$1
श्रीकृष्णस्य द्वाविंशत्यक्षरात्म्को मन्त्रः
$1

श्रीकृष्णस्य द्वाविंशत्यक्षरात्म्को मन्त्रः

श्री गणेशाय नमः । शौनक उवाच । कं मन्त्रं बालकः प्राप कुमारेण च धीमता । दत्तं परं श्रीहरेश्च तद्भवान् वक्तुमर्हति ॥ १॥ सौतिरुवाच । कृष्णेन दत्तो गोलोके कृपया ब्रह्मणे पुरा । द्वाविंशत्यक्षरो मन्त्रो वेदेषु च सुदुर्लभः ॥ २॥ तं च ब्रह्मा ददौ भक्त्या कुमाराय च धीमते । कुमारेण स दत्तश्च मन्त्रश्च शिशवे द्विज ॥ ३॥ ॐ श्रीं नमो भगवते रासमण्डलेश्वराय । श्रीकृष्णाय स्वाहेति च मन्त्रोऽयं कल्पपादयः ॥ ४॥ महापुरुषस्तोत्रं च पूर्वोक्तं कवचं च यत् । अस्यौपयोगिकं ध्यानं सामवेदोक्तमेव च ॥ ५॥ तेजोमण्डलरूपे च सूर्यकोटिसमप्रभे । योगिभिर्वाञ्छितं ध्याने योगैः सिद्धगणैः सुरैः ॥ ६॥ ध्यायन्ते वैष्णवा रूपं तदभ्यन्तरसन्निधौ । अतीवकमनीयानिर्वचनीयं मनोहरम् ॥ ७॥ नवीनजलदश्यामं शरत्पङ्कजलोचनम् । शरत्पार्वणचन्द्रास्यं पक्वविम्बाधिकाधरम् ॥ ८॥ मुक्तापङ्क्तिविनिन्द्येकदन्तपङ्क्तिमनोहरम् । सस्मितं मुरलीन्यस्तहस्तावलम्बनेन च ॥ ९॥ कोटिकन्दर्पलावण्यलीलाधाम मनोहरम् । चन्द्रलक्षप्रभाजुष्टं पुष्ट श्रीयुक्तविग्रहम् ॥ १०॥ त्रिभङ्गभङ्गिमायुक्तं द्विभुजं पीतवाससम् । रत्नकेयूरवलयरत्न नूपुरभूषितम् ॥ ११॥ रत्नकुण्डलयुग्मेन गण्डस्थलविराजितम् । मयूरपिच्छचूडं च रत्नमालाविभूषितम् ॥ १२॥ शोभितं जानुपर्यन्तं मालतीवनमालया । चन्दनोक्षितसर्वाङ्गं भक्तानुग्रहकारकम् ॥ १३॥ मणिनाकौस्तुभेन्द्रेणवक्षः स्थलसमुज्ज्वलम् । वीक्षितं गोपिकाभिश्च शश्वद्वङ्किमलोचनैः ॥ १४॥ स्थिरयौवनयुक्तभिर्वेष्टिताभिश्च सन्ततम् । भूषणैर्भूषिताभिश्च राधावक्षः स्थलस्थितम् ॥ १५॥ ब्रह्मविष्णुशिवाद्यैश्च पूजितं वन्दितं स्तुतम् । किशोरं राधिकाकान्तं शान्तरूपं परात्परम् ॥ १६॥ निर्लिप्तं साक्षिरूपं च निर्गुणं प्रकृतेः परम् । ध्यायेत् सर्वेश्वरं तं च परमात्मानमीश्वरम् ॥ १७॥ इदं ते कथितं ध्यानं स्तोत्रं च कवचं मुने । मन्त्रौपयोगिकं सत्यं मन्त्रश्च कल्पपादपः ॥ १८॥ ॥ श्रीकृष्णस्य द्वाविंशत्यक्षरो मन्त्रो ध्यानं च सम्पूर्णम् ॥ Proofread by Ravin Bhalekar ravibhalekar@hotmail.com
$1
% Text title            : kRiShNasya dvAvi.nshatyakSharo mantraH
% File name             : krishna22.itx
% itxtitle              : shrIkRiShNasya dvAvi.nshatyakSharAtmko mantraH
% engtitle              : kRiShNamantra with 22 syllables
% Category              : vishhnu, krishna, stotra, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Texttype              : stotra
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : WebD
% Proofread by          : Ravin Bhalekar ravibhalekar at hotmail.com
% Latest update         : January 19, 2005
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org