$1
श्रीनृसिंहाष्टकम्
$1

श्रीनृसिंहाष्टकम्

सुन्दरजामातृमुनेः प्रपद्ये चरणाम्बुजम् । संसारार्णवसंमग्नजन्तुसंतारपोतकम् ॥ श्रीमदकलङ्क परिपूर्ण! शशिकोटि- श्रीधर! मनोहर! सटापटल कान्त! । पालय कृपालय! भवाम्बुधि-निमग्नं दैत्यवरकाल! नरसिंह! नरसिंह! ॥ १॥ पादकमलावनत पातकि-जनानां पातकदवानल! पतत्रिवर-केतो! । भावन! परायण! भवार्तिहरया मां पाहि कृपयैव नरसिंह! नरसिंह! ॥ २॥ तुङ्गनख-पङ्क्ति-दलितासुर-वरासृक् पङ्क-नवकुङ्कुम-विपङ्किल-महोरः । पण्डितनिधान-कमलालय नमस्ते पङ्कजनिषण्ण! नरसिंह! नरसिंह! ॥ ३॥ मौलेषु विभूषणमिवामर वराणां योगिहृदयेषु च शिरस्सु निगमानाम् । राजदरविन्द-रुचिरं पदयुगं ते देहि मम मूर्ध्नि नरसिंह! नरसिंह! ॥ ४॥ वारिजविलोचन! मदन्तिम-दशायां क्लेश-विवशीकृत-समस्त-करणायाम् । एहि रमया सह शरण्य! विहगानां नाथमधिरुह्य नरसिंह! नरसिंह! ॥ ५॥ हाटक-किरीट-वरहार-वनमाला धाररशना-मकरकुण्डल-मणीन्द्रैः । भूषितमशेष-निलयं तव वपुर्मे चेतसि चकास्तु नरसिंह! नरसिंह! ॥ ६॥ इन्दु रवि पावक विलोचन! रमायाः मन्दिर! महाभुज!-लसद्वर-रथाङ्ग! । सुन्दर! चिराय रमतां त्वयि मनो मे नन्दित सुरेश! नरसिंह! नरसिंह! ॥ ७॥ माधव! मुकुन्द! मधुसूदन! मुरारे! वामन! नृसिंह! शरणं भव नतानाम् । कामद घृणिन् निखिलकारण नयेयं कालममरेश नरसिंह! नरसिंह! ॥ ८॥ अष्टकमिदं सकल-पातक-भयघ्नं कामदं अशेष-दुरितामय-रिपुघ्नम् । यः पठति सन्ततमशेष-निलयं ते गच्छति पदं स नरसिंह! नरसिंह! ॥ ९॥ ॥ इति श्रीनृसिंहाष्टकं सम्पूर्णम् ॥ Encoded and proofread N.Balasubramanian bbalu@satyamMet.in
$1
% Text title            : nrisimhAShTakam 1
% File name             : nrisimhAShTakam.itx
% itxtitle              : nRisiMhAShTakam 1 (shrImadakalaNka paripUrNa)
% engtitle              : nRisiMhAShTakam 1
% Category              : aShTaka, vishhnu, dashAvatAra, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : dashAvatAra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : N.Balasubramanian bbalu at satyam.net.in
% Proofread by          : N.Balasubramanian bbalu at satyam.net.in
% Latest update         : April 24, 2019
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org