सत्यव्रतोक्तदामोदरस्तोत्रम्

सत्यव्रतोक्तदामोदरस्तोत्रम्

श्रीगणेशाय नमः ॥ सिन्धुदेशोद्भवो विप्रो नाम्ना सत्यव्रतः सुधीः । विरक्त इन्द्रियार्थेभ्यस्त्यक्त्वा पुत्रगृहादिकम् ॥ १॥ वृन्दावने स्थितः कृष्णमारिराध दिवानिशम् । निःस्वः सत्यव्रतो विप्रो निर्जनेऽव्यग्रमानसः ॥ २॥ कार्तिके पूजयामास प्रीत्या दामोदरं नृप । तृतीयेऽह्नि सकृद्भुङ्क्ते पत्रं मूलं फलं तथा ॥ ३॥ पूजयित्वा हरिं स्तौति प्रीत्या दामोदराभिधम् ॥ ४॥ सत्यव्रत उवाच । नमामीश्वरं सच्चिदानन्दरूपं लसत्कुण्डलं गोकुले भ्राजमानम् । यशोदाभियोलूखले धावमानं परामृष्टमत्यन्ततो दूतगोप्या ॥ ५॥ रुदन्तं मुहुर्नेत्रयुग्मं मृजन्तं कराम्भोजयुग्मेन सातङ्कनेत्रम् । मुहुःश्वासकं पत्रिरेखाङ्ककण्ठं स्थितं नौमि दामोदरं भक्तवन्द्यम् ॥ ६॥ वरं देव देहीश मोक्षावधिं वा न चान्यं वृणेऽहं वरेशादपीह । इदं ते वपुर्नाथ गोपालबालं सदा मे मनस्याविरास्तां किमन्यैः ॥ ७॥ इदं ते मुखाम्भोजमत्यन्तनीलैर्वृतं कुन्तलैः स्निग्धवक्त्रैश्च गोप्या । मुहुश्चुम्बितं बिम्बरक्ताधरं मे मनस्याविरास्तामलं लक्षलाभैः ॥ ८॥ नमो देव दामोदरानन्त विष्णो प्रसीद प्रभो दुःखजालाब्धिमग्नम् । कृपादृष्टिवृष्ट्याऽतिदीनं च रक्ष गृहाणेश मामज्ञमेवाक्षिदृश्यम् ॥ ९॥ कुबेरात्मजौ वृक्षमूर्ती च यद्वत्वया मोचितौ भक्तिभाजौ कृतौ च । तथा प्रेमभक्तिं स्वकां मे प्रयच्छ न मोक्षेऽऽग्रहो मेऽस्ति दामोदरेह ॥ १०॥ नमस्ते सुदाम्ने स्फुरद्दीप्तधाम्ने तथोरस्थविश्वस्य धाम्ने नमस्ते । नमो राधिकायै त्वदीयप्रियायै नमोऽनन्तलीलाय देवाय तुभ्यम् ॥ ११॥ नारद उवाच । सत्यव्रतद्विजस्तोत्रं श्रुत्वा दामोदरो हरिः । विद्युल्लीलाचमत्कारो हृदये शनकैरभूत् ॥ १२॥ इति श्रीसत्यव्रतकृतदामोदरस्तोत्रं सम्पूर्णम् ॥ इति श्रीपद्मपुराणे रुक्माङ्गद-मोहिनी-संवादे Encoded and proofread by Singanallur Ganesan singanallur at gmail.com Proofread by PSA Easwaran
% Text title            : satyavratoktadAmodarastotram
% File name             : satyavratoktadAmodarastotram.itx
% itxtitle              : dAmodarastotram athavA dAmodarAShTakam satyavratokta (padmapurANAntargatam)
% engtitle              : satyavratoktadAmodarastotram
% Category              : vishhnu, krishna, stotra, vishnu, aShTaka
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Singanallur Ganesan singanallur at gmail.com
% Proofread by          : Singanallur Ganesan singanallur at gmail.com, PSA Easwaran
% Source                : Hari Bhakti Vilas, 16th Vilasa
% Indexextra            : (HBV 2, Hindi)
% Latest update         : June 3, 2013
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org