फणीन्द्रक्ष्माभृत्स्तोत्रम्

फणीन्द्रक्ष्माभृत्स्तोत्रम्

अस्ति श्रीमानवनितिलको वेङ्कटो नाम शैलो भूयानेको भुवि परिणतः पुण्यराशिः प्रजानाम् । सारोद्धारस्सकलजगतां स्थापितः क्वापि धात्रा यस्मिन् साक्षात्परमपुरुषो दीव्यति श्रीसहायः ॥ १॥ सौवर्णात्मा मरतकमयैर्वज्रवैढूर्यरूपैः नीलोत्की ?णैः? स्फटिकघटितैः पद्मरागप्रणीतैः । नानारत्नाकृतिभिरखिलैस्सानुभिस्सम्भृतश्रीः सर्वैस्सोऽयं सुरगिरिरिति प्रत्यभिज्ञायते यः ॥ २॥ उर्वी ?गुर्वी? मुदधिवसनामुद्वहन् भूललग्नाम् उत्तुङ्गाग्रैरुपरिशिखरैरुल्लिखन्नूर्ध्वसीमाम् । तिर्यग्दिव्याकृतिमहिमतश्छादयन् यो दिगन्तान् विष्णुस्साक्षाद ?यमिति? जनैस्तर्क्यते भूवराहः ॥ ३॥ मन्दस्पन्दानिलविवलिताताम्रबालप्रवाल- स्वैरास्वादप्रमदविहरत्कोकिलालापगर्भैः । सान्द्रच्छायैस्सरसकुसुमैस्सौरभाकृष्टभृङ्गैः सर्वैर्वृक्षैस्सततफलितैर्यः सदा सम्भृतश्रीः ॥ ४॥ स्वैः पाद्यार्ध्यप्रभृति ददतः स्यन्दमानैर्मरन्दैः भव्यामोदैः पवनगलितैरर्चयन्तः प्रसूनैः । वृन्तोद्वान्तैः परिणतफलैर्नित्यक्लृप्तोपहाराः धन्या वृक्षा ?यदुपरि? रमावा समाराधयन्ति ॥ ५॥ पुण्यामोदप्रसवलहरीवासिताशावकाशैः दूरेदूरे दुरितशमनैः पश्यतां प्राणभाजाम् । श्रीमन्नारायणवरशिरोभूषणीभाव ?भव्यैः? स्निग्धैः कृष्णैस्तरुणतुलसीकाननैः पावनो यः ॥ ६॥ नित्याशुष्यत्सलिलसरसीस्यन्दसन्धुक्षितानां श्रावंश्रावं श्रवणसुभगं निस्वन्ं निर्झराणाम् । ?धत्ते? धाराधररवधिया नृत्यतो नीलकण्ठान् केकाकण्ठान्निजसहचरीनित्यनेत्रोत्सवान् यः ॥ ७॥ दंशं दंशं कुशनवदलैर्दभदूर्वाप्रवालान् खादङ्खादं पृथुमृदुफलं भूरुहां भूविकीर्णम् । पायम्पायं यदुपरि पयः पावनं दिर्धिकाणां मादम्मादं विहरति मृगीयूथपः कृष्णासारः ॥ ८॥ घो ?धी? राः सिंहाः कुपितशरभाः कुञ्जरेन्द्रा मदान्धाः घोरा व्याघ्रा कटुअककिटयो भीमभल्लूकसङ्घाः । सर्वे चान्ये सहजरिपवो जन्तवो यत्रवा ?साः? ?सं? गाहन्ते प्रशमितरुषः स्वैरमेकोदपाने ॥ ९॥ श्रीमद्वादिप्रवरभयकृद्देशिकोक्तं फणिन्द्र- क्ष्माभृत्स्तोत्रं भुवनमहितं शब्दतोऽर्थाच्च साधु । श‍ृत्वा प्री ?ता भव? तु जनता काव्यनाट्यादिदक्षाः नैतत्तुल्यं भवति भवति स्मापि यावद्धारित्र्याम् ॥ १०॥ इति फणीन्द्रक्ष्माभृत्स्तोत्रम् । Encoded and proofread by Malleswara Rao Yellapragada malleswararaoy at yahoo.com
% Text title            : phaNIndrakShmAbhRitstotram
% File name             : phaNIndrakShmAbhRitstotram.itx
% itxtitle              : phaNIndrakShmAbhRitstotram
% engtitle              : PhanindrakShmabhritstotram
% Category              : vishhnu, vishnu_misc, stotra, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : vishnu_misc
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Malleswara Rao Yellapragada malleswararaoy at yahoo.com
% Proofread by          : Malleswara Rao Yellapragada malleswararaoy at yahoo.com
% Latest update         : April 14, 2014
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org