श्रीनृसिंहाष्टोत्तरशतनामावली २

श्रीनृसिंहाष्टोत्तरशतनामावली २

ॐ नारसिंहाय नमः । ॐ तीक्ष्णदंष्ट्राय नमः । ॐ वज्रनखाय नमः । ॐ विष्णवे नमः । ॐ जिष्णवे नमः । ५। ॐ सर्वबीजाय नमः । ॐ सत्याय नमः । ॐ सर्वचैतन्यरूपिणे नमः । ॐ सर्वाधाराय नमः । ॐ सर्वस्मै नमः । १०। ॐ सर्वगाय नमः । ॐ विश्वस्मै नमः । ॐ विश्ववन्द्याय नमः । ॐ विरिञ्चिजनकाय नमः । ॐ वागीश्वराय नमः । ॐ वेद्याय नमः । ॐ वेधसे नमः । ॐ वेदमौलये नमः । ॐ रुद्राय नमः । ॐ भद्राय नमः । २०। ॐ मङ्गलाय नमः । ॐ महात्मने नमः । ॐ कारणाय नमः । ॐ तुरीयाय नमः । ॐ शिवाय नमः । ॐ परमात्मने नमः । ॐ हिरण्यकशिपु-प्राणहरणाय नमः । ॐ प्रह्लाद-ध्येयमानाय नमः । ॐ प्रह्लादार्तिहराय नमः । ॐ प्रह्लाद-स्थिरसाम्राज्य-दायकाय नमः । ३०। ॐ दैत्य-वक्षोविदलन-व्यग्र-वज्रनखाय नमः । ॐ आन्त्रमाला-विभूषणाय नमः । ॐ महारौद्राय नमः । ॐ उग्रय नमः । ॐ वीराय नमः । ॐ ज्वलते नमः । ॐ भीषणाय नमः । ॐ सर्वतोमुख-दुर्वार-तेजोविक्रम-शालिने नमः । ॐ नरसिंहाय नमः । ॐ रौद्राय नमः । ४० ॐ मृत्युमृत्यवे नमः । ॐ मत्स्याद्यनन्त-कल्याण-लीलावैभव-कारिणे नमः । ॐ व्यूह-चतुष्काय नमः । ॐ दिव्यार्चारूप-धारिणे नमः । ॐ परस्मै नमः । ॐ पाञ्चजन्यादि-पञ्च-दिव्यायुधाय नमः । ॐ त्रिसाम्ने नमः । ॐ त्रिधाम्ने नमः । ॐ त्रिगुणातीत-मूर्तये नमः । ॐ योगरूढाय नमः । ५०। ॐ लक्ष्याय नमः । ॐ मायातीताय नमः । ॐ मायिने नमः । ॐ मन्त्रराजाय नमः । ॐ दुर्दोष-शमनाय नमः । ॐ इष्टदाय नमः । ॐ किरीट-हारादि-दिव्याभरण-धारिणे नमः । ॐ सर्वालङ्कार-युक्ताय नमः । ॐ आकण्ठ-हरिरूपाय नमः । ॐ लक्ष्मीलोलाय नमः । ६०। ॐ आकण्ठ-नररूपिणे नमः । ॐ चित्राय नमः । ॐ चित्ररूपाय नमः । ॐ जगच्चित्रकराय नमः । ॐ सर्व-वेदान्तसिद्धान्त-सारसत्तमयाय नमः । ॐ सर्वमन्त्राधिदेवाय नमः । ॐ स्तम्भ-डिम्भाय नमः । ॐ शंभवे नमः । ॐ अनन्त-कल्याणगुण-रत्नाकराय नमः । ॐ भगवच्छब्द-वाच्याय नमः । ७०। ॐ वागतीताय नमः । ॐ कालरूपाय नमः । ॐ कल्याय नमः । ॐ सर्वज्ञाय नमः । ॐ अघहारिणे नमः । ॐ गुरवे नमः । ॐ सर्वसत्कर्म-फलदाय नमः । ॐ अशेष-दोष-दूराय नमः । ॐ सुवर्णाय नमः । ॐ आत्मदर्शिने नमः । ८० ॐ वैकुण्ठपद-नाथाय नमः । ॐ नारायणाय नमः । ॐ केशवादि-चतुर्विंशत्यवतार-स्वरूपिणे नमः । ॐ जीवेशाय नमः । ॐ स्वतन्त्राय नमः । ॐ मृगेन्द्राय नमः । ॐ ब्रह्मराक्षस-भूतादि-नानाभय-विनाशिने नमः । ॐ अखण्डानन्द-रूपाय नमः । ॐ मन्त्रमूर्तये नमः । ॐ सिद्धये नमः । ९०। ॐ सिद्धबीजाय नमः । ॐ सर्वदेवात्मकाय नमः । ॐ सर्वप्रपञ्च-जन्मादि-निमित्ताय नमः । ॐ शङ्कराय नमः । ॐ शरण्याय नमः । ॐ शास्त्रयोनये नमः । ॐ ज्योतिषे नमः । ॐ जीवरूपाय नमः । ॐ निर्भेदाय नमः । ॐ नित्यभगवताराध्य-सत्य-लीलाविभूतये नमः । १००। ॐ नरकेसरिताव्यक्त-सदसन्मय-मूर्तये नमः । ॐ सत्तामात्र-रूपाय नमः । ॐ स्वाधिष्ठानात्मकाय नमः । ॐ संशयग्रन्थि-भेदाय नमः । ॐ सम्यज्ज्ञान-स्वरूपिणे नमः । १०५। ॐ सर्वोत्तमेशाय नमः । ॐ पुराण-पुरुषाय नमः । ॐ पुरुषोत्तम-रूपाय नमः ॥ १०८॥ ॥ इति श्रीनृसिंहाष्टोत्तरशतनामावलिः संपूर्णा॥ Encoded and proofread by N. Balasubramanian bbalu at satyam.net.in
% Text title            : nRisi.nhAShTottarashatanAmAvalI 2
% File name             : nRisinha108-2.itx
% itxtitle              : nRisi.nhAShTottarashatanAmAvaliH 2
% engtitle              : nRisi.nhAShTottarashatanAmAvalI 2
% Category              : aShTottarashatanAmAvalI, vishhnu, dashAvatAra, nAmAvalI, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : dashAvatAra
% Texttype              : nAmAvalI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : N.Balasubramanian bbalu at satyam.net.in
% Proofread by          : N.Balasubramanian bbalu at satyam.net.in
% Indexextra            : (108 names)
% Latest update         : July 13, 2008, July 5, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org