SIDDHA KUNJIKA STOTRAM

Translation -
PDF
Sanskrit
सिद्धकुन्जिका
स्तोत्रं
शिव
उवाच
शृणु
देवि
प्रवक्ष्यामि
कुंजिकास्तोत्रमुत्तमम्
।
येन
मन्त्रप्रभावेण
चण्डीजापः
भवेत्
॥१॥
न
कवचं
नार्गलास्तोत्रं
कीलकं
न
रहस्यकम्
।
न
सूक्तं
नापि
ध्यानं
च
न
न्यासो
न
च
वार्चनम्
॥२॥
कुंजिकापाठमात्रेण
दुर्गापाठफलं
लभेत्
।
अति
गुह्यतरं
देवि
देवानामपि
दुर्लभम्
॥३॥
गोपनीयं
प्रयत्नेन
स्वयोनिरिव
पार्वति
।
मारणं
मोहनं
वश्यं
स्तम्भनोच्चाटनादिकम्
।
पाठमात्रेण
संसिद्ध्येत्
कुंजिकास्तोत्रमुत्तमम्
॥४॥
अथ
मन्त्रः
ॐ
ऐं
ह्रीं
क्लीं
चामुण्डायै
विच्चे।
ॐ
ग्लौं
हुं
क्लीं
जूं
सः
ज्वालय
ज्वालय
ज्वल
ज्वल
प्रज्वल
प्रज्वल
ऐं
ह्रीं
क्लीं
चामुण्डायै
विच्चे
ज्वल
हं
सं
लं
क्षं
फट्
स्वाहा
इति
मन्त्रः॥
नमस्ते
रुद्ररूपिण्यै
नमस्ते
मधुमर्दिनि।
नमः
कैटभहारिण्यै
नमस्ते
महिषार्दिनि
॥१॥
नमस्ते
शुम्भहन्त्र्यै
च
निशुम्भासुरघातिन
॥२॥
जाग्रतं
हि
महादेवि
जपं
सिद्धं
कुरुष्व
मे
।
ऐंकारी
सृष्टिरूपायै
ह्रींकारी
प्रतिपालिका
॥३॥
क्लींकारी
कामरूपिण्यै
बीजरूपे
नमोऽस्तु
ते
।
चामुण्डा
चण्डघाती
च
यैकारी
वरदायिनी
॥४॥
विच्चे
चाभयदा
नित्यं
नमस्ते
मंत्ररूपिण
॥५॥
धां
धीं
धूं
धूर्जटेः
पत्नी
वां
वीं
वूं
वागधीश्वरी
।
क्रां
क्रीं
क्रूं
कालिका
देविशां
शीं
शूं
मे
शुभं
कुरु
॥६॥
हुं
हुं
हुंकाररूपिण्यै
जं
जं
जं
जम्भनादिनी
।
भ्रां
भ्रीं
भ्रूं
भैरवी
भद्रे
भवान्यै
ते
नमो
नमः
॥७॥
अं
कं
चं
टं
तं
पं
यं
शं
वीं
दुं
ऐं
वीं
हं
क्षं
धिजाग्रं
धिजाग्रं
त्रोटय
त्रोटय
दीप्तं
कुरु
कुरु
स्वाहा
॥
पां
पीं
पूं
पार्वती
पूर्णा
खां
खीं
खूं
खेचरी
तथा
॥८॥
सां
सीं
सूं
सप्तशती
देव्या
मंत्रसिद्धिंकुरुष्व
मे
॥
इदंतु
कुंजिकास्तोत्रं
मंत्रजागर्तिहेतवे
।
अभक्ते
नैव
दातव्यं
गोपितं
रक्ष
पार्वति
॥
यस्तु
कुंजिकया
देविहीनां
सप्तशतीं
पठेत्
।
न
तस्य
जायते
सिद्धिररण्ये
रोदनं
यथा
॥
इतिश्रीरुद्रयामले
गौरीतंत्रे
शिवपार्वती
संवादे
कुंजिकास्तोत्रं
संपूर्णम्
॥
siddhakunjikā
stotraṃ
This great Siddha Kunjika Stotram (The secret song of perfection) is chanted
before the reading of Devi Mahatmya. It is more tantric in nature and has been
taught by Lord Shiva to Goddess Parvati.
Questo grande Siddha Kunjika Stotram (la canzone segreta della perfezione) è
cantato prima della lettura della Devi Mahatmya. È di natura più tantrica ed è
stato enunciato dal Signore Shiva alla Dea Parvati.
śiva uvāca
śṛṇu devi pravakṣyāmi kuṃjikāstotramuttamam
।
yena mantraprabhāveṇa caṇḍījāpaḥ bhavet
॥1॥
Shiva said:
Listen oh Devi, let me tell you about the great prayer called Kunjika Stotra, by
the effects of this mantra the recitation of Devi Mahatmya (Chandi) would become
more auspicious and powerful.
na
kavacaṃ nārgalāstotraṃ kīlakaṃ na rahasyakam
।
na
sūktaṃ nāpi dhyānaṃ ca na nyāso na ca vārcanam
॥2॥
There is no need to recite the preliminary stotras Kavacham, Argalam , Kilakam
and the Rahasya. Nor is it necessary to recite Suktam, Dhyanam, Nyasam and also
no need to worship.
kuṃjikāpāṭhamātreṇa durgāpāṭhaphalaṃ labhet
।
ati guhyataraṃ devi devānāmapi durlabham
॥3॥
Just by reading Kunjika Stotram is enough to get the benefit of reading
Durgasapta Shati. This is a great secret and even the Devas don’t know this
mantra.
gopanīyaṃ prayatnena svayoniriva pārvati
।
māraṇaṃ mohanaṃ vaśyaṃ stambhanoccāṭanādikam
।
pāṭhamātreṇa saṃsiddhyet kuṃjikāstotramuttamam
॥4॥
Oh
Parvati, this is very secret and thus should be kept because just by reading
this great Kunjika Stotram bad practices like Marana (murder), Mohana
(attraction), Vashya (slavery), Stambhana (paralysis by repeated chants) and
Ucchatana (to send away) and others can be fully fructified.
atha mantraḥ
Now
the Mantra
om
aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce।
om glauṃ huṃ klīṃ jūṃ saḥ
jvālaya jvālaya jvala jvala prajvala prajvala
aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce jvala haṃ saṃ laṃ kṣaṃ phaṭ svāhā
This is a Tantric mantra composed by Bija mantras of the Devi (sounds and words
which are meant to please the Goddess).
Jvalaya
means Burn, Prajvala means Set fire.
iti mantraḥ
॥
This is the Mantra
namaste rudrarūpiṇyai namaste madhumardini।
namaḥ kaiṭabhahāriṇyai namaste mahiṣārdini
॥1॥
Salutations to the embodiment of rage. Salutations to the killer of Madhu.
Salutations to the winner over Kaidabha. Salutations to the killer of Mahisha.
namaste śumbhahantryai ca niśumbhāsuraghātina
॥2॥
Salutations to the killer of Shumba and the killer of Nishumbha.
jāgrataṃ hi mahādevi japaṃ siddhaṃ kuruṣva me
।
aiṃkārī sṛṣṭirūpāyai hrīṃkārī pratipālikā
॥3॥
Oh
Great Goddess, please let me become expert of this chant. Salutations to the
Goddess who has the form of root mantras, who by the mantra Aim has the form of
the creator, who by the mantra Hreem has the form of the protector.
klīṃkārī kāmarūpiṇyai bījarūpe namo ̕stu te
।
cāmuṇḍā caṇḍaghātī ca yaikārī varadāyinī
॥4॥
Salutations to Her who by the mantra Kleem has the form of passion. Salutations
to the Goddess who has the form made of mantras, To the Chamunda who is the
killer of Chanda and who by chanting Yai grants boons.
vicce cābhayadā nityaṃ namaste maṃtrarūpiṇa
॥5॥
Salutations to Her who by chanting Vicche, grants protection daily.
dhāṃ dhīṃ dhūṃ dhūrjaṭeḥ patnī vāṃ vīṃ vūṃ vāgadhīśvarī
।
krāṃ krīṃ krūṃ kālikā deviśāṃ śīṃ śūṃ me śubhaṃ kuru
॥6॥
Dhaam, Dheem, Dhoom, the wife of Lord Shiva, Vaam, Veem , Voom , the goddess of
speech, Kraam, Kreem, Kroom, the Goddess Kali, Saam, Seem, Soom, please do good.
huṃ huṃ huṃkārarūpiṇyai jaṃ jaṃ jaṃ jambhanādinī
।
bhrāṃ bhrīṃ bhrūṃ bhairavī bhadre bhavānyai te namo namaḥ
॥7॥
Hoom, Hoom, She who has the form of the sound hoom, Jam, Jam, Jam, She who is
like the thunderbolt of Indra, Bhraam, Bhreem, Bhroom, Goddess Bhairavi, Oh
Goddess of the good, Oh Bhavani, salutations and salutations to You.
aṃ
kaṃ caṃ ṭaṃ taṃ paṃ yaṃ śaṃ vīṃ duṃ aiṃ vīṃ haṃ kṣaṃ
dhijāgraṃ dhijāgraṃ troṭaya troṭaya dīptaṃ kuru kuru svāhā
॥
pāṃ pīṃ pūṃ pārvatī pūrṇā khāṃ khīṃ khūṃ khecarī tathā
॥8॥