राहुस्तोत्रम्

राहुस्तोत्रम्

अथ राहुस्तोत्रप्रारम्भः । ॐ अस्य श्री राहुस्तोत्रमहामन्त्रस्य वामदेव ऋषिः । अनुष्टुप्च्छन्दः । राहुर्देवता । राहुप्रसादसिद्ध्यर्थे जपे विनियोगः । काश्यप उवाच । श‍ृण्वन्तु मुनयः सर्वे राहुप्रीतिकरं स्तवम् । सर्वरोगप्रशमनं विषभीतिहरं परम् ॥ १॥ सर्वसम्पत्करं चैव गुह्यमेतदनुत्तमम् । आदरेण प्रवक्ष्यामि श्रूयतामवधानतः ॥ २॥ राहुः सूर्यरिपुश्चैव विषज्वाली भयाननः । सुधांशुवैरिः श्यामात्मा विष्णुचक्राहितो बली ॥ ३॥ भुजगेशस्तीक्ष्णदंष्ट्रः क्रूरकर्मा ग्रहाधिपः । द्वादशैतानि नामानि नित्यं यो नियतः पठेत् ॥ ४॥ जप्त्वा तु प्रतिमां रंयां सीसजां माषसुस्थिताम् । नीलैर्गन्धाक्षतैः पुष्पैः भक्त्या सम्पूज्य यत्नतः ॥ ५॥ विधिना वह्निमादाय दूर्वान्नाज्याहुतीः क्रमात्। तन्मन्त्रेणैव जुहुयाद्यावदष्टोत्तरं शतम् ॥ ६॥ हुत्वैवं भक्तिमान् राहुं प्रार्थयेद्ग्रहनायकम् । सर्वापद्विनिवृत्यर्थं प्राञ्जलिः प्रणतो नरः ॥ ७\ राहो कराळवदन रविचन्द्रभयङ्कर । तमोरूप नमस्तुभ्यं प्रसादं कुरु सर्वदा ॥ ८॥ सिम्हिकासुत सूर्यारे सिद्धगन्धर्वपूजित । सिंहवाह नमस्तुभ्यं सर्वान्रोगान् निवारय ॥ ९॥ कृपाणफलकाहस्त त्रिशूलिन् वरदायक । गरळातिगराळास्य गदान्मे नाशयाखिलान् ॥ १०॥ स्वर्भानो सर्पवदन सुधाकरविमर्दन । सुरासुरवरस्तुत्य सर्वदा त्वं प्रसीद मे ॥ ११॥ इति सम्प्रार्थितो राहुः दुष्टस्थानगतोऽपि वा । सुप्रीतो जायते तस्य सर्वान् रोगान् विनाशयेत् ॥ १२॥ विषान्न जायते भीतिः महारोगस्य का कथा । सर्वान् कामानवाप्नोति नष्टं राज्यमवाप्नुयात् ॥ १३॥ एवं पठेदनुदिनं स्तवराजमेतं मर्त्यः प्रसन्न हृदयो विजितेन्द्रियो यः । आरोग्यमायुरतुलं लभते सुपुत्रान्सर्वे ग्रहा विषमगाः सुरतिप्रसन्नाः ॥ १४॥ इति राहुस्तोत्रं सम्पूर्णम् । Encoded and proofread by KSR Ramachandran ramachandran\_ksr at yahoo.ca
% Text title            : rahustotram
% File name             : rahustotram.itx
% itxtitle              : rAhustotram
% engtitle              : rAhustotram
% Category              : navagraha, stotra
% Location              : doc_z_misc_navagraha
% Sublocation           : navagraha
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : KSR Ramachandran ramachandran_ksr at yahoo.ca
% Proofread by          : KSR Ramachandran ramachandran_ksr at yahoo.ca
% Description-comments  : From Grantha/Tamil book Adityadi Navagraha Stotra
% Latest update         : June 28, 2012
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org