्मोचिता येन देवाः बलेन प्रतापैर्गुणैर्यो वरिष्ठः । स्मरत्यम्बिका शूलपाणिस्तथा यं स नोपेक्षते रामचन्द्रः स्वभक्तम् ॥ ३१॥ अहल्या शिलीभूतदेहाऽपि येन कृता पादसंस्पर्शतोऽतीव पूता । श्रुतिर्यद्यशोवर्णने मौनमाप स नोपेक्षते रामचन्द्रः स्वभक्तम् ॥ ३२॥ मनश्चंद्र-सूर्यर्क्षमेर्वादिकं तु वसत्यञ्जसा यत्स्वरूपे समस्तम् । चिरंजीवतां येन नीतौ स्वदासौ स नोपेक्षते रामचन्द्रः स्वभक्तम् ॥ ३३॥ उपेक्षा न कस्यापि यस्य स्वरूपे इति प्रत्ययो नास्ति मूढस्य चित्ते । पुराणानि यं विश्वपालं वदन्ति स नोपेक्षते रामचन्द्रः स्वभक्तम् ॥ ३४॥ हृदि स्वे स्थितो यादृशो यस्य भावो वसत्यञ्जसा तादृशस्तत्र देवः । अनन्यस्य यो रक्षकश्चापपाणिः स नोपेक्षते रामचन्द्रः स्वभक्तम् ॥ ३५॥ हरिः प्राणिनां संनिधौ सर्वदाऽऽस्ते कृपालुः स्वभक्तस्य धैर्यं विलोक्य । सुखानंद-कैवल्य-दाताऽस्ति यो वै स नोपेक्षते रामचन्द्रः स्वभक्तम् ॥ ३६॥ यथा भास्करश्चक्रवाकस्य गोप्ता तथा संकटेऽस्ति प्रभुः सेवकस्य । हरेर्भक्तिमाहात्म्यमुद्गीयते ज्ञैः स नोपेक्षते रामचन्द्रः स्वभक्तम् ॥ ३७॥ मनः प्रार्थनां रे श‍ृणु त्वं ममैकां रघूत्तंसरूपं प्रपश्याचलस्त्वम् । इदं मद्वचस्ते न हेयं कदापि मनो राघवे त्वं निवासं कुरुष्व ॥ ३८॥ पुराणानि वेदाश्च यं वर्णयन्ति समाधानता स्यात् सदा यस्य सङ्गात् । समर्प्याशु तस्मिन् निजं चञ्चलत्वं मनो राघवे संनिवासं कुरुष्व ॥ ३९॥ मनः प्राप्यते वै सुखं यत्र सर्वम् अतीवादरेणेह तल्लक्षितव्यम् । विवेकेन दुष्कल्पनां संनिवार्य मनो राघवे संनिवासं कुरुष्व ॥ ४०॥ सदैवाटने नो सुखंकिंचिदस्ति श्रमो जायते नो हितं किंचिदेव । विवेकेन लब्ध्वा घनानन्द-बोधं मनो राघवे संनिवासं कुरुष्व ॥ ४१॥ अलं विस्तरेण ब्रवीम्येकमेव मनो राघवं त्वं स्वकीयं कुरुष्व । तदीयं व्रतं दीननाथेति श्रुत्वा मनः सज्जन स्वस्वरूपे वस त्वम् ॥ ४२॥ मनः सद्वचो मे त्वया ग्राह्यमेकं हितं कार्यमेवात्मनः सर्वथेति । कदाप्येह रामेतरं नैव वाच्यं सदाऽऽत्मस्वरूपं निदिध्यासनीयम् ॥ ४३॥ मनो मूढसङ्गे तु मौनं विधेयं कथास्वादरो राघवस्यैव कार्यः । न रामो गृहे यत्र संत्यज्य तत्तु सुखार्थे सदाऽरण्यवासो विधेयः ॥ ४४॥ समाधानभङ्गो भवेद्यस्य सङ्गात् अहंता तथाऽऽकस्मिकी स्यात्स्वदेहे । मतिर्यस्य सङ्गात् त्यजेद्रामचन्द्रं तदीयेन सङ्गेन पुंसां सुखं किम् ॥ ४५॥ मनो या गता रामहीना स्ववेला तदायुस्त्वया नाशितं बुद्धिजाड्यात् । श्रमो रामसेवां विना जीवितं यत् स दक्षोऽत्र यो रामसेवी सदैव ॥ ४६॥ हृदा चिन्तयन् लोचनाभ्यां प्रपश्यन् हरिं भक्तियुक्तो य आस्ते बुधोऽपि । गुणप्रीतियुक्तश्चरेत् साधनं यः स धन्योऽस्ति दासोऽत्र सर्वोत्तमस्य ॥ ४७॥ सदा देवकार्ये स्वदेहं युनक्ति सदा यस्य वाग् वक्ति सद्-रामनाम । वरिष्ठे स्वधर्मे स्थितिर्यस्य नित्यं स धन्योऽस्ति दासोऽत्र सर्वोत्तमस्य ॥ ४८॥ सदा वक्ति यद् याति मार्गेण तेन प्रपश्यत्यनेकेषु तो देवमेकम् । भ्रमस्य क्षयाद् यो भजेद्वासुदेवं स धन्योऽस्ति दासोऽत्र सर्वोत्तमस्य ॥ ४९॥ विकारा न कामादयो यस्य चित्ते तपस्वी विरागी स्वयं ब्रह्मचारी । सदा शान्तचित्तस्तमोलेशहीनः स धन्योऽस्ति दासोऽत्र सर्वोत्तमस्य ॥ ५०॥ मदो मत्सरः स्वार्थबुद्धिर्निरस्ताः प्रपञ्चोद्भवो यस्य चित्ते न खेदः । सदा वक्ति यः सूनृतामेव वाचं स धन्योऽस्ति दासोऽत्र सर्वोत्तमस्य ॥ ५१॥ क्रमेत् तत्त्वचिन्तानुवादेन कालं प्रलिप्तो न दोषेण दम्भादिकेन । करोत्युत्तमैः प्रत्यहं ब्रह्मवादं स धन्योऽस्ति दासोऽत्र सर्वोत्तमस्य ॥ ५२॥ सदैवार्जवी सर्वलोकप्रियो यः सदा सर्वदा सत्यवादी विवेकी । वचो भाषते नोऽनृतं नो कदाचित् स धन्योऽस्ति दासोऽत्र सर्वोत्तमस्य ॥ ५३॥ सदाऽरण्यसंस्थो भवेद् यो युवाऽपि विकल्पस्य चित्ते मलो नैव यस्य । दृढः प्रत्ययो यस्य चित्तान्न याति स धन्योऽस्ति दासोऽत्र सर्वोत्तमस्य ॥ ५४॥ दुराशा गता यस्य चित्तात् समूला प्रवृद्धा हरि-प्रेमरूपा सुतृष्णा । ऋणी देवदेवः कृतो येन भक्त्या स धन्योऽस्ति दासोऽत्र सर्वोत्तमस्य ॥ ५५॥ दयालुः कृपालुश्च यः कोमलान्तो जने स्नेहयुक्तश्च यो दास-पालः । मनो यस्य न क्रोध-संताप-युक्तं स धन्योऽस्ति दासोऽत्र सर्वोत्तमस्य ॥ ५६॥ हरेर्नाम-संकीर्तनोपासनाभ्यां जनो धन्यतां एत्यजस्रं जगत्याम् । उदासीनता सा पदार्थेषु सारं तया सर्वदा चित्तवृत्तेः प्रशान्तिः ॥ ५७॥ मनो माऽस्तु शब्दादिषु प्रीतियोगः पदार्थेषु कामो भवेत् पूर्वपापैः । सुनिष्काम-भक्त्या प्रभुश्चिन्तनीयो विकल्पस्य लेशोऽपि तूर्णं प्रहेयः ॥ ५८॥ जनः कल्पनां कल्पयन् कोटिकल्पं समभ्येति रामं प्रभुं नैव नैव । धृतश्चेतसा येन कामो न रामः कुतस्तस्य रामे तु सुप्रीतियोगः ॥ ५९॥ मनो रामचन्द्रो निधिः कामधेनुः सुरद्रुर्मणिश्चिन्तितार्थप्रदश्च । प्रभावाद् हि यस्यैव सर्वस्य सत्ता न तत्तुल्यतामेति कश्चिद् जगत्याम् ॥ ६०॥ समाश्रित्य कल्पद्रुमं दुःखितो यः सदा तस्य चित्ते वसत्येव दुःखम् । समं सज्जनैर्यो विवादं करोति ततो याति संतापमन्तर्महान्तम् ॥ ६१॥ भवद्वै निदिध्यास-भङ्गोऽपि तस्य बलादुद्भवेत् शोक-संताप-वृत्तिः । सुखानन्द-नाशो भवेद् भेदबुद्ध्या मनोनिश्चयो लुप्तते हन्त सर्वः ॥ ६२॥ यथा कामधेनुप्रभोस्तक्र-याञ्चा तथैवात्मवेत्तुश्च वादप्रियत्वम् । स संत्यज्य चिन्तामणिं काचखण्डान् प्रयाचेत तस्मै न कस्तान् प्रदद्यात् ॥ ६३॥ दृढा नास्ति बुद्धिर्विमूढस्य पुंसो न चित्तेऽस्ति रामोऽतिकामाकुलस्य । प्रवृत्तेऽतिलाभे भवेत् क्षुब्ध-चित्तः प्रसक्तोऽतिभोगेषु दैन्यं प्रयाति ॥ ६४॥ अभक्त्या हरी जीवितं माऽस्तु दीनं भवेत् चातिमौढ्ये सदा दुःखदुःखम् । मनो रामचन्द्रेऽर्पय प्रीतियोगं विरामेषु ते मास्तु वाञ्छा धनादौ ॥ ६५॥ असारोऽस्ति संसार एषोऽतिघोरो मनः सज्जनान्वेषय त्वं हि सत्यम् । विषं भक्षितं चेत् सुखं ते कुतः स्याद् अतो रामचन्द्रं सदा चिन्तय त्वम् ॥ ६६॥ घनश्यामवर्णोऽतिलावण्ययुक्तो गभीरोऽतिधीरः प्रतापेन पूर्णः । स्वभक्तस्य यः संकटे पक्षपाती स रामः प्रभाते हृदा चिन्तनीयः ॥ ६७॥ बलेनाधिको राघवस्चापपाणिः करालस्तु कालोऽपि तस्माद् बिभेति । कथा कैव मर्त्यस्य रङ्कस्य तत्र प्रभाते हृदा राघवश्चिन्तनीयः ॥ ६८॥ सुखानन्दकृद् वारको यो भयस्य स हि प्रीतियोगेन सेव्यो जगत्याम् । विवेकादनाचारबुद्धिं विसृज्य प्रभाते हृदा राघवश्चिन्तनीयः ॥ ६९॥ मनः कीर्तय त्वं हरिं कामपूरं न वै बाध्यसे दुःखजालैः कदापि । मदालस्यमाशु त्वया सम्प्रहेयं प्रभाते हृदा राघवश्चिन्तनीयः ॥ ७०॥ महादोषनाशोऽस्ति यत्कीर्तनेन नरः सद्गतिं याति यत्कीर्तनेन । भवेत् पुण्यवृद्धिश्च यत्कीर्तनेन स रामः प्रभाते हृदा चिन्तनीयः ॥ ७१॥ भवेन्न व्ययः स्वीयवित्तस्य किंचित् ततोच्चारणे रामनाम्नो न कष्टम् । क्षयो जायते येन संसारशत्रोः स रामः प्रभाते हृदा चिन्तनीयः ॥ ७२॥ महद् दुःखमुत्पद्यते देहदण्डात् परं नामसंकीर्तने नैव दुःखम् । शिवश्चिन्तयत्येव यं देवदेवं स रामः प्रभाते हृदा चिन्तनीयः ॥ ७३॥ तपःपूर्वके साधने देहकष्टं धनेनैव दानं व्रतोद्यापनं च । कृपालुः सदा दीनजीवेषु योऽसौ प्रभाते हृदा राघवश्चिन्तनीयः ॥ ७४॥ मनः साधनेष्वेतदेव प्रशस्तं न चेन्मन्यसे साधुभिर्निश्चिनु त्वम् । वृथा संशयस्त्याज्य एवान्तकारी प्रभाते हृदा राघवश्चिन्तनीयः ॥ ७५॥ भवेन्नैव योगो न धर्मो न कर्म न भोगो न च त्याग एकोऽपि साङ्गः । मनो नाम-संकीर्तने श्रद्दधस्व प्रभाते हृदा राघवश्चिन्तनीयः ॥ ७६॥ हरेर्नाम संकीर्तने श्रद्दधानो भवेद् द्वन्द्वशून्योजपन् रामनाम । हरेः कर्म कुर्वन् भविष्यत्यकामो स्वरूपं च सर्वत्र पश्येत् तदानीम् ॥ ७७॥ अहो यस्य रामे न विश्वस्तबुद्धिः भवेत् पामरः सर्वदा दुःखभाक् सः । स्थिते किन्तु कैवल्यदे रामचन्द्रे वृथा देह-संसार-चिन्ताऽल्पबुद्धेः ॥ ७८॥ मनः पावनां भावनां राघवस्य निधेह्यन्तरे माऽस्तु संसारचिन्ता । भवो भ्रामयत्येव जीवं सदैव असद्-वस्तु-संधारणं व्यर्थमेव ॥ ७९॥ मनः संश्रय श्रीशमीशस्य हृत्स्थं तराद्यैव दुष्पार-संसार-वार्धिम् । प्रहेयस्त्वया दुर्भरः काम एषः खरो मत्सरः सर्वथा दण्ड्य एव ॥ ८०॥ मनो मत्सरात् मा त्यज श्रीशनाम निदिध्यास एषोऽस्त्वतीवादरात् ते । मनो रामनामोत्तमं साधनं रे न चैतस्य तुल्यं किमप्यस्ति लोके ॥ ८१॥ बहून्यन्यनामानि तुल्यानि नास्येति अभाग्यान्न जानात्ययं पामरोऽज्ञः । इदं पार्वतीशेन बुद्धं विषघ्नं कथा मानवस्यात्र का किंकरस्य ॥ ८२॥ स्मरारीः सदा ध्यायतीशं हि रामं उमासंयुतो गायति प्रेमबद्धः । दृढ-ज्ञान-वैराग्य-सामर्थ्य-युक्तः सदाऽऽस्ते सुखं राम-विश्वास-पूर्णः ॥ ८३॥ शिरःसंस्थितो यः प्रभुर्विठ्ठलस्य शिवः सोऽपि तद्ध्यान-मग्नो न किं त्वम् । यतो नीलकण्ठोऽपि शान्तिं प्रपेदे स रामः कृतान्तान्नरं मोचयेद् वै ॥ ८४॥ भजेद् राघवं योगि-विश्रान्ति-हेतुं जपत्यस्य नामानि गौर्या महेशः । तपस्वी स्वयं शंकरः शान्त आसीद् भवेन्मुक्तिदोऽन्ते ह्यसौ राम एकः ॥ ८५॥ मुखे यस्य रामः सुखं तस्य नित्यं सदानन्दरूपे निमग्नः स आस्ते । विना राममन्यत्र संदेहखेदौ निजं धाम नामैव शोकापहारि ॥ ८६॥ मुखे यस्य रामो न कामोऽस्ति चित्ते न तद्-धैर्यलोपो भवेत् संकटेषु । हरेर्भक्तियोगेन कामं विजित्य स धन्योऽभवद् मारुतिब्रह्मचारी ॥ ८७॥ अतीवोत्तमं सुन्दरं स्वल्पवर्णं अमूल्यं सुलभ्यं हितं रामनाम । जनैः कीर्त्यमानं भवध्वंसकं यत् तदेवेह कैवल्यरूपं नराणाम् ॥ ८८॥ सदा भोजनादौ वदेद् रामनाम ततो भोजने सादरं घोषणीयम् । प्रतिग्रासमेवं वदेन्नाम पुण्यं तदा प्राप्यते श्रीहरिः स स्वभावात् ॥ ८९॥ सदा नामहीनस्य घोराऽस्ति हानिः न यस्यादरो नाम्नि तज्जन्म तुच्छम् । हरेर्नाम वेदेषु शास्त्रेषु श्रेय- स्करंवै परं ख्यापितं व्यासवाण्या ॥ ९०॥ मनो रामचन्द्रे न कार्या उपेक्षा हरेर्नाम संकीर्तयेदादरेण । न किंचिद्व्ययः कीर्तने रामनाम्नः ततो घोषयेज्जानकीशस्य नाम ॥ ९१॥ ससत्कारमुद्घोषिते रामनामे सुदूरं स्वहृत्स्थाश्च दोषाः प्रयान्ति । हरिस्तिष्ठति प्रीत आकर्ण्य कीर्तिं अतः श्रीशिवो रामनामैकतन्द्रः ॥ ९२॥ प्रभुर्योऽन्नदः स्वैरमाकीटकेभ्यः सदा हृद्गता यस्य चिन्ता जनानाम् । सुलभ्येऽपि तन्नामसंकीर्तने ते मनो हीयते किं नु तन्मे वदाशु ॥ ९३॥ त्रिलोकी-विदाहे क्षमो योऽस्ति रुष्टः स ईशः शमं प्राप यत्कीर्तनेन । जपत्यादराद्यत् शिवा विश्वमाता तदेवेह सर्वैर्जनैज़् कीर्तनीयम् ॥ ९४॥ मनोऽजामिलो दुष्कृती पुत्रनाम गुणन्नेव नारायणेत्याप मुक्तिम् । शुकं कुट्टिनी राघवेत्याह्वयन्ती पुराणप्रसिद्धां सुविख्यातिमाप ॥ ९५॥ स्वभक्तोत्तमो दैत्यवंशेऽपि जातः प्रह्लादनामाऽजपन्नाम नित्यम् । पिता तस्य तन्नैव सेहे दुरात्मा जगत्यां स नैवाजपद् रामनाम ॥ ९६॥ न यद्वाचि रामः कथं तस्य मुक्तिः अहंतावशो यातनां याति व्यर्थम् । ततो देहनाशे महादुःखमेतीति यतो ब्रूत रे रामरामेति नित्यम् ॥ ९७॥ स्फुटं तारिताः प्रस्तरा रामनाम्ना जडा मानवास्तातिता नैकशोऽत्र । परं संशयात्मा सदा तत्प्रभावे जपेन्नैव यः सोऽस्ति ना पापरूपः ॥ ९८॥ जगत्यां हि वाराणसी पुण्यभूमिः जना यत्र याताः पितॄनुद्धरन्ति । सदा चन्द्रमौलिर्गुणन् रामनाम स्थितस्तत्र जीवान् समुद्बोधनार्थम् ॥ ९९॥ नृभिः कर्म कर्तुं न शक्यं यथावत् कृते धर्मकृत्येऽपि नो पुण्यलाभः । दया सर्वभूतेषु नैवास्ति चित्ते अमूल्यं हरेर्नाम नो हन्त वक्त्रे ॥ १००॥ न यस्य प्रियं नाम तं शास्ति कालो विकल्पात् कुतर्के गतिर्नारकी स्यात् । अतः सादरं नाम संकीर्तितव्यं ततो जायते दोषनाशः स्वभावात् ॥ १०१॥ प्रकृत्योररीकृत्य नम्रत्वमेव मनः सज्जनास्तेन संतोषितव्याः । स्वदेहं च लोकोपकार्ये नियुज्य भजातिप्रमोदेन साकारमीशम् ॥ १०२॥ हरेः कीर्तने तद्गुणप्रीतिरस्तु परब्रह्मबोधे त्वहंता च माऽस्तु । धने चान्यदीये तथाऽन्यप्रियायां निरूढोऽभिमानः परित्याज्य एव ॥ १०३॥ यथा वक्ति तद्वन्न यस्य प्रवृत्तिः विमूढः स तेनैव लज्जामुपैति । मनः केवलं यस्य वाग्विभ्रमोअऽस्ति कथं प्राप्नुयाद् देवदेवं स मूढः ॥ १०४॥ विवेकादशुद्धां क्रियां स्वां विहाय विशुद्धां क्रियामादरेणाऽऽचर त्वम् । यथा भाषसे तद्वदेवाचर त्वं मनः कल्पनां मुञ्च संसारदात्रीम् ॥ १०५॥ समाचर्य संध्यादि नित्यं स्वकर्म विवेकान्मनः स्थापयात्मप्रभ्रष्टम् । दया सर्वभूतेषु यस्य प्रवृद्धा सदा भक्तिभावात् स आप्नोति शान्तिम् ॥ १०६॥ मनो नैव कार्यः प्रकोपः कदाचित् मनः साधुसङ्गे प्रवृत्तिं कुरुष्व । मनो मुञ्च सङ्गं सदा दुर्जनानां मनस्तेन ते मोक्षलाभोऽस्ति सत्यम् ॥ १०७॥ मनः सर्वदा साधुसङ्गेन पुंसां भवेद् विक्रियाहानिरीशे च भक्तिः । विना सत्क्रियां मास्तु वाचालता ते यतो वादहानिः स संवाद इष्टः ॥ १०८॥ वितण्डः सदा त्याज्य एवात्र सर्वैः सुखेनोत्तमैः सद्विवादो विधेयः । सुसंवाद एवेह शोकोपहारी यतो वादहानिः स संवाद इष्टः ॥ १०९॥ असद्वादहा यः स संवाद एव विवेकेन जेतव्य एवाभिमानः । अहंता हि वादे विकारान् करोति यतो वादहानिः स संवाद इष्टः ॥ ११०॥ हितायैव ते सत्यवागीरितेयं हितायात्मनस्त्वं विचार्याचरात्र । हितायैव पाखण्डबुद्धिर्विवर्ज्या यतो वादहानिः स संवाद इष्टः ॥ १११॥ गतं जन्म वक्तुस्तथा श्रोतुरेव विवादः परं नैव शान्तो जनेषु । विवादोद्भवः संशयो दम्भकारी यतो वादहानिः स संवाद इष्टः ॥ ११२॥ हितं विस्मृतं पण्डितैर्वादशौण्डैः अहंताबलाद् राक्षसत्वं गतास्ते । परेशाद्विना पण्डितो नास्ति कश्चिद् अतो हे मनस्त्वं त्यज स्वामहंताम् ॥ ११३॥ परायोपदेशे व्ययो नैव कश्चिद् वृथाऽनुक्षणं वर्धते गर्ववेगः । क्रियामन्तरा वाक्पटुत्वं धिगेव मनः सर्वथैवादरान्निश्चिनु त्वम् ॥ ११४॥ न यो वादभाक् संवदेत् तेन पुंसां विवेकादहंकारलेशोऽपि हेयः । वदेद्यत् तदेवाचरेत् सर्वथैव विशुद्धक्रियो भक्तिमार्गेण गच्छेत् ॥ ११५॥ मुनेः शापजं गर्भवासस्य दुःखं स्वयं योऽम्बरीषस्य जग्राह विष्णुः । ददौ चोपमन्युं शिवः क्षीरसिन्धुं स नोपेक्षते देवदेवः स्वभक्तम् ॥ ११६॥ ध्रुवं बालमज्ञं तथा दैन्यभाजं परं ध्याननिष्ठं विलोक्यानुकम्प्य । चकाराचलं यस्तु ताराङ्गणे तं स नोपेक्षते देवदेवः स्वभक्तम् ॥ ११७॥ गजेन्द्रः सरस्युग्रनक्रेण पादे धृतो विष्णुमेवास्मरत् खिन्नगात्रः । हरिस्तत्क्षणदेत्य योऽमोचयत्तं स नोपेक्षते देवदेवः स्वभक्तम् ॥ ११८॥ द्विजोऽजामिलः पापकर्माऽन्तकाले वदन् पुत्रनाम प्रपेदे विमुक्तिम् । अनाथस्य योऽस्त्याश्रयश्चक्रपाणिः स नोपेक्षते देवदेवः स्वभक्तम् ॥ ११९॥ विधातुर्हितायाभवत् मत्स्यरूपो दधाराचलां कूर्मरूपेण पृष्ठे । स्वभक्तान् हि पातुं श्रितो नीचयोनीः स नोपेक्षते देवदेवः स्वभक्तम् ॥ १२०॥ महाभक्त-प्रह्लाद-संरक्षणार्थं नृसिंहस्वरूपं प्रपेदे य उग्रम् । न यत्संन्निधौ कोऽपि गन्तुं समर्थः स नोपेक्षते देवदेवः स्वभक्तम् ॥ १२१॥ ययाचे कृपां वज्रपाणिर्यदा वै तदा वामनोऽभूत् स्वयं चक्रपाणिः । तथा भार्गवो यो द्विजार्थं बभूव स नोपेक्षते देवदेवः स्वभक्तम् ॥ १२२॥ अहल्या-सती-पक्षपातादरण्यं सिषेवेऽपि देवांश्च बन्धाद्विमोक्तुम् । रिपोर्यो ध्वजं प्राहरद् रावणस्य स नोपेक्षते देवदेवः स्वभक्तम् ॥ १२३॥ पुरा द्रौपदी-प्रीतये देवदेवः स्वयं तत्क्षणादेव तत्राऽऽविरासीत् । कलौ योऽभवन्मौनि-बुद्धस्तथैव स नोपेक्षते देवदेवः स्वभक्तम् ॥ १२४॥ अनाथान् स्वभक्तान् परित्रातुमेव कलौ संभविष्यत्यसावेव कल्किः । श्रुतिर्यद्गुणख्यापने मौनमाप स नोपेक्षते देवदेवः स्वभक्तम् ॥ १२५॥ जनानुग्रहार्थं हि लीलावतारा अनेका धृता येन पूर्वं धरण्याम् । न तं सेवते यः स एवातिपापो दुरात्मा कुबुद्धिः स चाण्डालरूपः ॥ १२६॥ स धन्यो हरेर्नामघोषेण शान्तः तथाऽऽकर्ण्य यस्तत्कथां तत्र लीनः । प्रनष्टा कुबुद्धिस्तदीया स्वबोधाद् मनोवासना यस्य रामे विलीना ॥ १२७॥ मनो वासना वासुदेवे तवास्तु मनः कामना कामसङ्गे तु माऽस्तु । मनः कल्पना ते वृथा नैव कार्या मनः सज्जन ! सन्त-सङ्गे रमस्व ॥ १२८॥ मनः सद्गति-प्राप्तये साधुसङ्गः ततो नश्यते दुर्मतिर्दुर्जनस्य । रतीशो मनःक्षोभकोऽस्तीति मत्वा विधेयः प्रयत्नो बुधैर्निर्ममत्वे ॥ १२९॥ मनो माऽस्तु रामं विना ते विकल्पः सदा सत्यसंकल्प एवाऽस्तु चित्ते । परित्यज्य जल्पं च लोके सदा त्वं रमाकान्तमेकान्तवृत्या भजस्व ॥ १३०॥ जगत्यां जनैः सेव्य एको हि रामः स त्वेकवागेकबाणस्तथैव । चरित्रं यदीयं जनोद्धारकं च स सीतापतिः सेव्य आदौ विवेकात् ॥ १३१॥ विचार्यैव यो भाषते वर्तते वा तदीयेन सङ्गेन संताप-शान्तिः । प्रवाच्यं विचारं विना नैव किंचित् सदा सत्पथा च प्रयातव्यमेव ॥ १३२॥ विरक्तिश्च भक्तिश्च विज्ञानयोगः सदाऽऽत्मानुबोधो दृढो यद्-हृदिर्हि । सदा दर्शनं स्पर्शनं तस्य पुण्यं तथा भाषणं नाशकं संशयस्य ॥ १३३॥ न यस्यास्ति गर्वो सदा वीतरागः क्षमाशान्तियुक्तो दयायां च दक्षः । नहि क्षोभलोभौ न दैन्यं च यस्मिन् वसत्यञ्जसा तत्र योगीश्वरत्वम् ॥ १३४॥ विधेया मनः संगतिः सज्जनस्य यतो दुर्जनस्यापि धीः शुद्धिमेति । सुसद्भाव-सद्बुद्धि-सन्मार्गलाभः ततो निर्भयत्वं करालाच्छ कालात् ॥ १३५॥ सदा भीतियुक्तं हि ब्रह्माण्डमेतद् अनन्तं तु तत् साधवश्चाभया वै । भवेद् यस्य तद्-ज्ञानतो द्वैतहानिः भयं मानसात् सर्वथा तस्य नष्टम् ॥ १३६॥ प्रबोध्येह जीवं प्रयाता हि श्रेष्ठाः तथाप्यज्ञ एवेह जीवोऽस्ति हन्त । लयं यस्य नो यात्यहंकार-कर्म न स ज्ञानधिं विन्दतेऽहंतया वै ॥ १३७॥ भ्रमात् चिद्-धनं यस्य गुप्तं बभुव मृतिर्जन्मदारिद्र्यमाविर्बभूव । विलीना न यस्येह देहात्मबुद्धिः न स ज्ञानधिं विन्दतेऽहंतया वै ॥ १३८॥ न वेत्त्यात्मतत्त्वं ततं सर्वतोऽपि जडं मन्यते हन्त दृश्यं ह्यभाग्यः । न चाश्रद्धया पुण्यलेशोऽपि यस्य न स ज्ञानधिं विन्दतेऽहंतया वै ॥ १३९॥ निजं वस्तु न प्राप्यते स्वप्रमादात् गुणानं हि बन्धोऽत्र दुःखस्य हेतुः । भवन्नैव यावद् गुणातीतवृत्तिः निधिर्विद्यतेऽहंतया नैव तावत् ॥ १४०॥ ??स्तर्त् नेव् अथहास्ति तो ब्रह्मवित् तस्य सेवा तथा वन्दनीयं तदीयाङ्घ्रियुग्मम् । विना सद्गुरोरञ्जनं तन्न वेद्यं मनोऽहंतयाऽसौ निधिर्नैव लभ्यः ॥ १४१॥ न तद् ज्ञायते ज्ञायते नैव यावद् विमूढस्य संदेह-हानिर्न भूयात् । अहंता न यावद् विनिर्याति तावद् बलान्नैव तद् विद्यते लभ्यते न ॥ १४२॥ अविद्यावशो मानवो मूढबुद्धिः भ्रमाद् विस्मृतं स्वं हितं नोपयाति । यथाऽसम्परीक्ष्यादृतं किन्त्वशुद्धं न तन्नाणकं स्वेप्सितार्थक्रयार्थम् ॥ १४३॥ जगत्यां मनः किं नु सत्यं यथार्थं त्वया सादरं तत्तु संशोधनीयम् । तथा कुर्वता ब्रह्म-सत्तानुभूतिः ततोऽज्ञानजन्यो भ्रमो नाशमेति ॥ १४४॥ सदा दृश्यचिन्तोद्भवं जीवजातं अहंकारतोऽज्ञानता विज्ञतेऽस्य । विवेकात् सदा स्व-स्वरूपं हि सेव्यं न हि ब्रह्ममूले जनुर्नैव मृत्युः ॥ १४५॥ दृशो गोचरं यन्न सत् तत्कदाचित् अकस्माद् भवेत् तच्च कालेन नश्येत् । यतः सर्वनाशः स्थिरं नैव किंचित् मनोऽनन्त-सत्-चित् समन्वेषणीयम् ॥ १४६॥ न भङ्ग्यं न छेद्यं न चाल्यं न भ्रंशं स्थितं सर्वतोऽहंतया नैव वेद्यम् । न तस्यैकरूपस्य द्वैतं तु सह्यं मनोऽनन्त-सत्-चित् समन्वेषणीयम् ॥ १४७॥ स्वयंभ्वादिरूपेऽपि यन्निर्विकारं श्रुतिर्वर्णने यस्य मौनं प्रपेदे । विवेकेन तद्रूपमासादनीयं मनोऽनन्त-सत्-चित् समन्वेषणीयम् ॥ १४८॥ जगत्यां न यत् चर्मचक्षुर्निरीक्ष्यं जगत्यां तु यद् ज्ञानचक्षुर्विलोक्यम् । यदालोकने स्याल्लयो लोकनस्य मनोऽन्वेषणीयं सदानन्दरूपम् ॥ १४९॥ न पीतं न शुभ्रं न वा श्याममेतत् न च व्यक्तमव्यक्तरूपं न नीलम् । सुविश्वास आप्ते तु मुक्तिप्रदोऽत्र मनोऽन्वेषणीयं सदानन्दरूपम् ॥ १५०॥ नृभिर्वस्तु संचिन्त्य संचिन्त्य वेद्यं मनो बोध्य संबोध्य बुद्धं प्रकार्यम् । परं संगमात् सज्जनैः सर्व-सिद्धिः वरो निश्चयो जायते सानुरागात् ॥ १५१॥ कृते तत्त्वसंख्यासु चातुर्ययोगेपि अवश्यो परब्रह्मणो हि प्रबोधः । मनः सारभूतं तु सत्यं विदूरे समस्तेषु तद् ह्येकमेवाद्वितीयम् ॥ १५२॥ विमुष्टैर्न देहेन्द्रियैर्नैव तत्त्वैः समाधानता नैव रागप्रलापैः । न योगैर्न यागैर्न वा त्यागभोगैः भवेत् सा तु सङ्गात् स्फुटं सज्जनानाम् ॥ १५३॥ महावाक्यबोधात् तथा पञ्चकानां विवृत्या परब्रह्म-दिग्दर्शनं वै । द्वितीया-दिने चन्द्रसंदर्शनार्थं यथा वृक्षशाखाङ्गुलीर्निर्दिशन्ति ॥ १५४॥ जगत्यां न यद् दृश्यते तद्विलोक्यं समालोच्यते चेत् तदैव स्फुटं स्यात् । करे नैव तद् गृह्यते यत्नतोऽपि न तत् सर्वतो विद्यमानं तु गम्यम् ॥ १५५॥ अहं ब्रह्म वेद्यीति यो वक्ति सोऽज्ञः क्षमस्तर्कितुं को जगत्याम् अतर्क्यम् । अहंताबलाज् ज्ञायते तन्न मूढैः तदालोकिते कोऽस्ति तस्माद् विभिन्नः ॥ १५६॥ श्रमो नैकशास्त्रावलोकेऽस्त्यतीव परंत्वेकता-निश्चयो नैव तने । विवादात्मकः शास्त्रजन्यो विरोधो मतिर्लीयते प्रत्युताऽऽत्मप्रबोधे ॥ १५७॥ श्रुतिः शास्त्रषट्कं तथा धर्मशास्त्रं सहस्राननोऽपि स्वयं शेष-नागः । अशक्ता हि तद्वर्णने सर्वथेमे मनो ज्ञानदर्पं ततस्त्वं विमुञ्च ॥ १५८॥ अहन्तात्मिका मक्षिका भक्षिता चेद् रुचिर्भोजने तस्य पुंसः कुतः स्यात् । अहन्ता हि हृत्स्था न यावत्प्रयाति सुजीर्णं भवेत् ज्ञानमन्नं न तावत् ॥ १५९॥ मनो माऽस्तु वादे मतिः खेदकर्त्री द्वैते रुचिः क्रोधकर्त्री च माऽस्तु । अहंता मनो यावदन्ते तवास्ते परेभ्यो न हि ज्ञानदाने त्वमर्हः ॥ १६०॥ अहंतोदये जायते सर्वदुःखम् मुखादुद्गता ज्ञानवार्ता वृथैव । अहंता-लये सर्वतस्ते सुखं स्याद् अहंतां स्वयं तां मनश्चिन्तय त्वम् ॥ १६१॥ विवेकेऽप्यहंताबलाद् यात्यनीतिम् अनीत्या जनः श्लाघ्यतां याति लोके । परं वेत्ति चित्ते निजं दम्भभावं प्रमाणान्तराण्यस्य बुद्धिर्जहाति ॥ १६२॥ दृढो निश्चयो यस्य देहात्मबुद्धौ सुदूरं हितादात्मनः सो नु यातः । परित्यज्य तां चात्मबुद्धिः प्रधार्या सदा संगतिः सज्जनानां विधेया ॥ १६३॥ मनः कल्पिता द्वैतबुद्धिः प्रहेया प्रधार्या हृदा कल्पनाऽद्वैतरूपा । स्वरूपस्थितौ साऽपि यायाद् हृदन्तात् सदा संगतिः सज्जनानां विधेया ॥ १६४॥ प्रपञ्चे स्वदेहादि-संचिन्तनात्तु मनो वर्धते लोभ एतान्तरे स्वे । अतः श्रीश-भक्त्या प्रवृण्वीत मुक्तिं तदर्थं सदा साधुसंगो विधेयः ॥ १६५॥ अहंकार-विस्तार एषोऽस्ति देह- प्रिया-पुत्र-मित्रादिको मोहजन्यः । अतोऽहंभ्रमं जन्महेतुं निरस्येत् तदर्थं सदा साधुसङ्गं विदध्यात् ॥ १६६॥ वरो निश्चयः शाश्वतस्यैव कार्यो मनः संशयो दासवाक्याद् विसर्ज्यः । क्षणेऽनुक्षणे जन्मसार्थक्यमस्तु तदर्थं सदा साधुसङ्गो विधेयः ॥ १६७॥ प्रशान्तां करोत्यात्मवृत्तिं स साधुः दुराशाश्रयाद् दीनतां नोपयाति । उपाधिर्हि देहात्म-धी-वृद्धि-कर्त्री कथं सा प्रबाधेत साधुं विरागम् ॥ १६८॥ मनोऽनन्त-बोधाय साधुं ह्युपेयाद् अहंकार-विस्तारमेतं निरस्येत् । गुणातीततामेत्य चिन्त्यो ह्यनन्तो न देहात्मबुद्धिः कदापीह कार्या ॥ १६९॥ त्यजेदात्मबोधेन देहात्मबुद्धिं विवेकेन सद्-वस्तु-योगो विधेयः । चिदाकार-वृत्तिः स्वतो नैवभाव्या ततः सर्वदा तत् समन्वेषणीयम् ॥ १७०॥ सुगुप्तं स्थितं वस्तु यत्सारभूतम् भवेद् गोचरं चक्षुषोदृश्यमात्रम् । अदृश्यं गुणाभाव-निर्भासमेतद् अहंताबलान्नैव यत्नेऽपि वेद्यम् ॥ १७१॥ स्फुटा वैषयी कल्पना सा त्वविद्या यया ब्रह्म विज्ञायते स सुविद्या । बभूव द्विधा साऽऽदिकल्पे हि माया विवेकाद् भवत्यात्मरूपे विलीना ॥ १७२॥ प्रवृत्ते हि चिद्-व्योम्न्यहंकार-राहौ चिदाकाशमाच्छादितं दृश्यते वै । तमिस्रानिशावद्भवेद्दिग्भ्रमोऽपि विवेकाद् विचाराच्च साक्षात्क्रियेत् तत् ॥ १७३॥ न तच्चक्षुषा लक्ष्यते यत्नतोऽपि भवे भक्षिते तेन नो तस्य रक्षा । यदक्षय्य-मोक्षं ददात्यक्षयं तद् दयालुः स्वभक्तस्य पक्षं करोति ॥ १७४॥ लिखत्येव भाव्यं विधिः सर्वभाले परं तल्ललाटेऽस्ति को लेखकर्ता । हरः सर्वसंहारकोऽस्त्यन्तकाले परं शंकरो दह्यतेऽन्ते च केन ॥ १७५॥ कृता येन ते द्वादशादित्यदेवा असंख्यातशक्राश्च रुद्रास्तथैव । अन्विष्यमाणः स देवो न लभ्यो न विज्ञायते कीदृशः कोऽस्ति मुख्यः ॥ १७६॥ न खण्ड्यो न भङ्ग्यो भवेद् देवदेवो न चाल्यो न नाम्यो न वै दीनकल्पः । न चादेयरूपो न दृग्गोचरोऽस्ति न विज्ञायतेऽहंतया सर्वगोऽपि ॥ १७७॥ प्रियो यस्य यस्तस्य पूज्यः स देवः परं वेत्ति नो देवदेवं तु कश्चित् । वसन्त्येव देवा जगत्यामनन्ता रतिर्यत्र तद्-भक्तिरेवाऽस्ति वर्या ॥ १७८॥ त्रय्स्ते तु लोका यतः संबभूवुः न तं देववर्यं प्रवक्तीह कश्चित् । जगत्यां वरिष्ठोऽस्ति देवः सुगुप्तो विना सद्गुरुं नैव दृश्यः कदाचित् ॥ १७९॥ गुरुत्वे स्थिताः कोटिशः सन्ति भूमौ अनेकेषु मन्त्रेषु तन्त्रेषु शक्ताः । सदा कामकामाः कथा-गीत-कारा नृणां भ्रामका नैव मोक्षप्रदास्ते ॥ १८०॥ न वै वञ्चको नाभिचारी न चाढ्यो न वा निन्दको मत्सरी भक्तिहीनः । न यत्संगबाधा न वित्तापहारी जगत्यां तु यो ब्रह्मबोधः स साधुः ॥ १८१॥ हृदा कामुको निःस्पृहत्वं वदेच्छेद् विना तत्क्रियां वाक्पटुत्वं वृथैव । यथा वक्ति तादृक् प्रवृत्तिर्हि यस्य मनः सद्गुरुर्निश्चितव्यः स एव ॥ १८२॥ ज्ञानी विवेकी विरक्तश्च भक्तः कृपालुर्मनस्वी क्षमी योगयुक्तः । सुदक्षः प्रभुश्चातुरो यश्च विद्वान् भवेत् तस्य सङ्गे समाधान-लाभः ॥ १८३॥ अजं यत् तथाऽनागतं चैव यद्धि वचोभिस्तु तज्ज्ञायते सज्जनानाम् । अनिर्वाच्यमेवास्ति यत् तच्च वाच्यं मनः सच्चिदानन्दमन्वेषणीयम् ॥ १८४॥ निलीनो भवेदादराद् रामरूपे भयातीतता निश्चिता स्वे स्वरूपे । कदाप्येह नासाद्यते मार्ग्यमाणः सदैकं भवेद्यन्न तस्मिन् विभेदः ॥ १८५॥ मनः संनिधौ ते सदा राघवोऽस्ति मनः सज्जन ! मार्गय त्वं हि सत्यम् । तवाऽखण्डितो राघवेणास्ति योगो विनिष्कासय स्वान्तरात् तामहंताम् ॥ १८६॥ मनः पिण्ड-ब्रह्माण्डयोर्भूतसाम्यं समस्तं त्विदं ब्रह्मरूपे न किंचिद् । मनो भाति यद्यत् न तत्तत् सदस्ति सुखे संस्थितिः संगमुत्सृज्य कार्या ॥ १८७॥ अहं-पाशमुच्छिद्य विज्ञान-शस्त्रैः विदेहस्थितिर्भक्तितः सेवनीया । विरक्तेर्बलात् सर्वनिन्द्यं विवर्ज्य सुखे संस्थितिः सङ्गमुत्सृज्य कार्या ॥ १८८॥ पृथिव्यादिकृद् देव आलोकनीयो यदालोकने मुक्तिलाभोऽस्ति सद्यः । गुणैः संयुतो निर्गुण सेवनीयः सुखे संस्थितिः सङ्गमुत्सृज्य कार्या ॥ १८९॥ स नो कार्यकर्ता न वा सृष्टिभर्ता परायाः परो नो विवर्तेन लिप्तः । स वै निर्विकल्पो विकल्प्यैव सेव्यः परित्यज्य सङ्गं सुखं स्थेयमत्र ॥ १९०॥ न देहात्मधी-निश्चयो यस्य नष्टो न कल्पान्तकालेऽपि स ज्ञानवान् स्यात् । परं ब्रह्म नोऽहंतया वेत्ति कश्चिद् मनोऽज्ञानजां शून्यतां नो जहाति ॥ १९१॥ मनःस्पर्शहीनं स्थिरं यत्स्वरूपं अभेदेन चिन्त्यं हि सर्वोत्तमस्य । न दृष्टान्तयोग्यं भवेत् तस्य किंचिद् न निःसंगता संगता तत्र सत्या ॥ १९२॥ परेशे न विज्ञातताऽज्ञातता वा स नो वर्ण्यते वेदशास्त्रैः पुराणैः । अदृश्यो न दृश्यो न साक्षी तयोर्वा श्रुतिर्यस्य नान्तं विजानाति नैव ॥ १९३॥ हृदिस्थोऽस्ति कः कीदृशो देववर्यो गुरुः सादरं साधकेनाऽथ पृष्टः । परित्यज्य देहं वसत्येष कुत्र प्नर्वासयोग्यं क्व संस्थानमस्य ॥ १९४॥ इति प्राह जानीहि देवो हि हृत्स्थो नभोवत्सदा व्यापकोऽप्यप्रलिप्तः । न गच्छत्यथो नोपगच्छत्यजस्रं ऋते तेन रिक्तं स्थलं नैव किंचित् ॥ १९५॥ नभोविभ्रमद्-रेणुमात्रं स्थलं नो रघूणामधीशेन रिक्तं विभाति । प्रवृत्तो हि तद्दर्शने यः स तस्मिन् लयं यात्यलक्ष्यं च लक्ष्यं च लीनम् ॥ १९६॥ नभोवद्धि तद् व्यापकं रामरूपं हृदा चिन्तितं स्याद् भवभ्रंशहेतुः । विलीना भवेद्देहधीस्तस्य बोधाद् यथेच्छं सुदृष्टेऽपि तृप्तिस्तु नास्ति ॥ १९७॥ नभः संस्थितं व्याप्य विश्वं यथेदं तथा राम इत्थं न साम्यं कथंचित् । स चास्त्यद्वितीयः स्वभावाद् हि रामः तदर्थं हि व्यर्थं पदं व्यापकेति ॥ १९८॥ पुराणं ततं सर्वतो यत्स्वरूपं न तर्कस्य लेशोऽपि यस्मिन्विधेयः । निगूढं परंत्वाशु तत्स्यात्सुगम्यं प्रतापाद् गुरोरद्वितीयेतिसंज्ञम् ॥ १९९॥ स्वरूपं तु यज्ज्ञायते ज्ञानयोगात् स्फुट साक्षिताऽन्तर्हिता तत्र सर्वा । भवेदुन्मनी कुण्ठिता वाक्च सद्यः स एव स्वयं रामदृक् सर्वतो यः ॥ २००॥ कदाप्यात्मबोधे द्वितीयं न भाति न वै मानसे द्वैतलेशोऽस्ति किंचित् । गतैर्जन्मसंघैः स्वरूपोपलब्धिः विदेहस्थितौ सर्व-काया-निरासः ॥ २०१॥ मनो यत्सुगुह्यं त्वया तद्धि लब्धं प्रकार्यस्त्वया रक्षणे तस्य यत्नः । दृढप्रत्ययार्थं सदा श्राव्यमेतन् मनः साधुसंगाद्धि धन्यत्वमेषि ॥ २०२॥ मनः सर्वसंगं परित्यज्य दूराद् विधेयः सदा सादरं साधुसङ्गः । महादुःखभङ्गः सतां संगमेन विना साधनं तेन सन्मार्गलाभः ॥ २०३॥ मना सर्व सङ्गापहः साधुसङ्गो मनस्तत्क्षणं मोक्षदः संगमैषः । मनः साधकान् मोचयत्येष शीघ्रं मनः सर्वथा द्वैतनाशक्षमोऽयम् ॥ २०४॥ मनोबोधमाकर्ण्य दोषाः प्रयान्ति जडाः साधना-योग्यतां चोपयान्ति । ततो ज्ञानवैराग्यसामर्थ्यलाभो विमुक्तिस्ततो दासवाक्यप्रतीत्या ॥ २०५॥ ॥ जय जय रधुवीर समर्थ ॥ गुणाभ्राङ्कशीतांशुभिः संमितेऽब्दे ततश्चैत्रशुक्लेऽर्कवारे नवम्याम् । मनोबोधमेनं तपत्यास्तटस्थो गुरो रामदासस्य दासश्चकार ॥ परं नोऽखिलं तद्यथार्थप्रकाशं सदोषं पुनर्मुद्रणं चाप्ययुक्तम् । अतः श्रीसमर्थैरनुप्रेरितेन समग्रं सुसंशोधितं प्रीतयेऽस्तु ॥ आपदामपहर्तारं दातारं सर्वसम्पदाम् । लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥ ॥ श्री राम जय राम जय जय राम ॥ translation of Samarth Ramdas's manAche shloka from marAthI to sanskrit by shrI dAsAnudAsa
% Text title            : manobodhaH marAThI manAche shlokasya saMskRitAnuvAda
% File name             : manobodha-skt.itx
% itxtitle              : manobodhaH
% engtitle              : manobodhaH
% Category              : raama, samartha-rAmadAsa
% Location              : doc_raama
% Sublocation           : raama
% Texttype              : pramukha
% Author                : Swami Ramdas, translator Dasanudasa
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description-comments  : in Sanskrit, verses addressed to/for mind
% Indexextra            : (Sanskrit,Marathi,English Excel)
% Latest update         : October 21, 2013
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org