नवग्रहकवचम्

नवग्रहकवचम्

ब्रह्मोवाच । शिरो मे पातु मार्ताण्डो कपालं रोहिणीपतिः । मुखमङ्गारकः पातु कण्ठश्च शशिनन्दनः । बुद्धिं जीवः सदा पातु हृदयं भृगुनन्दनः । जठरञ्च शनिः पातु जिह्वां मे दितिनन्दनः । पादौ केतुः सदा पातु वाराः सर्वाङ्गमेव च । तिथयोऽष्टौ दिशः पान्तु नक्षत्राणि वपुः सदा । अंसौ राशिः सदा पातु योगाश्च स्थैर्यमेव च । गुह्यं लिङ्गं सदा पान्तु सर्वे ग्रहाः शुभप्रदाः । अणिमादीनि सर्वाणि लभते यः पठेद् ध्रुवम् ॥ एतां रक्षां पठेद् यस्तु भक्त्या स प्रयतः सुधीः । स चिरायुः सुखी पुत्री रणे च विजयी भवेत् ॥ अपुत्रो लभते पुत्रं धनार्थी धनमाप्नुयात् । दारार्थी लभते भार्यां सुरूपां सुमनोहराम् । रोगी रोगात्प्रमुच्येत बद्धो मुच्येत बन्धनात् । जले स्थले चान्तरिक्षे कारागारे विशेषतः । यः करे धारयेन्नित्यं भयं तस्य न विद्यते । ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः । सर्वपापैः प्रमुच्येत कवचस्य च धारणात् ॥ नारी वामभुजे धृत्वा सुखैश्वर्यसमन्विता । काकवन्ध्या जन्मवन्ध्या मृतवत्सा च या भवेत् । बह्वपत्या जीववत्सा कवचस्य प्रसादतः ॥ इति ग्रहयामले उत्तरखण्डे नवग्रह कवचं समाप्तम् । Encoded and proofread by Ram Sankar Bhattacharya ramsankar.bhattacharya at gmail.com Proofread by PSA Easwaran
% Text title            : navagrahakavacham
% File name             : navagrahakavacham.itx
% itxtitle              : navagrahakavacham
% engtitle              : Navagraha kavacha
% Category              : kavacha, navagraha
% Location              : doc_z_misc_navagraha
% Sublocation           : navagraha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ram Sankar Bhattacharya ramsankar.bhattacharya at gmail.com
% Proofread by          : Ram Sankar Bhattacharya ramsankar.bhattacharya at  gmail.com, PSA Easwaran
% Description-comments  : grahayAmala tantra
% Latest update         : August 17, 2013
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org