$1
भगवद्शतनामावली द्रमिडोपनिषत् सार
$1

भगवद्शतनामावली द्रमिडोपनिषत् सार

Introduction

The twin works dramiDopaniShad sAra and dramiDopaniShad tAtparya ratnAvali by Sri Vedanta Desika are the essence and summary of 1102 verses or pasurams of Sri Nammazhwar celebrated under the name of Thiruvaimozhi. Sri Vedanta Desika calls Thiruvaimozhi 'sarvIya shAkhA' or the Veda which is intended for all and says that this 'sarvIya shAkhA' has been discovered by Sri Nammazhwar. Sri Nammazhwar in his Thiruvaimozhi has brought out the innumerable auspicious attributes of God. Sri Vedanta Desika has culled 1001 auspicious attributes from the verses sung by Sri Nammazhwar and put them in dramiDopaniShad sAra and dramiDopaniShad tAtparya ratnAvali. The main body of 20 slokas of dramiDopaniShad sAra consisting of 26 slokas in all, present the quintessence of the ten shatakas or centuriums of Thiruvaimozhi. The 100 verses of dramiDopaniShad tAtparya ratnAvali summarize the thousand plus pasurams by Sri Nammazhwar. The essence and philosophy contained in each Thiruvaimozhi as a dashaka or decadium of ten stanzas is summarized in a single shloka by Sri Vedanta Desika. A new collection of thousand names has been culled and coined from this by extracting one appropriate name of God from each of the ten stanzas forming the dashaka, taken together forming the sahasranama. The ten auspicious attributes selected from every dashaka go to establish one main attribute of the Lord, these taken together form the shatanama. The ten main attributes selected from every shataka give ten very important attributes of the Lord, these form the dashanama. These lead to the one chief auspicious attribute of God on which depends the realization of the highest human aspiration of liberty from the bondage of Karma, equality with Divine beings and fraternity with fellow-beings. Sri Vedanta Desika has given for the benefit of mumukshus the one name containing the all-important chief auspicious attribute of the Lord which can be repeated and realized even by those who have very little time at their disposal for Puja. This is - OM devAya shrIshAya svasiddheH karaNAya namaH . This shows that the Lord is Himself both the End and the Means... the Goal as well as the Way. Based on Sri Nammazhwar's Thiruvaimozhi in Tamil and Sri Vedanta Desika's dramiDopaniShad sAra and dramiDopaniShad tAtparya ratnAvali in Sanskrit, these names have the combined flavor and the joint aroma of what is called Ubhaya Vedanta or the dual philosophy emboded in the northern tongue of Sanskrit and in the southern tongue of Tamil. The work is thus typically South Indian and truly representative of Ubhaya Vedanta Vaishnavism. (Source: DLI book - bhaghavan nama sahasram., 5010010079089. sri vedanta desika. 1951.)

श्रीमद्भगवन्नामावलिः

ॐ देवाय श्रीशाय स्वसिद्धेः करणाय नमः ।

श्रीभगवन्नामदशकम्

ॐ सेवायोग्याय नमः । ॐ अतिभोग्याय नमः । ॐ शुभसुभगतनवे नमः । ॐ सर्वभोगातिशायिने नमः । ॐ श्रेयस्तद्धेतुदात्रे नमः । ॐ प्रपदनसुलभाय नमः । ॐ अनिष्टविध्वंसशीलाय नमः । ॐ भक्तच्छन्दानुवर्तिने नमः । ॐ निरुपधिकसुहृदे नमः । ॐ सत्पदव्यां सहायाय नमः । ॐ श्रीमते नमः ।

द्रमिडोपनिषदष्टोत्तरशतनामावलिः

प्रथमशतकम् ॐ पराय नमः । ॐ निर्वैष्म्याय नमः । ॐ सुलभाय नमः । ॐ अपराधप्रसहनाय नमः । ॐ सुशीलाय नमः । ॐ स्वाराधाय नमः । ॐ सरसभजनाय नमः । ॐ स्वार्जवगुणाय नमः । ॐ सुसात्म्यस्वानन्दप्रदाय नमः । ॐ अनघविश्राणनपराय नमः । द्वितीयशतकम् ॐ अतिक्लेशक्षणविरहाय नमः । ॐ उत्तुङ्गललिताय नमः । ॐ मिलत्सर्वास्वादाय नमः । ॐ व्यसनशमनाय नमः । ॐ स्वाप्तिमुदिताय नमः । ॐ स्ववैमुख्यत्रस्ताय नमः । ॐ स्वजनसुहृदे नमः । ॐ मुक्तिरसदाय नमः । ॐ स्वकैङ्कर्योद्देश्याय नमः । ॐ सुभगसविधस्थाय नमः । तृतीयशतकम् ॐ अनीदृक्सौन्दर्याय नमः । ॐ तनुविहितसर्गादिसुभगाय नमः । ॐ स्वसेवार्थाकाराय नमः । ॐ प्रगुणवपुषे नमः । ॐ मोहनतनवे नमः । ॐ लभ्यार्चाविभवाय नमः । ॐ अतिदास्यावहतनवे नमः । ॐ सदा दृश्याय नमः । ॐ स्तुत्याकृतये नमः । ॐ अघविरुद्धाकृतये नमः । चतुर्थशतकम् ॐ स्थिरैश्वर्याय नमः । ॐ सहजबहुभोग्याय नमः । ॐ मिथःश्लिष्टाय नमः । ॐ क्लेशावहसहिततुल्याय नमः । ॐ निजजनं कृतार्थीकुर्वते नमः । ॐ प्रणयिभिषजे नमः । ॐ सद्बहुगुणाय नमः । ॐ स्वहेयस्वोपेक्षाय नमः । ॐ स्वमतफलाय नमः । ॐ उच्चैः स्ववगताय नमः । पञ्चमशतकम् ॐ दयानिघ्नाय नमः । ॐ भक्तैरधविमथनाय नमः । ॐ प्रेमजनकाय नमः । ॐ जगद्रक्षादीक्षाय नमः । ॐ स्मृतिजुषे नमः । ॐ अहंभावविषयाय नमः । ॐ दीनानां शरण्याय नमः । ॐ स्वरसकृतदास्याभ्युपगमाय नमः । ॐ प्राप्ताय नमः । ॐ प्रशनकृते नमः । षष्ठशतकम् ॐ गुरुद्वारोपेयाय नमः । ॐ स्वयमभिमताय नमः । ॐ वैरिघटकाय नमः । ॐ चरित्रैः कर्षते नमः । ॐ परविघटनाय नमः । ॐ स्वान्वितहराय नमः । ॐ धृत्यादेर्निदानाय नमः । ॐ घटकवशभूतिद्वयाय नमः । ॐ अनर्हद्वैघट्याय नमः । ॐ अविकलशरण्यस्थितये नमः । सप्तमशतकम् ॐ शाठ्याशङ्कां सहते नमः । ॐ उपशमितगर्हाय नमः । ॐ स्वगोप्तृत्वं प्रकटयते नमः । ॐ गुप्तिक्रमं प्रकटयते नमः । ॐ अखिलजन्तुप्रणयिताम् प्रकटयते नमः । ॐ श्रिताक्रन्दच्छेत्रे नमः । ॐ स्मरणविशदाय नमः । ॐ चित्रविभवाय नमः । ॐ स्तुतौ युञ्जते नमः । ॐ स्तोत्रव्यसनजिते नमः । अष्टमशतकम् ॐ दिदृक्षायां दृश्याय नमः । ॐ निस्सङ्गसुलभाय नमः । ॐ स्वविश्लेषे कान्ताय नमः । ॐ श्रितविहितपौष्कल्यविभवाय नमः । ॐ अपेक्षासापेक्षाय नमः । ॐ स्ववितरणसज्जाय नमः । ॐ हृदि रताय नमः । ॐ स्वदास्यं प्रकटयते नमः । ॐ स्वदास्यनिष्ठां प्रकटयते नमः । ॐ स्वदास्यावधिं प्रकटयते नमः । नवमशतकम् ॐ एकबन्धवे नमः । ॐ चिरकृतदयाय नमः । ॐ शीलजलधये नमः । ॐ स्वसंबन्धात् गोप्त्रे नमः । ॐ स्वगुणगरिमस्मारणपराय नमः । ॐ विस्मर्तुम् अशक्याय नमः । ॐ घटकमुखविस्त्रंभविषयाय नमः । ॐ सुमज्जानये नमः । ॐ सिद्ध्युन्मुखसमयाय नमः । ॐ अवसरम् इच्छते नमः । दशमशतकम् ॐ गतये नमः । ॐ व्यध्वक्लेश्च्छिदे नमः । ॐ अपदशङ्कास्पदरसाय नमः । ॐ भजद्भिः सुप्रापाय नमः । ॐ विविधभजनप्रक्रियाय नमः । ॐ फले तीव्रोद्योगाय नमः । ॐ स्वविषयकृतात्यादराय नमः । ॐ यदृच्छातुष्टय नमः । ॐ सत्सरणये नमः । ॐ अपुनर्जन्मसयुजे नमः । इति श्री वेदान्तदेशिका विरचितं द्रमिडोपनिषत्सारात् दिव्यनामशतं समाप्तम् ।
$1
% Text title            : bhagavadshatanAmAvalI dramiDopaniShad
% File name             : dramidopanishad108.itx
% itxtitle              : bhagavadshatanAmAvaliH dramiDopaniShad
% engtitle              : bhagavadshatanAmAvalI dramiDopaniShad
% Category              : aShTottarashatanAmAvalI, vishhnu, vedAnta-deshika, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : vishnu
% Author                : Shri Vedanta Deshika
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion/theology
% Transliterated by     : Shree Devi Kumar
% Description-comments  : source - bhaghavan nama sahasram., 5010010079089. sri vedanta desika. 1951. multilingual. RELIGION. THEOLOGY. 168 pgs.
% Indexextra            : (also see bhagavannaamasahasram)
% Latest update         : February 16, 2015
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org