$1
श्रीवेङ्कटेशाष्टोत्तरशतनामावलिः
$1

श्रीवेङ्कटेशाष्टोत्तरशतनामावलिः

॥ श्रीः॥ ॐ ओंकारपरमर्थाय नमः । ॐ नरनारायणात्मकाय नमः । ॐ मोक्षलक्ष्मीप्राणकान्ताय नमः । ॐ वेंकटाचलनायकाय नमः । ॐ करुणापूर्णहृदयाय नमः । ॐ टेङ्कारजपसुप्रीताय नमः । ॐ शास्त्रप्रमाणगम्याय नमः । ॐ यमाद्यष्टाङ्गगोचराय नमः । ॐ भक्तलोकैकवरदाय नमः । ॐ वरेण्याय नमः ॥ १०॥ ॐ भयनाशनाय नमः । ॐ यजमानस्वरूपाय नमः । ॐ हस्तन्यस्तसुदर्शनाय नमः । ॐ रमावतारमंगेशाय नमः । ॐ णाकारजपसुप्रीताय नमः । ॐ यज्ञेशाय नमः । ॐ गतिदात्रे नमः । ॐ जगतीवल्लभाय नमः । ॐ वराय नमः । ॐ रक्षस्सन्दोहसंहर्त्रे नमः ॥ २०॥ ॐ वर्चस्विने नमः । ॐ रघुपुङ्गवाय नमः । ॐ धानधर्मपराय नमः । ॐ याजिने नमः । ॐ घनश्यामलविग्रहाय नमः । ॐ हरादिसर्वदेवेड्याय नमः । ॐ रामाय नमः । ॐ यदुकुलाग्रणये नमः । ॐ श्रीनिवासाय नमः । ॐ महात्मने नमः ॥ ३०॥ ॐ तेजस्विने नमः । ॐ तत्त्वसन्निधये नमः । ॐ त्वमर्थलक्ष्यरूपाय नमः । ॐ रूपवते नमः । ॐ पावनाय नमः । ॐ यशसे नमः । ॐ सर्वेशाय नमः । ॐ कमलाकान्ताय नमः । ॐ लक्ष्मीसल्लापसंमुखाय नमः । ॐ चतुर्मुखप्रतिष्ठात्रे नमः ॥ ४०॥ ॐ राजराजवरप्रदाय नमः । ॐ चतुर्वेदशिरोरत्नाय नमः । ॐ रमणाय नमः । ॐ नित्यवैभवाय नमः । ॐ दासवर्गपरित्रात्रे नमः । ॐ नारदादिमुनिस्तुताय नमः । ॐ यादवाचलवासिने नमः । ॐ खिद्यद्भक्तार्तिभञ्जनाय नमः । ॐ लक्ष्मीप्रसादकाय नमः । ॐ विष्णवे नमः ॥ ५०॥ ॐ देवेशाय नमः । ॐ रम्यविग्रहाय नमः । ॐ माधवाय नमः । ॐ लोकनाथाय नमः । ॐ लालिताखिलसेवकाय नमः । ॐ यक्षगन्धर्ववरदाय नमः । ॐ कुमाराय नमः । ॐ मातृकार्चिताय नमः । ॐ रटद्बालकपोषिणे नमः । ॐ शेषशैलकृतस्थलाय नमः ॥ ६०॥ ॐ षाड्गुण्यपरिपूर्णाय नमः । ॐ द्वैतदोषनिवारणाय नमः । ॐ तिर्यग्जन्त्वर्चितांघ्र्ये नमः । ॐ नेत्रानन्दकरोत्सवाय नमः । ॐ द्वादशोत्तमलीलाय नमः । ॐ दरिद्रजनरक्षकाय नमः । ॐ शत्रुकृत्यादिभीतिघ्नाय नमः । ॐ भुजङ्गशयनप्रियाय नमः । ॐ जाग्रद्रहस्यावासाय नमः । ॐ शिष्टपरिपालकाय नमः ॥ ७०॥ ॐ वरेण्याय नमः । ॐ पूर्णबोधाय नमः । ॐ जन्मसंसारभेषजाय नमः । ॐ कार्तिकेयवपुर्धारिणे नमः । ॐ यतिशेखरभाविताय नमः । ॐ नरकादिभयध्वंसिने नमः । ॐ रथोत्सवकलाधराय नमः । ॐ लोकार्चामुख्यमूर्तये नमः । ॐ केशवाद्यवतारवते नमः ॥ ८०॥ ॐ शास्त्रश्रुतानन्तलीलाय नमः । ॐ यमशिक्षानिबर्हणाय नमः । ॐ मानसंरक्षणपराय नमः । ॐ इरिणांकुरधान्यदाय नमः । ॐ नेत्रहीनाक्षिदायिने नमः । ॐ मतिहीनमतिप्रदाय नमः । ॐ हिरण्यदानग्राहिणे नमः । ॐ मोहजालनिकृन्तनाय नमः । ॐ दधिलाजाक्षतार्च्याय नमः । ॐ यातुधानविनाशनाय नमः ॥ ९०॥ ॐ यजुर्वेदशिखागम्याय नमः । ॐ वेङ्कटाय नमः । ॐ दक्षिणास्थिताय नमः । ॐ सारपुष्करिणीतीरे रात्रौ देवगणार्चिताय नमः । ॐ यत्नवत्फलसन्धात्रे नमः । ॐ श्रीजापधनवृद्धिकृते नमः । ॐ क्लींकारजपकाम्यार्थ- प्रदानसदयान्तराय नमः । ॐ स्व सर्वसिद्धिसन्धात्रे नमः । ॐ नमस्कर्तुरभीष्टदाय नमः । ॐ मोहितखिललोकाय नमः ॥ १००॥ ॐ नानारूपव्यवस्थिताय नमः । ॐ राजीवलोचनाय नमः । ॐ यज्ञवराहाय नमः । ॐ गणवेङ्कटाय नमः । ॐ तेजोराशीक्षणाय नमः । ॐ स्वामिने नमः । ॐ हार्दाविद्यानिवारणाय नमः । ॐ श्रीवेङ्कटेश्वराय नमः ॥ १०८॥ ॥ इति श्रीसनत्कुमारसंहितान्तर्गता श्रीवेङ्कटेशाष्टोत्तरशतनामावलिः संपूर्णा ॥ Encoded and proofread by N. Balasubramanian bbalu at satyam.net.in
$1
% Text title            : veNkaTeshAShTottarashatanAmAvaliH
% File name             : venkatesha108namavali.itx
% itxtitle              : veNkaTeshAShTottarashatanAmAvaliH (sanatkumArasaMhitAntargatA)
% engtitle              : veNkaTeshAShTottarashatanAmAvalI
% Category              : aShTottarashatanAmAvalI, vishhnu, venkateshwara, nAmAvalI, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : venkateshwara
% Texttype              : nAmAvalI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : N.Balasubramanian bbalu at satyam.net.in
% Proofread by          : N.Balasubramanian bbalu at satyam.net.in
% Latest update         : May 3, 2008
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org