वंशवृद्धिकरं दुर्गाकवचम् अथवा वंशकवचम्

वंशवृद्धिकरं दुर्गाकवचम् अथवा वंशकवचम्

भगवन् देव देवेशकृपया त्वं जगत् प्रभो । वंशाख्य कवचं ब्रूहि मह्यं शिष्याय तेऽनघ । यस्य प्रभावाद्देवेश वंश वृद्धिर्हिजायते ॥ १॥ ॥ सूर्य ऊवाच ॥ श‍ृणु पुत्र प्रवक्ष्यामि वंशाख्यं कवचं शुभम् । सन्तानवृद्धिर्यत्पठनाद्गर्भरक्षा सदा नृणाम् ॥ २॥ वन्ध्यापि लभते पुत्रं काक वन्ध्या सुतैर्युता । मृत वत्सा सुपुत्रस्यात्स्रवद्गर्भ स्थिरप्रजा ॥ ३॥ अपुष्पा पुष्पिणी यस्य धारणाश्च सुखप्रसूः । कन्या प्रजा पुत्रिणी स्यादेतत् स्तोत्र प्रभावतः ॥ ४॥ भूतप्रेतादिजा बाधा या बाधा कुलदोषजा । ग्रह बाधा देव बाधा बाधा शत्रु कृता च या ॥ ५॥ भस्मी भवन्ति सर्वास्ताः कवचस्य प्रभावतः । सर्वे रोगा विनश्यन्ति सर्वे बालग्रहाश्च ये ॥ ६॥ ॥ अथ दुर्गा कवचम् ॥ ॐ पुर्वं रक्षतु वाराही चाग्नेय्यां अम्बिका स्वयम् । दक्षिणे चण्डिका रक्षेन्नैरृत्यां शववाहिनी ॥ १॥ वाराही पश्चिमे रक्षेद्वायव्याम् च महेश्वरी । उत्तरे वैष्णवीं रक्षेत् ईशाने सिंह वाहिनी ॥ २॥ ऊर्ध्वां तु शारदा रक्षेदधो रक्षतु पार्वती । शाकंभरी शिरो रक्षेन्मुखं रक्षतु भैरवी ॥ ३॥ कण्ठं रक्षतु चामुण्डा हृदयं रक्षतात् शिवा । ईशानी च भुजौ रक्षेत् कुक्षिं नाभिं च कालिका ॥ ४ ॥ अपर्णा ह्युदरं रक्षेत्कटिं बस्तिं शिवप्रिया । ऊरू रक्षतु कौमारी जया जानुद्वयं तथा ॥ ५॥ गुल्फौ पादौ सदा रक्षेद्ब्रह्माणी परमेश्वरी । सर्वाङ्गानि सदा रक्षेद्दुर्गा दुर्गार्तिनाशनी ॥ ६॥ नमो देव्यै महादेव्यै दुर्गायै सततं नमः । पुत्रसौख्यं देहि देहि गर्भरक्षां कुरुष्व नः ॥ ७॥ ॐ ह्रीं ह्रीं ह्रीं श्रीं श्रीं श्रीं ऐं ऐं ऐं महाकाली महालक्ष्मी महासरस्वती रुपायै नवकोटिमूर्त्यै दुर्गायै नमः ॥ ८॥ ह्रीं ह्रीं ह्रीं दुर्गार्तिनाशिनी संतानसौख्यम् देहि देहि बन्ध्यत्वं मृतवत्सत्वं च हर हर गर्भरक्षां कुरु कुरु सकलां बाधां कुलजां बाह्यजां कृतामकृतां च नाशय नाशय सर्वगात्राणि रक्ष रक्ष गर्भं पोषय पोषय सर्वोपद्रवं शोषय शोषय स्वाहा ॥ ९॥ ॥ फल श्रुतिः ॥ अनेन कवचेनाङ्गं सप्तवाराभिमन्त्रितम् । ऋतुस्नात जलं पीत्वा भवेत् गर्भवती ध्रुवम् ॥ १॥ गर्भ पात भये पीत्वा दृढगर्भा प्रजायते । अनेन कवचेनाथ मार्जिताया निशागमे ॥ २॥ सर्वबाधाविनिर्मुक्ता गर्भिणी स्यान्न संशयः । अनेन कवचेनेह ग्रन्थितं रक्तदोरकम् ॥ ३॥ कटि देशे धारयन्ती सुपुत्रसुख भागिनी । असूत पुत्रमिन्द्राणां जयन्तं यत्प्रभावतः ॥ ४॥ गुरूपदिष्टं वंशाख्यम् कवचं तदिदं सुखे । गुह्याद्गुह्यतरं चेदं न प्रकाश्यं हि सर्वतः ॥ ५॥ धारणात् पठनादस्य वंशच्छेदो न जायते । बाला विनश्यंति पतन्ति गर्भास्तत्राबलाः कष्टयुताश्च वन्ध्याः ॥ ६ ॥ बाल ग्रहैर्भूतगणैश्च रोगैर्न यत्र धर्माचरणं गृहे स्यात् ॥ ॥ इति श्रीज्ञानभास्करे वंशवृद्धिकरं वंशकवचं सम्पूर्णम् ॥ Encoded and proofread by Arun Shantharam shantharam.arun at gmail.com
% Text title            : vaMsha vRiddhikaraM durgaa kavacham
% File name             : vanshavRiddhikaradurgAkavacha.itx
% itxtitle              : durgAkavacham (vaMshavRiddhikaram)
% engtitle              : vaMsha vRiddhikaraM durgA kavacham
% Category              : kavacha, devii, durgA, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : durgA
% Author                : jnaana bhaaskara
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Arun Shantharam shantharam.arun  at  gmail.com
% Proofread by          : Arun Shantharam shantharam.arun  at  gmail.com
% Latest update         : April 12, 2009
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org