श्रीचन्द्राष्टोत्तरशतनामस्तोत्रम्

श्रीचन्द्राष्टोत्तरशतनामस्तोत्रम्

चन्द्र बीज मन्त्र - ॐ श्राँ श्रीं श्रौं सः चन्द्राय नमः ॥ श्रीमान् शशधरश्चन्द्रो ताराधीशो निशाकरः । सुधानिधिः सदाराध्यः सत्पतिः साधुपूजितः ॥ १॥ जितेन्द्रियो जगद्योनिः ज्योतिश्चक्रप्रवर्तकः । विकर्तनानुजो वीरो विश्वेशो विदुषाम्पतिः ॥ २॥ दोषाकरो दुष्टदूरः पुष्टिमान् शिष्टपालकः । अष्टमूर्तिप्रियोऽनन्त कष्टदारुकुठारकः ॥ ३॥ स्वप्रकाशः प्रकाशात्मा द्युचरो देवभोजनः । कळाधरः कालहेतुः कामकृत्कामदायकः ॥ ४॥ मृत्युसंहारकोऽमर्त्यो नित्यानुष्ठानदायकः । क्षपाकरः क्षीणपापः क्षयवृद्धिसमन्वितः ॥ ५॥ जैवातृकः शुची शुभ्रो जयी जयफलप्रदः । सुधामयस्सुरस्वामी भक्तानामिष्टदायकः ॥ ६॥ भुक्तिदो मुक्तिदो भद्रो भक्तदारिद्र्यभञ्जकः । var भञ्जनः सामगानप्रियः सर्वरक्षकः सागरोद्भवः ॥ ७॥ भयान्तकृत् भक्तिगम्यो भवबन्धविमोचकः । जगत्प्रकाशकिरणो जगदानन्दकारणः ॥ ८॥ निस्सपत्नो निराहारो निर्विकारो निरामयः । भूच्छायाऽऽच्छादितो भव्यो भुवनप्रतिपालकः ॥ ९॥ सकलार्तिहरः सौम्यजनकः साधुवन्दितः । सर्वागमज्ञः सर्वज्ञो सनकादिमुनिस्तुतः ॥ १०॥ सितच्छत्रध्वजोपेतः सीतांगो सीतभूषणः । var षीतांगो षीतभूषणः var पीतांगो पीतभूषणः श्वेतमाल्याम्बरधरः श्वेतगन्धानुलेपनः ॥ ११॥ दशाश्वरथसंरूढो दण्डपाणिः धनुर्धरः । कुन्दपुष्पोज्ज्वलाकारो नयनाब्जसमुद्भवः ॥ १२॥ आत्रेयगोत्रजोऽत्यन्तविनयः प्रियदायकः । करुणारससम्पूर्णः कर्कटप्रभुरव्ययः ॥ १३॥ चतुरश्रासनारूढश्चतुरो दिव्यवाहनः । विवस्वन्मण्डलाग्नेयवासो वसुसमृद्धिदः ॥ १४॥ महेश्वरःप्रियो दान्त्यो मेरुगोत्रप्रदक्षिणः । ग्रहमण्डलमध्यस्थो ग्रसितार्को ग्रहाधिपः ॥ १५॥ द्विजराजो द्युतिलको द्विभुजो द्विजपूजितः । औदुम्बरनगावास उदारो रोहिणीपतिः ॥ १६॥ नित्योदयो मुनिस्तुत्यो नित्यानन्दफलप्रदः । सकलाह्लादनकरो फलाशसमिधप्रियः ॥ १७॥ एवं नक्षत्रनाथस्य नाम्नामष्टोत्तरं शतम् । Provided by Manda Krishna shrikanth mandaksk at gmail.com Proofread by KSR Ramachandran ramachandran\_ksr at yahoo.ca PSA Easwaran
% Text title            : chandrAShTottarashatanAmastotram
% File name             : chandra108nAmastotra.itx
% itxtitle              : chandrAShTottarashatanAmastotram
% engtitle              : chandra aShTottarashatanAma stotram
% Category              : aShTottarashatanAma, navagraha, stotra
% Location              : doc_z_misc_navagraha
% Sublocation           : navagraha
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Manda Krishna Srikanth mandaksk at gmail.com
% Proofread by          : KSR Ramachandran ramachandran_ksr at yahoo.ca, PSA Easwaran
% Latest update         : November 19, 2012, May 26, 2014
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org