सुमङ्गलस्तोत्रम्

सुमङ्गलस्तोत्रम्

सुमङ्गलं मङ्गलमीश्वराय ते सुमङ्गलं मङ्गलमच्युताय ते । सुमङ्गलं मङ्गलमन्तरात्मने सुमङ्गलं मङ्गलमब्जनाभ ते ॥ सुमङ्गलं श्रीनिलयोरुवक्षसे सुमङ्गलं पद्मभवादिसेविते । सुमङ्गलं पद्मजगन्निवासिने सुमङ्गलं चाश्रितमुक्तिदायिने ॥ चाणूरदर्पघ्नसुबाहुदण्डयोः सुमङ्गलं मङ्गलमादिपूरुष । बालार्ककोटिप्रतिमाय ते विभो चक्राय दैत्येन्द्रविनाशहेतवे ॥ शङ्खाय कोटिन्दुसमानतेजसे शार्ङ्गाय रत्नोज्ज्वलदिव्यरूपिणे । खड्गाय विद्यामयविग्रहाय ते सुमङ्गलं मङ्गलमस्तु ते विभो ॥ तदावयोस्तत्त्व विशिष्टशेषिणे शेषित्वसम्बन्धनिबोधनाय ते । यन्मङ्गलानां च सुमङ्गलाय ते पुनः पुनर्मङ्गलमस्तु सन्ततम् ॥ इति श्रीविष्णुचित्तस्वामिकृतं सुमङ्गलस्तोत्रं सम्पूर्णम् ।
% Text title            : suma.ngala stotra of Ramanuja sampradaaya
% File name             : sumangala.itx
% itxtitle              : sumaNgalastotram
% engtitle              : suma.ngala stotra
% Category              : vishhnu, vishnu_misc, stotra, vishnu, mangala
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : vishnu_misc
% Texttype              : stotra
% Author                : Vishnuchittasvami
% Language              : Sanskrit
% Subject               : religion
% Transliterated by     : N
% Proofread by          : N
% Indexextra            : (Scan)
% Latest update         : October 11, 2001
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org