कुञ्जिकास्तोत्रम् अथवा सिद्धकुञ्जिकास्तोत्रम्

कुञ्जिकास्तोत्रम् अथवा सिद्धकुञ्जिकास्तोत्रम्

श्री गणेशाय नमः । ॐ अस्य श्रीकुञ्जिकास्तोत्रमन्त्रस्य सदाशिव ऋषिः, अनुष्टुप् छन्दः, श्रीत्रिगुणात्मिका देवता, ॐ ऐं बीजं, ॐ ह्रीं शक्तिः, ॐ क्लीं कीलकम्, मम सर्वाभीष्टसिद्ध्यर्थे जपे विनियोगः । शिव उवाच । श‍ृणु देवि प्रवक्ष्यामि कुञ्जिकास्तोत्रमुत्तमम् । येन मन्त्रप्रभावेण चण्डीजापः शुभो भवेत् ॥ १॥ न कवचं नार्गलास्तोत्रं कीलकं न रहस्यकम् । न सूक्तं नापि ध्यानं च न न्यासो न च वार्चनम् ॥ २॥ कुञ्जिकापाठमात्रेण दुर्गापाठफलं लभेत् । अति गुह्यतरं देवि देवानामपि दुर्लभम् ॥ ३॥ गोपनीयं प्रयत्नेन स्वयोनिरिव पार्वति । मारणं मोहनं वश्यं स्तम्भनोच्चाटनादिकम् । पाठमात्रेण संसिद्ध्येत् कुञ्जिकास्तोत्रमुत्तमम् ॥ ४॥ अथ मन्त्रः । ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे । ॐ ग्लौं हुं क्लीं जूं सः ज्वालय ज्वालय ज्वल ज्वल प्रज्वल प्रज्वल ऐं ह्रीं क्लीं चामुण्डायै विच्चे ज्वल हं सं लं क्षं फट् स्वाहा ॥ ५॥ इति मंत्रः । var श्रूँ श्रूँ श्रूँ शं फट् ऐं ह्रीं क्लीं ज्वल उज्ज्वल प्रज्वल ह्रीं ह्रीं क्लीं स्रावय स्रावय शापं नाशय नाशय श्रीं श्रीं श्रीं जूं सः स्रावय आदय स्वाहा । ॐ श्लीं हूँ क्लीं ग्लां जूं सः ज्वल उज्ज्वल मन्त्रं प्रज्वल हं सं लं क्षं फट् स्वाहा । नमस्ते रुद्ररूपिण्यै नमस्ते मधुमर्दिनि । नमः कैटभहारिण्यै नमस्ते महिषार्दिनि ॥ ६॥ नमस्ते शुम्भहन्त्र्यै च निशुम्भासुरघातिनि । जाग्रतं हि महादेवि जपं सिद्धं कुरूष्व मे ॥ ७॥ ऐङ्कारी सृष्टिरूपायै ह्रीङ्कारी प्रतिपालिका । क्लीङ्कारी कामरूपिण्यै बीजरूपे नमोऽस्तु ते ॥ ८॥ चामुण्डा चण्डघाती च यैकारी वरदायिनी । विच्चे चाभयदा नित्यं नमस्ते मन्त्ररूपिणि ॥ ९॥ धां धीं धूं धूर्जटेः पत्नी वां वीं वूं वागधीश्वरी । क्रां क्रीं क्रूं कुञ्जिका देवि शां शीं शूं मे शुभं कुरु ॥ १०॥ var कालिका देवि हुं हुं हुङ्काररूपिण्यै जं जं जं जम्भनादिनी । var ज्रां ज्रीं ज्रूं भालनादिनी । भ्रां भ्रीं भ्रूं भैरवी भद्रे भवान्यै ते नमो नमः ॥ ११॥ अं कं चं टं तं पं यं शं वीं दुं ऐं वीं हं क्षम् । धिजाग्रम् धिजाग्रं त्रोटय त्रोटय दीप्तं कुरु कुरु स्वाहा ॥ १२॥ var ॐ अं कं चं टं तं पं सां विदुरां विदुरां विमर्दय विमर्दय ह्रीं क्षां क्षीं स्रीं जीवय जीवय त्रोटय त्रोटय जम्भय जंभय दीपय दीपय मोचय मोचय हूं फट् ज्रां वौषट् ऐं ह्ऱीं क्लीं रञ्जय रञ्जय सञ्जय सञ्जय गुञ्जय गुञ्जय बन्धय बन्धय भ्रां भ्रीं भ्रूं भैरवी भद्रे सङ्कुच सङ्कुच त्रोटय त्रोटय म्लीं स्वाहा ॥ १२॥ पां पीं पूं पार्वती पूर्णा खां खीं खूं खेचरी तथा । म्लां म्लीं म्लूं मूलविस्तीर्णा कुञ्जिकास्तोत्र हेतवे । सां सीं सूं सप्तशती देव्या मंत्रसिद्धिं कुरूष्व मे ॥ १३॥ कुञ्जिकायै नमो नमः । इदं तु कुञ्जिकास्तोत्रं मन्त्रजागर्तिहेतवे । अभक्ते नैव दातव्यं गोपितं रक्ष पार्वति ॥ १४॥ यस्तु कुञ्जिकया देवि हीनां सप्तशतीं पठेत् । न तस्य जायते सिद्धिररण्ये रोदनं यथा ॥ १५॥ । इति श्रीरुद्रयामले गौरीतन्त्रे शिवपार्वतीसंवादे कुञ्जिकास्तोत्रं सम्पूर्णम् । var इति श्री डामरतन्त्रे ईश्वरपार्वतीसंवादे कुञ्जिकास्तोत्रं सम्पूर्णम् । Proofread by Ravin Bhalekar ravibhalekar@hotmail.com Verses have variations in different books as far as text and verse numbers are concerned. The devotee is urged to recite the stotra with devotion and pray Devi to receive the offering well and forgive for any unintentional errors caused by variations found in literature.
Comments by Kumar Sundrarajan Rajendra Q: What is the significance of the Siddha Kunjika Stotram ? A: This is the essence of the Chandi, the Navarna Mantra, the constant reminder that change She will, change She must, because change is Her intrinsic Nature. Q: What is the meaning of ‘Kunjika’ in the Siddha Kunjika Stotram? A: Kunjika literally means “something overgrown or hidden by growth or growing things.” Siddha means perfection. Stotram is the song. The Song of Perfection which is no longer hidden because of growth. That is, our spiritual growth and understanding of the Chandi exposes the hidden meanings of the bija mantras in the Song. Q: When to recite kunjika stotatram ? A: Recite especially when one does not have time or do not want to chant the entire long Durga SaptaShati/Chandi Path. The Siddha Kunjika Stotra itself says at the begining that no argala or kilak stotra and other related matters is needed if one recites Siddha Kunjika Stotra. Kunjika, there is Devi in the form of Chamunda. Not only it works for Navaratri , it is to be chanted at the junction when Ashtami leaves and enters Navami . 24 mins before Ashtami ends to 24 mins after navami starts, is the time when Devi takes the form of Chamunda and had got to be chanted no matter the count to exhaust 48 mins . Q: How to Count 48 minutes A: Each Tithi lasts for 24 hours . If for example, the Navami starts at 21.30 pm in the night then you should start at 21.06 (which is Ashtami ) and continue untill 21.54 pm, that 48 mins is called Sandhi kShaN or period of transit, when Devi in the form of Chamunda is killing Chanda and Munda (the demons). That is regarded as the most auspiscious time of Navaratri as Devi is ready to give boon after Sandhi kShaN .
% Text title            : siddhaku.njikAstotram
% File name             : siddhakunjikaa.itx
% itxtitle              : kunjikAstotram siddhakunjikAstotram cha
% engtitle              : siddhakunjikAstotram
% Category              : devii, durgA, stotra, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : durgA
% Texttype              : stotra
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ravin Bhalekar ravibhalekar at hotmail.com
% Description-comments  : Combined to cover variations
% Source                : rUdrayAmale_gaurIta.ntra or DAmaratantre
% Indexextra            : (English Hindi , Hindi 1)
% Latest update         : June 29, 2004, December 12, 2015
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org